< preritāḥ 27 >

1 jalapathenāsmākam itoliyādeśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ te yūliyanāmno mahārājasya saṁghātāntargatasya senāpateḥ samīpe paulaṁ tadanyān katinayajanāṁśca samārpayan|
When it was determined that we should sail for Italy, they delivered Paul and certain other prisoners to a centurion named Julius, of the Augustan band.
2 vayam ādrāmuttīyaṁ potamekam āruhya āśiyādeśasya taṭasamīpena yātuṁ matiṁ kṛtvā laṅgaram utthāpya potam amocayāma; mākidaniyādeśasthathiṣalanīkīnivāsyāristārkhanāmā kaścid jano'smābhiḥ sārddham āsīt|
Embarking in a ship from Adramyttium, which was about to sail to places on the coast of Asia, we put to sea; Aristarchus, a Macedonian of Thessalonica, being with us.
3 parasmin divase 'smābhiḥ sīdonnagare pote lāgite tatra yūliyaḥ senāpatiḥ paulaṁ prati saujanyaṁ pradarthya sāntvanārthaṁ bandhubāndhavān upayātum anujajñau|
The next day, we landed at Sidon. Julius treated Paul kindly, and gave him permission to go to his friends and refresh himself.
4 tasmāt pote mocite sati sammukhavāyoḥ sambhavād vayaṁ kupropadvīpasya tīrasamīpena gatavantaḥ|
Putting to sea from there, we sailed under the lee of Cyprus, because the winds were contrary.
5 kilikiyāyāḥ pāmphūliyāyāśca samudrasya pāraṁ gatvā lūkiyādeśāntargataṁ murānagaram upātiṣṭhāma|
When we had sailed across the sea which is off Cilicia and Pamphylia, we came to Myra, a city of Lycia.
6 tatsthānād itāliyādeśaṁ gacchati yaḥ sikandariyānagarasya potastaṁ tatra prāpya śatasenāpatistaṁ potam asmān ārohayat|
There the centurion found a ship of Alexandria sailing for Italy, and he put us on board.
7 tataḥ paraṁ bahūni dināni śanaiḥ śanaiḥ rgatvā knīdapārśvopasthtiḥ pūrvvaṁ pratikūlena pavanena vayaṁ salmonyāḥ sammukham upasthāya krītyupadvīpasya tīrasamīpena gatavantaḥ|
When we had sailed slowly many days, and had come with difficulty opposite Cnidus, the wind not allowing us further, we sailed under the lee of Crete, opposite Salmone.
8 kaṣṭena tamuttīryya lāseyānagarasyādhaḥ sundaranāmakaṁ khātam upātiṣṭhāma|
With difficulty sailing along it we came to a certain place called Fair Havens, near the city of Lasea.
9 itthaṁ bahutithaḥ kālo yāpita upavāsadinañcātītaṁ, tatkāraṇāt nauvartmani bhayaṅkare sati paulo vinayena kathitavān,
When much time had passed and the voyage was now dangerous, because the Fast had now already gone by, Paul admonished them,
10 he mahecchā ahaṁ niścayaṁ jānāmi yātrāyāmasyām asmākaṁ kleśā bahūnāmapacayāśca bhaviṣyanti, te kevalaṁ potasāmagryoriti nahi, kintvasmākaṁ prāṇānāmapi|
and said to them, "Sirs, I perceive that the voyage will be with injury and much loss, not only of the cargo and the ship, but also of our lives."
11 tadā śatasenāpatiḥ pauloktavākyatopi karṇadhārasya potavaṇijaśca vākyaṁ bahumaṁsta|
But the centurion gave more heed to the master and to the owner of the ship than to those things which were spoken by Paul.
12 tat khātaṁ śītakāle vāsārhasthānaṁ na tasmād avācīpratīcordiśoḥ krītyāḥ phainīkiyakhātaṁ yātuṁ yadi śaknuvantastarhi tatra śītakālaṁ yāpayituṁ prāyeṇa sarvve mantrayāmāsuḥ|
Because the haven was not suitable to winter in, the majority advised going to sea from there, if by any means they could reach Phoenix, and winter there, which is a port of Crete, looking northeast and southeast.
13 tataḥ paraṁ dakṣiṇavāyu rmandaṁ vahatīti vilokya nijābhiprāyasya siddheḥ suyogo bhavatīti buddhvā potaṁ mocayitvā krītyupadvīpasya tīrasamīpena calitavantaḥ|
When the south wind blew softly, supposing that they had obtained their purpose, they weighed anchor and sailed along Crete, close to shore.
14 kintvalpakṣaṇāt parameva urakludonnāmā pratikūlaḥ pracaṇḍo vāyu rvahan pote'lagīt
But before long, a stormy wind beat down from shore, which is called Euraquilo.
