< preritāḥ 26 >

1 tata āgrippaḥ paulam avādīt, nijāṁ kathāṁ kathayituṁ tubhyam anumati rdīyate| tasmāt paulaḥ karaṁ prasāryya svasmin uttaram avādīt|
Agrippa said to Paul, "You may speak for yourself." Then Paul stretched out his hand, and made his defense.
2 he āgripparāja yatkāraṇādahaṁ yihūdīyairapavādito 'bhavaṁ tasya vṛttāntam adya bhavataḥ sākṣān nivedayitumanumatoham idaṁ svīyaṁ paramaṁ bhāgyaṁ manye;
"I think myself happy, King Agrippa, that I am to make my defense before you this day concerning all the things that I am accused by the Jews,
3 yato yihūdīyalokānāṁ madhye yā yā rītiḥ sūkṣmavicārāśca santi teṣu bhavān vijñatamaḥ; ataeva prārthaye dhairyyamavalambya mama nivedanaṁ śṛṇotu|
especially because you are expert in all customs and questions which are among Jews. Therefore I beg you to hear me patiently.
4 ahaṁ yirūśālamnagare svadeśīyalokānāṁ madhye tiṣṭhan ā yauvanakālād yadrūpam ācaritavān tad yihūdīyalokāḥ sarvve vidanti|
"Indeed, all Jews know my way of life from my youth up, which was from the beginning among my own nation and at Jerusalem;
5 asmākaṁ sarvvebhyaḥ śuddhatamaṁ yat phirūśīyamataṁ tadavalambī bhūtvāhaṁ kālaṁ yāpitavān ye janā ā bālyakālān māṁ jānānti te etādṛśaṁ sākṣyaṁ yadi dadāti tarhi dātuṁ śaknuvanti|
having known me from the first, if they are willing to testify, that after the strictest sect of our religion I lived a Pharisee.
6 kintu he āgripparāja īśvaro'smākaṁ pūrvvapuruṣāṇāṁ nikaṭe yad aṅgīkṛtavān tasya pratyāśāhetoraham idānīṁ vicārasthāne daṇḍāyamānosmi|
Now I stand here to be judged for the hope of the promise made by God to our fathers,
7 tasyāṅgīkārasya phalaṁ prāptum asmākaṁ dvādaśavaṁśā divāniśaṁ mahāyatnād īśvarasevanaṁ kṛtvā yāṁ pratyāśāṁ kurvvanti tasyāḥ pratyāśāyā hetorahaṁ yihūdīyairapavādito'bhavam|
which our twelve tribes, earnestly serving night and day, hope to attain. Concerning this hope I am accused by the Jews, O King.
8 īśvaro mṛtān utthāpayiṣyatīti vākyaṁ yuṣmākaṁ nikaṭe'sambhavaṁ kuto bhavet?
Why is it judged incredible with you, if God does raise the dead?
9 nāsaratīyayīśo rnāmno viruddhaṁ nānāprakārapratikūlācaraṇam ucitam ityahaṁ manasi yathārthaṁ vijñāya
"In fact, I thought to myself that I ought to do many things against the name of Jesus the Nazorean.
10 yirūśālamanagare tadakaravaṁ phalataḥ pradhānayājakasya nikaṭāt kṣamatāṁ prāpya bahūn pavitralokān kārāyāṁ baddhavān viśeṣatasteṣāṁ hananasamaye teṣāṁ viruddhāṁ nijāṁ sammatiṁ prakāśitavān|
This I also did in Jerusalem. I both shut up many of the saints in prisons, having received authority from the chief priests, and when they were put to death I gave my vote against them.
11 vāraṁ vāraṁ bhajanabhavaneṣu tebhyo daṇḍaṁ pradattavān balāt taṁ dharmmaṁ nindayitavāṁśca punaśca tān prati mahākrodhād unmattaḥ san videśīyanagarāṇi yāvat tān tāḍitavān|
Punishing them often in all the synagogues, I tried to make them blaspheme. Being exceedingly enraged against them, I persecuted them even to foreign cities.
12 itthaṁ pradhānayājakasya samīpāt śaktim ājñāpatrañca labdhvā dammeṣaknagaraṁ gatavān|
"Whereupon as I traveled to Damascus with the authority and commission from the chief priests,
13 tadāhaṁ he rājan mārgamadhye madhyāhnakāle mama madīyasaṅgināṁ lokānāñca catasṛṣu dikṣu gagaṇāt prakāśamānāṁ bhāskaratopi tejasvatīṁ dīptiṁ dṛṣṭavān|
at noon, O King, I saw on the way a light from the sky, brighter than the sun, shining around me and those who traveled with me.
14 tasmād asmāsu sarvveṣu bhūmau patiteṣu satsu he śaula hai śaula kuto māṁ tāḍayasi? kaṇṭakānāṁ mukhe pādāhananaṁ tava duḥsādhyam ibrīyabhāṣayā gadita etādṛśa ekaḥ śabdo mayā śrutaḥ|
When we had all fallen to the earth, I heard a voice saying to me in the Hebrew language, 'Saul, Saul, why are you persecuting me? It is hard for you to kick against the goads.'
15 tadāhaṁ pṛṣṭavān he prabho ko bhavān? tataḥ sa kathitavān yaṁ yīśuṁ tvaṁ tāḍayasi sohaṁ,
"I said, 'Who are you, Lord?' "He said, 'I am Jesus, whom you are persecuting.
