< yākūbaḥ 5 >

1 he dhanavantaḥ, yūyam idānīṁ śṛṇuta yuṣmābhirāgamiṣyatkleśahetoḥ krandyatāṁ vilapyatāñca|
Come now, you rich, weep and cry aloud for your miseries that are coming on you.
2 yuṣmākaṁ draviṇaṁ jīrṇaṁ kīṭabhuktāḥ sucelakāḥ|
Your riches are corrupted and your garments are moth-eaten.
3 kanakaṁ rajatañcāpi vikṛtiṁ pragamiṣyati, tatkalaṅkaśca yuṣmākaṁ pāpaṁ pramāṇayiṣyati, hutāśavacca yuṣmākaṁ piśitaṁ khādayiṣyati| ittham antimaghasreṣu yuṣmābhiḥ sañcitaṁ dhanaṁ|
Your gold and your silver are corroded, and their corrosion will be for a testimony against you, and will eat your flesh like fire. You have laid up your treasure in the last days.
4 paśyata yaiḥ kṛṣīvalai ryuṣmākaṁ śasyāni chinnāni tebhyo yuṣmābhi ryad vetanaṁ chinnaṁ tad uccai rdhvaniṁ karoti teṣāṁ śasyacchedakānām ārttarāvaḥ senāpateḥ parameśvarasya karṇakuharaṁ praviṣṭaḥ|
Look, the wages of the laborers who mowed your fields, which you have kept back by fraud, cry out, and the cries of those who reaped have entered into the ears of the Lord of hosts.
5 yūyaṁ pṛthivyāṁ sukhabhogaṁ kāmukatāñcāritavantaḥ, mahābhojasya dina iva nijāntaḥkaraṇāni paritarpitavantaśca|
You have lived delicately on the earth, and taken your pleasure. You have nourished your hearts in a day of slaughter.
6 aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|
You have condemned, you have murdered the righteous one. He does not resist you.
7 he bhrātaraḥ, yūyaṁ prabhorāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kṛṣivalo bhūme rbahumūlyaṁ phalaṁ pratīkṣamāṇo yāvat prathamam antimañca vṛṣṭijalaṁ na prāpnoti tāvad dhairyyam ālambate|
Be patient therefore, brothers, until the coming of the Lord. Look, the farmer waits for the precious fruit of the earth, being patient over it, until it receives the early and late rain.
8 yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhorupasthitiḥ samīpavarttinyabhavat|
You also be patient. Establish your hearts, for the coming of the Lord is near.
9 he bhrātaraḥ, yūyaṁ yad daṇḍyā na bhaveta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpe tiṣṭhati|
Do not grumble, brothers, against one another, so that you won't be judged. Look, the judge stands at the door.
10 he mama bhrātaraḥ, ye bhaviṣyadvādinaḥ prabho rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dṛṣṭāntān jānīta|
Take, brothers, for an example of suffering and of patience, the prophets who spoke in the name of the Lord.
11 paśyata dhairyyaśīlā asmābhi rdhanyā ucyante| āyūbo dhairyyaṁ yuṣmābhiraśrāvi prabhoḥ pariṇāmaścādarśi yataḥ prabhu rbahukṛpaḥ sakaruṇaścāsti|
Look, we call them blessed who endured. You have heard of the patience of Job, and have seen the Lord in the outcome, and how the Lord is full of compassion and mercy.
12 he bhrātaraḥ viśeṣata idaṁ vadāmi svargasya vā pṛthivyā vānyavastuno nāma gṛhītvā yuṣmābhiḥ ko'pi śapatho na kriyatāṁ, kintu yathā daṇḍyā na bhavata tadarthaṁ yuṣmākaṁ tathaiva tannahi cetivākyaṁ yatheṣṭaṁ bhavatu|
But above all things, my brothers, do not swear, neither by heaven, nor by the earth, nor by any other oath; but let your "yes" be "yes," and your "no," "no;" so that you do not fall under judgment.
13 yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karotu| kaścid vānandito bhavati? sa gītaṁ gāyatu|
Is anyone among you suffering? He should pray. Is anyone cheerful? He should sing praises.
14 yuṣmākaṁ kaścit pīḍito 'sti? sa samiteḥ prācīnān āhvātu te ca pabho rnāmnā taṁ tailenābhiṣicya tasya kṛte prārthanāṁ kurvvantu|
Is anyone among you sick? He should call for the elders of the church, and they should pray over him, anointing him with oil in the name of the Lord.
15 tasmād viśvāsajātaprārthanayā sa rogī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kṛtapāpo bhavet tarhi sa taṁ kṣamiṣyate|
And the prayer of faith will save the one who is sick, and the Lord will raise him up. If he has committed sins, he will be forgiven.
16 yūyaṁ parasparam aparādhān aṅgīkurudhvam ārogyaprāptyarthañcaikajano 'nyasya kṛte prārthanāṁ karotu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|
Therefore confess your sins to one another, and pray for one another, that you may be healed. The prayer of a righteous person is powerfully effective.
17 ya eliyo vayamiva sukhaduḥkhabhogī marttya āsīt sa prārthanayānāvṛṣṭiṁ yācitavān tena deśe sārddhavatsaratrayaṁ yāvad vṛṣṭi rna babhūva|
Elijah was a human being with a nature like ours, and he prayed earnestly that it might not rain, and it did not rain on the land for three years and six months.
18 paścāt tena punaḥ prārthanāyāṁ kṛtāyām ākāśastoyānyavarṣīt pṛthivī ca svaphalāni prārohayat|
He prayed again, and the sky gave rain, and the earth brought forth its fruit.
19 he bhrātaraḥ, yuṣmākaṁ kasmiṁścit satyamatād bhraṣṭe yadi kaścit taṁ parāvarttayati
My brothers, if any among you wanders from the truth, and someone turns him back,
20 tarhi yo janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mṛtyuta uddhariṣyati bahupāpānyāvariṣyati ceti jānātu|
let him know that he who turns a sinner from the error of his way will save his soul from death, and will cover a multitude of sins.

< yākūbaḥ 5 >