15 tasyābhimukhaṁ gantum potasyāśaktatvād vayaṁ vāyunā svayaṁ nītāḥ|
When the ship was caught, and could not face the wind, we gave way to it, and were driven along.
16 anantaraṁ klaudīnāmna upadvīpasya kūlasamīpena potaṁ gamayitvā bahunā kaṣṭena kṣudranāvam arakṣāma|
Running under the lee of a small island called Cauda, we were able, with difficulty, to secure the boat.
17 te tāmāruhya rajjcā potasyādhobhāgam abadhnan tadanantaraṁ cet poto saikate lagatīti bhayād vātavasanānyamocayan tataḥ poto vāyunā cālitaḥ|
After they had hoisted it up, they used cables to help reinforce the ship. Fearing that they would run aground on the Syrtis, they lowered the sea anchor, and so were driven along.
18 kintu kramaśo vāyoḥ prabalatvāt poto dolāyamāno'bhavat parasmin divase potasthāni katipayāni dravyāṇi toye nikṣiptāni|
As we labored exceedingly with the storm, the next day they began to throw things overboard.
19 tṛtīyadivase vayaṁ svahastaiḥ potasajjanadravyāṇi nikṣiptavantaḥ|
On the third day, they threw out the ship's tackle with their own hands.
20 tato bahudināni yāvat sūryyanakṣatrādīni samācchannāni tato 'tīva vātyāgamād asmākaṁ prāṇarakṣāyāḥ kāpi pratyāśā nātiṣṭhat|
When neither sun nor stars shone on us for many days, and no small storm pressed on us, all hope that we would be saved was now taken away.
21 bahudineṣu lokairanāhāreṇa yāpiteṣu sarvveṣāṁ sākṣat paulastiṣṭhan akathayat, he mahecchāḥ krītyupadvīpāt potaṁ na mocayitum ahaṁ pūrvvaṁ yad avadaṁ tadgrahaṇaṁ yuṣmākam ucitam āsīt tathā kṛte yuṣmākam eṣā vipad eṣo'pacayaśca nāghaṭiṣyetām|
When they had been long without food, Paul stood up in the middle of them, and said, "Sirs, you should have listened to me, and not have set sail from Crete, and have gotten this injury and loss.
22 kintu sāmprataṁ yuṣmān vinīya bravīmyahaṁ, yūyaṁ na kṣubhyata yuṣmākam ekasyāpi prāṇino hāni rna bhaviṣyati, kevalasya potasya hāni rbhaviṣyati|
Now I exhort you to cheer up, for there will be no loss of life among you, but only of the ship.
23 yato yasyeśvarasya loko'haṁ yañcāhaṁ paricarāmi tadīya eko dūto hyo rātrau mamāntike tiṣṭhan kathitavān,
For there stood by me this night an angel, belonging to the God whose I am and whom I serve,
24 he paula mā bhaiṣīḥ kaisarasya sammukhe tvayopasthātavyaṁ; tavaitān saṅgino lokān īśvarastubhyaṁ dattavān|
saying, 'Do not be afraid, Paul. You must stand before Caesar. And look, God has granted you all those who sail with you.'
25 ataeva he mahecchā yūyaṁ sthiramanaso bhavata mahyaṁ yā kathākathi sāvaśyaṁ ghaṭiṣyate mamaitādṛśī viśvāsa īśvare vidyate,
Therefore, sirs, cheer up. For I believe God, that it will be just as it has been spoken to me.
26 kintu kasyacid upadvīpasyopari patitavyam asmābhiḥ|
But we must run aground on a certain island."
27 tataḥ param ādriyāsamudre potastathaiva dolāyamānaḥ san itastato gacchan caturdaśadivasasya rātre rdvitīyapraharasamaye kasyacit sthalasya samīpamupatiṣṭhatīti potīyalokā anvamanyanta|
But when the fourteenth night had come, as we were driven back and forth in the Adriatic Sea, about midnight the sailors surmised that they were drawing near to some land.
28 tataste jalaṁ parimāya tatra viṁśati rvyāmā jalānīti jñātavantaḥ| kiñciddūraṁ gatvā punarapi jalaṁ parimitavantaḥ| tatra pañcadaśa vyāmā jalāni dṛṣṭvā
They took soundings, and found twenty fathoms. After a little while, they took soundings again, and found fifteen fathoms.
29 cet pāṣāṇe lagatīti bhayāt potasya paścādbhāgataścaturo laṅgarān nikṣipya divākaram apekṣya sarvve sthitavantaḥ|
Fearing that we would run aground on rocky ground, they let go four anchors from the stern, and wished for daylight.
