< lūkaḥ 21 >

1 atha dhanilokā bhāṇḍāgāre dhanaṁ nikṣipanti sa tadeva paśyati,
He looked up, and saw the rich people who were putting their gifts into the treasury.
2 etarhi kāciddīnā vidhavā paṇadvayaṁ nikṣipati tad dadarśa|
He saw a certain poor widow casting in two lepta.
3 tato yīśuruvāca yuṣmānahaṁ yathārthaṁ vadāmi, daridreyaṁ vidhavā sarvvebhyodhikaṁ nyakṣepsīt,
He said, "Truly I tell you, this poor widow put in more than all of them,
4 yatonye svaprājyadhanebhya īśvarāya kiñcit nyakṣepsuḥ, kintu daridreyaṁ vidhavā dinayāpanārthaṁ svasya yat kiñcit sthitaṁ tat sarvvaṁ nyakṣepsīt|
for all these put in gifts from their abundance, but she, out of her poverty, put in all that she had to live on."
5 aparañca uttamaprastarairutsṛṣṭavyaiśca mandiraṁ suśobhatetarāṁ kaiścidityukte sa pratyuvāca
As some were talking about the temple and how it was decorated with beautiful stones and gifts, he said,
6 yūyaṁ yadidaṁ nicayanaṁ paśyatha, asya pāṣāṇaikopyanyapāṣāṇopari na sthāsyati, sarvve bhūsādbhaviṣyanti kāloyamāyāti|
"As for these things which you see, the days will come, in which there will not be left here one stone on another that will not be thrown down."
7 tadā te papracchuḥ, he guro ghaṭanedṛśī kadā bhaviṣyati? ghaṭanāyā etasyasaścihnaṁ vā kiṁ bhaviṣyati?
They asked him, "Teacher, so when will these things be? What is the sign that these things are about to happen?"
8 tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kopi na janayati, khīṣṭohamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyeṇopasthitaḥ, teṣāṁ paścānmā gacchata|
He said, "Watch out that you do not get led astray, for many will come in my name, saying, 'I am he,' and, 'The time is near.' Therefore do not follow them.
9 yuddhasyopaplavasya ca vārttāṁ śrutvā mā śaṅkadhvaṁ, yataḥ prathamam etā ghaṭanā avaśyaṁ bhaviṣyanti kintu nāpāte yugānto bhaviṣyati|
When you hear of wars and disturbances, do not be terrified, for these things must happen first, but the end won't come immediately."
10 aparañca kathayāmāsa, tadā deśasya vipakṣatvena deśo rājyasya vipakṣatvena rājyam utthāsyati,
Then he said to them, "Nation will rise against nation, and kingdom against kingdom.
11 nānāsthāneṣu mahābhūkampo durbhikṣaṁ mārī ca bhaviṣyanti, tathā vyomamaṇḍalasya bhayaṅkaradarśanānyaścaryyalakṣaṇāni ca prakāśayiṣyante|
There will be great earthquakes, famines, and plagues in various places. There will be terrors and great signs from heaven.
12 kintu sarvvāsāmetāsāṁ ghaṭanānāṁ pūrvvaṁ lokā yuṣmān dhṛtvā tāḍayiṣyanti, bhajanālaye kārāyāñca samarpayiṣyanti mama nāmakāraṇād yuṣmān bhūpānāṁ śāsakānāñca sammukhaṁ neṣyanti ca|
But before all these things, they will lay their hands on you and will persecute you, delivering you up to synagogues and prisons, bringing you before kings and governors for my name's sake.
13 sākṣyārtham etāni yuṣmān prati ghaṭiṣyante|
It will turn out as a testimony for you.
14 tadā kimuttaraṁ vaktavyam etat na cintayiṣyāma iti manaḥsu niścitanuta|
Settle it therefore in your hearts not to meditate beforehand how to answer,
15 vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|
for I will give you a mouth and wisdom which all your adversaries will not be able to withstand or to contradict.
16 kiñca yūyaṁ pitrā mātrā bhrātrā bandhunā jñātyā kuṭumbena ca parakareṣu samarpayiṣyadhve; tataste yuṣmākaṁ kañcana kañcana ghātayiṣyanti|
You will be handed over even by parents, brothers, relatives, and friends. They will cause some of you to be put to death.
17 mama nāmnaḥ kāraṇāt sarvvai rmanuṣyai ryūyam ṛtīyiṣyadhve|
And you will be hated by everyone because of my name.
18 kintu yuṣmākaṁ śiraḥkeśaikopi na vinaṁkṣyati,
But not a hair of your head will perish.
19 tasmādeva dhairyyamavalambya svasvaprāṇān rakṣata|
"By your endurance you will win your lives.
20 aparañca yirūśālampuraṁ sainyaveṣṭitaṁ vilokya tasyocchinnatāyāḥ samayaḥ samīpa ityavagamiṣyatha|
"But when you see Urishlim surrounded by armies, then know that its desolation is near.