16 kintu samuttiṣṭha tvaṁ yad dṛṣṭavān itaḥ punañca yadyat tvāṁ darśayiṣyāmi teṣāṁ sarvveṣāṁ kāryyāṇāṁ tvāṁ sākṣiṇaṁ mama sevakañca karttum darśanam adām|
But arise, and stand on your feet, for I have appeared to you for this purpose: to appoint you a servant and a witness both of the things which you have seen me, and of the things which I will reveal to you;
17 viśeṣato yihūdīyalokebhyo bhinnajātīyebhyaśca tvāṁ manonītaṁ kṛtvā teṣāṁ yathā pāpamocanaṁ bhavati
delivering you from the people, and from the non-Jewish people, to whom I send you,
18 yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|
to open their eyes, that they may turn from darkness to light and from the power of Satan to God, that they may receive forgiveness of sins and an inheritance among those who are sanctified by faith in me.'
19 he āgripparāja etādṛśaṁ svargīyapratyādeśaṁ agrāhyam akṛtvāhaṁ
"Therefore, King Agrippa, I was not disobedient to the heavenly vision,
20 prathamato dammeṣaknagare tato yirūśālami sarvvasmin yihūdīyadeśe anyeṣu deśeṣu ca yena lokā matiṁ parāvarttya īśvaraṁ prati parāvarttayante, manaḥparāvarttanayogyāni karmmāṇi ca kurvvanti tādṛśam upadeśaṁ pracāritavān|
but declared first to them of Damascus, at Jerusalem, and throughout all the country of Judea, and also to the non-Jews, that they should repent and turn to God, doing works worthy of repentance.
21 etatkāraṇād yihūdīyā madhyemandiraṁ māṁ dhṛtvā hantum udyatāḥ|
For this reason Jews seized me when I was in the temple, and tried to kill me.
22 tathāpi khrīṣṭo duḥkhaṁ bhuktvā sarvveṣāṁ pūrvvaṁ śmaśānād utthāya nijadeśīyānāṁ bhinnadeśīyānāñca samīpe dīptiṁ prakāśayiṣyati
Having therefore obtained the help that is from God, I stand to this day testifying both to small and great, saying nothing but what the Prophets and Moses said would happen,
23 bhaviṣyadvādigaṇo mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adaduretad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvveṣāṁ samīpe pramāṇaṁ dattvādya yāvat tiṣṭhāmi|
how the Messiah would suffer, and how, by the resurrection of the dead, he would be first to proclaim light both to these people and to non-Jewish people."
24 tasyamāṁ kathāṁ niśamya phīṣṭa uccaiḥ svareṇa kathitavān he paula tvam unmattosi bahuvidyābhyāsena tvaṁ hatajñāno jātaḥ|
As he thus made his defense, Festus said with a loud voice, "Paul, you are crazy. Your great learning is driving you insane."
25 sa uktavān he mahāmahima phīṣṭa nāham unmattaḥ kintu satyaṁ vivecanīyañca vākyaṁ prastaumi|
But he said, "I am not crazy, most excellent Festus, but boldly declare words of truth and reasonableness.
26 yasya sākṣād akṣobhaḥ san kathāṁ kathayāmi sa rājā tadvṛttāntaṁ jānāti tasya samīpe kimapi guptaṁ neti mayā niścitaṁ budhyate yatastad vijane na kṛtaṁ|
For the king knows of these things, to whom also I speak freely. For I am persuaded that none of these things is hidden from him, for this has not been done in a corner.
27 he āgripparāja bhavān kiṁ bhaviṣyadvādigaṇoktāni vākyāni pratyeti? bhavān pratyeti tadahaṁ jānāmi|
King Agrippa, do you believe the prophets? I know that you believe."
28 tata āgrippaḥ paulam abhihitavān tvaṁ pravṛttiṁ janayitvā prāyeṇa māmapi khrīṣṭīyaṁ karoṣi|
Agrippa said to Paul, "With a little persuasion are you trying to make me a Follower of the Messiah?"
29 tataḥ so'vādīt bhavān ye ye lokāśca mama kathām adya śṛṇvanti prāyeṇa iti nahi kintvetat śṛṅkhalabandhanaṁ vinā sarvvathā te sarvve mādṛśā bhavantvitīśvasya samīpe prārthaye'ham|
Paul said, "I pray to God, that whether with little or with much, not only you, but also all that hear me this day, might become such as I am, except for these bonds."
30 etasyāṁ kathāyāṁ kathitāyāṁ sa rājā so'dhipati rbarṇīkī sabhāsthā lokāśca tasmād utthāya
The king rose up with the governor, and Bernice, and those who sat with them.
31 gopane parasparaṁ vivicya kathitavanta eṣa jano bandhanārhaṁ prāṇahananārhaṁ vā kimapi karmma nākarot|
When they had withdrawn, they spoke one to another, saying, "This man does nothing worthy of death or of bonds."
32 tata āgrippaḥ phīṣṭam avadat, yadyeṣa mānuṣaḥ kaisarasya nikaṭe vicārito bhavituṁ na prārthayiṣyat tarhi mukto bhavitum aśakṣyat|
Agrippa said to Festus, "This man might have been set free if he had not appealed to Caesar."

< preritāḥ 26 >