< 1 yohanaḥ 4 >

1 he priyatamāḥ, yūyaṁ sarvveṣvātmasu na viśvasita kintu te īśvarāt jātā na vetyātmanaḥ parīkṣadhvaṁ yato bahavo mṛṣābhaviṣyadvādino jaganmadhyam āgatavantaḥ|
Beloved, do not believe every spirit, but test the spirits, whether they are of God, because many false prophets have gone out into the world.
2 īśvarīyo ya ātmā sa yuṣmābhiranena paricīyatāṁ, yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā svīkriyate sa īśvarīyaḥ|
By this you know the Spirit of God: every spirit who confesses that Jesus (the) Messiah has come in the flesh is of God,
3 kintu yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā nāṅgīkriyate sa īśvarīyo nahi kintu khrīṣṭārerātmā, tena cāgantavyamiti yuṣmābhiḥ śrutaṁ, sa cedānīmapi jagati varttate|
and every spirit who does not confess Jesus is not of God; and this is that of the antimessiah, of whom you have heard that it comes. Now it is in the world already.
4 he bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇo 'pi yuṣmadadhiṣṭhānakārī mahān|
You are of God, little children, and have overcome them; because greater is he who is in you than he who is in the world.
5 te saṁsārāt jātāstato hetoḥ saṁsārād bhāṣante saṁsāraśca teṣāṁ vākyāni gṛhlāti|
They are of the world. Therefore they speak of the world, and the world hears them.
6 vayam īśvarāt jātāḥ, īśvaraṁ yo jānāti so'smadvākyāni gṛhlāti yaśceśvarāt jāto nahi so'smadvākyāni na gṛhlāti; anena vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ|
We are of God. He who knows God listens to us. He who is not of God does not listen to us. By this we know the spirit of truth, and the spirit of error.
7 he priyatamāḥ, vayaṁ parasparaṁ prema karavāma, yataḥ prema īśvarāt jāyate, aparaṁ yaḥ kaścit prema karoti sa īśvarāt jāta īśvaraṁ vetti ca|
Beloved, let us love one another, for love is of God; and everyone who loves is born of God, and knows God.
8 yaḥ prema na karoti sa īśvaraṁ na jānāti yata īśvaraḥ premasvarūpaḥ|
He who does not love does not know God, for God is love.
9 asmāsvīśvarasya premaitena prākāśata yat svaputreṇāsmabhyaṁ jīvanadānārtham īśvaraḥ svīyam advitīyaṁ putraṁ jaganmadhyaṁ preṣitavān|
By this God's love was revealed in us, that God has sent his one and only Son into the world that we might live through him.
10 vayaṁ yad īśvare prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ preṣitavāṁścetyatra prema santiṣṭhate|
In this is love, not that we have loved God, but that he loved us, and sent his Son as the atoning sacrifice for our sins.
11 he priyatamāḥ, asmāsu yadīśvareṇaitādṛśaṁ prema kṛtaṁ tarhi parasparaṁ prema karttum asmākamapyucitaṁ|
Beloved, if God loved us in this way, we also ought to love one another.
12 īśvaraḥ kadāca kenāpi na dṛṣṭaḥ yadyasmābhiḥ parasparaṁ prema kriyate tarhīśvaro 'smanmadhye tiṣṭhati tasya prema cāsmāsu setsyate|
No one has seen God at any time. If we love one another, God remains in us, and his love has been perfected in us.
13 asmabhyaṁ tena svakīyātmanoṁ'śo datta ityanena vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|
By this we know that we remain in him and he in us, because he has given us of his Spirit.
14 pitā jagatrātāraṁ putraṁ preṣitavān etad vayaṁ dṛṣṭvā pramāṇayāmaḥ|
We have seen and testify that the Father has sent the Son as the Savior of the world.
15 yīśurīśvarasya putra etad yenāṅgīkriyate tasmin īśvarastiṣṭhati sa ceśvare tiṣṭhati|
Whoever confesses that Jesus is the Son of God, God remains in him, and he in God.
16 asmāsvīśvarasya yat prema varttate tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ premasvarūpaḥ premnī yastiṣṭhati sa īśvare tiṣṭhati tasmiṁśceśvarastiṣṭhati|
We know and have believed the love which God has for us. God is love, and he who remains in love remains in God, and God remains in him.
17 sa yādṛśo 'sti vayamapyetasmin jagati tādṛśā bhavāma etasmād vicāradine 'smābhi ryā pratibhā labhyate sāsmatsambandhīyasya premnaḥ siddhiḥ|
In this love has been made perfect among us, that we may have boldness in the day of judgment, because as he is, even so are we in this world.
18 premni bhīti rna varttate kintu siddhaṁ prema bhītiṁ nirākaroti yato bhītiḥ sayātanāsti bhīto mānavaḥ premni siddho na jātaḥ|
There is no fear in love; but perfect love casts out fear, because fear has punishment. He who fears is not made perfect in love.
19 asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahe|
We love, because he first loved us.
20 īśvare 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dveṣṭi so 'nṛtavādī| sa yaṁ dṛṣṭavān tasmin svabhrātari yadi na prīyate tarhi yam īśvaraṁ na dṛṣṭavān kathaṁ tasmin prema karttuṁ śaknuyāt?
If anyone says, "I love God," and hates his brother, he is a liar; for he who does not love his brother whom he has seen, cannot love God whom he has not seen.
21 ata īśvare yaḥ prīyate sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|
This commandment we have from him, that he who loves God should also love his brother.

< 1 yohanaḥ 4 >