21 tadā yihūdādeśasthā lokāḥ parvvataṁ palāyantāṁ, ye ca nagare tiṣṭhanti te deśāntaraṁ palāyantā, ye ca grāme tiṣṭhanti te nagaraṁ na praviśantu,
Then let those who are in Yehuda flee to the mountains. Let those who are in the midst of her depart. Let those who are in the country not enter it.
22 yatastadā samucitadaṇḍanāya dharmmapustake yāni sarvvāṇi likhitāni tāni saphalāni bhaviṣyanti|
For these are days of vengeance, that all things which are written may be fulfilled.
23 kintu yā yāstadā garbhavatyaḥ stanyadāvyaśca tāmāṁ durgati rbhaviṣyati, yata etāllokān prati kopo deśe ca viṣamadurgati rghaṭiṣyate|
Woe to those who are pregnant and to those who nurse infants in those days. For there will be great distress in the land, and wrath to this people.
24 vastutastu te khaṅgadhāraparivvaṅgaṁ lapsyante baddhāḥ santaḥ sarvvadeśeṣu nāyiṣyante ca kiñcānyadeśīyānāṁ samayopasthitiparyyantaṁ yirūśālampuraṁ taiḥ padatalai rdalayiṣyate|
And they will fall by the edge of the sword and be led captive into all the nations. And Urishlim will be trampled down by non-Jewish people until the times are fulfilled. And there will be times of the non-Jewish people.
25 sūryyacandranakṣatreṣu lakṣaṇādi bhaviṣyanti, bhuvi sarvvadeśīyānāṁ duḥkhaṁ cintā ca sindhau vīcīnāṁ tarjanaṁ garjanañca bhaviṣyanti|
And there will be signs in the sun, and moon, and stars, and on the earth distress of nations in perplexity because of the roaring of the sea and the waves;
26 bhūbhau bhāvighaṭanāṁ cintayitvā manujā bhiyāmṛtakalpā bhaviṣyanti, yato vyomamaṇḍale tejasvino dolāyamānā bhaviṣyanti|
people will be fainting from fear, and from expectation of the things which are coming on the world, for the powers of the heavens will be shaken.
27 tadā parākrameṇā mahātejasā ca meghārūḍhaṁ manuṣyaputram āyāntaṁ drakṣyanti|
Then they will see the Son of Man coming in a cloud with power and great glory.
28 kintvetāsāṁ ghaṭanānāmārambhe sati yūyaṁ mastakānyuttolya ūrdadhvaṁ drakṣyatha, yato yuṣmākaṁ mukteḥ kālaḥ savidho bhaviṣyati|
But when these things begin to happen, look up, and lift up your heads, because your redemption is near."
29 tatastenaitadṛṣṭāntakathā kathitā, paśyata uḍumbarādivṛkṣāṇāṁ
He told them a parable. "See the fig tree, and all the trees.
30 navīnapatrāṇi jātānīti dṛṣṭvā nidāvakāla upasthita iti yathā yūyaṁ jñātuṁ śaknutha,
When they are already budding, you see it and know by your own selves that the summer is already near.
31 tathā sarvvāsāmāsāṁ ghaṭanānām ārambhe dṛṣṭe satīśvarasya rājatvaṁ nikaṭam ityapi jñāsyatha|
Even so you also, when you see these things happening, know that the Kingdom of God is near.
32 yuṣmānahaṁ yathārthaṁ vadāmi, vidyamānalokānāmeṣāṁ gamanāt pūrvvam etāni ghaṭiṣyante|
Truly I tell you, this generation will not pass away until all things are accomplished.
33 nabhobhuvorlopo bhaviṣyati mama vāk tu kadāpi luptā na bhaviṣyati|
Heaven and earth will pass away, but my words will by no means pass away.
34 ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|
"So be careful, or your hearts will be loaded down with carousing, drunkenness, and cares of this life, and that day will come on you suddenly.
35 pṛthivīsthasarvvalokān prati taddinam unmātha iva upasthāsyati|
For it will come like a snare on all those who dwell on the surface of all the earth.
36 yathā yūyam etadbhāvighaṭanā uttarttuṁ manujasutasya sammukhe saṁsthātuñca yogyā bhavatha kāraṇādasmāt sāvadhānāḥ santo nirantaraṁ prārthayadhvaṁ|
Therefore be watchful all the time, praying that you may be able to escape all these things that will happen, and to stand before the Son of Man."
37 aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|
Every day Yeshua was teaching in the temple, and every night he would go out and spend the night on the mountain that is called Olivet.
38 tataḥ pratyūṣe lākāstatkathāṁ śrotuṁ mandire tadantikam āgacchan|
All the people came early in the morning to him in the temple to hear him.

< lūkaḥ 21 >