30 kintu potīyalokāḥ potāgrabhāge laṅgaranikṣepaṁ chalaṁ kṛtvā jaladhau kṣudranāvam avarohya palāyitum aceṣṭanta|
As the sailors were trying to flee out of the ship, and had lowered the boat into the sea, pretending that they would lay out anchors from the bow,
31 tataḥ paulaḥ senāpataye sainyagaṇāya ca kathitavān, ete yadi potamadhye na tiṣṭhanti tarhi yuṣmākaṁ rakṣaṇaṁ na śakyaṁ|
Paul said to the centurion and to the soldiers, "Unless these stay in the ship, you cannot be saved."
32 tadā senāgaṇo rajjūn chitvā nāvaṁ jale patitum adadāt|
Then the soldiers cut away the ropes of the boat, and let it fall off.
33 prabhātasamaye paulaḥ sarvvān janān bhojanārthaṁ prārthya vyāharat, adya caturdaśadināni yāvad yūyam apekṣamānā anāhārāḥ kālam ayāpayata kimapi nābhuṁgdhaṁ|
While the day was coming on, Paul urged them all to take some food, saying, "This day is the fourteenth day that you wait and continue fasting, having taken nothing.
34 ato vinaye'haṁ bhakṣyaṁ bhujyatāṁ tato yuṣmākaṁ maṅgalaṁ bhaviṣyati, yuṣmākaṁ kasyacijjanasya śirasaḥ keśaikopi na naṁkṣyati|
Therefore I urge you to take some food, for this is for your preservation; for not a hair will perish from any of your heads."
35 iti vyāhṛtya paulaṁ pūpaṁ gṛhītveśvaraṁ dhanyaṁ bhāṣamāṇastaṁ bhaṁktvā bhoktum ārabdhavān|
When he had said this, and had taken bread, he gave thanks to God in the presence of all, and he broke it, and began to eat.
36 anantaraṁ sarvve ca susthirāḥ santaḥ khādyāni parpyagṛhlan|
Then they all cheered up, and they also took food.
37 asmākaṁ pote ṣaṭsaptatyadhikaśatadvayalokā āsan|
In all, we were two hundred seventy-six souls on the ship.
38 sarvveṣu lokeṣu yatheṣṭaṁ bhuktavatsu potasthan godhūmān jaladhau nikṣipya taiḥ potasya bhāro laghūkṛtaḥ|
When they had eaten enough, they lightened the ship, throwing out the wheat into the sea.
39 dine jāte'pi sa ko deśa iti tadā na paryyacīyata; kintu tatra samataṭam ekaṁ khātaṁ dṛṣṭvā yadi śaknumastarhi vayaṁ tasyābhyantaraṁ potaṁ gamayāma iti matiṁ kṛtvā te laṅgarān chittvā jaladhau tyaktavantaḥ|
When it was day, they did not recognize the land, but they noticed a certain bay with a beach, and they decided to try to drive the ship onto it.
40 tathā karṇabandhanaṁ mocayitvā pradhānaṁ vātavasanam uttolya tīrasamīpaṁ gatavantaḥ|
Casting off the anchors, they left them in the sea, at the same time untying the rudder ropes. Hoisting up the foresail to the wind, they made for the beach.
41 kintu dvayoḥ samudrayoḥ saṅgamasthāne saikatopari pote nikṣipte 'grabhāge bādhite paścādbhāge prabalataraṅgo'lagat tena poto bhagnaḥ|
But coming to a place where two seas met, they ran the vessel aground. The bow struck and remained immovable, but the stern began to break up by the violence of the waves.
42 tasmād bandayaśced bāhubhistarantaḥ palāyante ityāśaṅkayā senāgaṇastān hantum amantrayat;
The soldiers' counsel was to kill the prisoners, so that none of them would swim out and escape.
43 kintu śatasenāpatiḥ paulaṁ rakṣituṁ prayatnaṁ kṛtvā tān tacceṣṭāyā nivartya ityādiṣṭavān, ye bāhutaraṇaṁ jānanti te'gre prollampya samudre patitvā bāhubhistīrttvā kūlaṁ yāntu|
But the centurion, desiring to save Paul, stopped them from their purpose, and commanded that those who could swim should throw themselves overboard first to go toward the land;
44 aparam avaśiṣṭā janāḥ kāṣṭhaṁ potīyaṁ dravyaṁ vā yena yat prāpyate tadavalambya yāntu; itthaṁ sarvve bhūmiṁ prāpya prāṇai rjīvitāḥ|
and the rest should follow, some on planks, and some on other things from the ship. So it happened that they all escaped safely to the land.

< preritāḥ 27 >