< 1 yohanaḥ 3 >

1 paśyata vayam īśvarasya santānā iti nāmnākhyāmahe, etena pitāsmabhyaṁ kīdṛk mahāprema pradattavān, kintu saṁsārastaṁ nājānāt tatkāraṇādasmān api na jānāti|
See what kind of love the Father has bestowed on us, that we should be called children of God; and we are. For this reason the world does not know us, because it did not know him.
2 he priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahe paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gate vayaṁ tasya sadṛśā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādṛśo 'sti tādṛśo 'smābhirdarśiṣyate|
Beloved, now we are children of God, and it is not yet revealed what we will be. We know that, when he is revealed, we will be like him; for we will see him just as he is.
3 tasmin eṣā pratyāśā yasya kasyacid bhavati sa svaṁ tathā pavitraṁ karoti yathā sa pavitro 'sti|
Everyone who has this hope set on him purifies himself, even as he is pure.
4 yaḥ kaścit pāpam ācarati sa vyavasthālaṅghanaṁ karoti yataḥ pāpameva vyavasthālaṅghanaṁ|
Everyone who sins also commits lawlessness. Sin is lawlessness.
5 aparaṁ so 'smākaṁ pāpānyapaharttuṁ prākāśataitad yūyaṁ jānītha, pāpañca tasmin na vidyate|
You know that he was revealed to take away sins, and in him is no sin.
6 yaḥ kaścit tasmin tiṣṭhati sa pāpācāraṁ na karoti yaḥ kaścit pāpācāraṁ karoti sa taṁ na dṛṣṭavān na vāvagatavān|
Whoever remains in him does not sin. Whoever sins hasn't seen him, neither knows him.
7 he priyabālakāḥ, kaścid yuṣmākaṁ bhramaṁ na janayet, yaḥ kaścid dharmmācāraṁ karoti sa tādṛg dhārmmiko bhavati yādṛk sa dhāmmiko 'sti|
Children, let no one lead you astray. He who does righteousness is righteous, even as he is righteous.
8 yaḥ pāpācāraṁ karoti sa śayatānāt jāto yataḥ śayatāna āditaḥ pāpācārī śayatānasya karmmaṇāṁ lopārthameveśvarasya putraḥ prākāśata|
He who sins is of the devil, for the devil has been sinning from the beginning. To this end the Son of God was revealed, to destroy the works of the devil.
9 yaḥ kaścid īśvarāt jātaḥ sa pāpācāraṁ na karoti yatastasya vīryyaṁ tasmin tiṣṭhati pāpācāraṁ karttuñca na śaknoti yataḥ sa īśvarāt jātaḥ|
Whoever is born of God does not commit sin, because his seed remains in him; and he cannot sin, because he is born of God.
10 ityaneneśvarasya santānāḥ śayatānasya ca santānā vyaktā bhavanti| yaḥ kaścid dharmmācāraṁ na karoti sa īśvarāt jāto nahi yaśca svabhrātari na prīyate so 'pīśvarāt jāto nahi|
In this the children of God are revealed, and the children of the devil. Whoever does not do righteousness is not of God, neither is he who does not love his brother.
11 yatastasya ya ādeśa ādito yuṣmābhiḥ śrutaḥ sa eṣa eva yad asmābhiḥ parasparaṁ prema karttavyaṁ|
For this is the message which you heard from the beginning, that we should love one another;
12 pāpātmato jāto yaḥ kābil svabhrātaraṁ hatavān tatsadṛśairasmābhi rna bhavitavyaṁ| sa kasmāt kāraṇāt taṁ hatavān? tasya karmmāṇi duṣṭāni tadbhrātuśca karmmāṇi dharmmāṇyāsan iti kāraṇāt|
unlike Cain, who was of the evil one, and killed his brother. Why did he kill him? Because his works were evil, and his brother's righteous.
13 he mama bhrātaraḥ, saṁsāro yadi yuṣmān dveṣṭi tarhi tad āścaryyaṁ na manyadhvaṁ|
Therefore do not be surprised, brothers, if the world hates you.
14 vayaṁ mṛtyum uttīryya jīvanaṁ prāptavantastad bhrātṛṣu premakaraṇāt jānīmaḥ| bhrātari yo na prīyate sa mṛtyau tiṣṭhati|
We know that we have passed out of death into life, because we love the brothers. He who does not love remains in death.
15 yaḥ kaścit svabhrātaraṁ dveṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantare nāvatiṣṭhate tad yūyaṁ jānītha| (aiōnios g166)
Whoever hates his brother is a murderer, and you know that no murderer has everlasting life remaining in him. (aiōnios g166)
16 asmākaṁ kṛte sa svaprāṇāṁstyaktavān ityanena vayaṁ premnastattvam avagatāḥ, aparaṁ bhrātṛṇāṁ kṛte 'smābhirapi prāṇāstyaktavyāḥ|
By this we know love, because he laid down his life for us. And we ought to lay down our lives for the brothers.
17 sāṁsārikajīvikāprāpto yo janaḥ svabhrātaraṁ dīnaṁ dṛṣṭvā tasmāt svīyadayāṁ ruṇaddhi tasyāntara īśvarasya prema kathaṁ tiṣṭhet?
But whoever has the world's goods, and sees his brother in need, and closes his heart of compassion against him, how does the love of God remain in him?
18 he mama priyabālakāḥ, vākyena jihvayā vāsmābhiḥ prema na karttavyaṁ kintu kāryyeṇa satyatayā caiva|
Little children, let us not love in word only, neither with the tongue only, but in deed and truth.
19 etena vayaṁ yat satyamatasambandhīyāstat jānīmastasya sākṣāt svāntaḥkaraṇāni sāntvayituṁ śakṣyāmaśca|
And by this we will know that we are of the truth, and persuade our heart before him,
20 yato 'smadantaḥkaraṇaṁ yadyasmān dūṣayati tarhyasmadantaḥ karaṇād īśvaro mahān sarvvajñaśca|
because if our heart condemns us, God is greater than our heart, and knows all things.
21 he priyatamāḥ, asmadantaḥkaraṇaṁ yadyasmān na dūṣayati tarhi vayam īśvarasya sākṣāt pratibhānvitā bhavāmaḥ|
Beloved, if our hearts do not condemn us, we have confidence before God;
22 yacca prārthayāmahe tat tasmāt prāpnumaḥ, yato vayaṁ tasyājñāḥ pālayāmastasya sākṣāt tuṣṭijanakam ācāraṁ kurmmaśca|
and whatever we ask, we receive from him, because we keep his commandments and do the things that are pleasing in his sight.
23 aparaṁ tasyeyamājñā yad vayaṁ putrasya yīśukhrīṣṭasya nāmni viśvasimastasyājñānusāreṇa ca parasparaṁ prema kurmmaḥ|
This is his commandment, that we should believe in the name of his Son, Jesus (the) Messiah, and love one another, even as he commanded us.
24 yaśca tasyājñāḥ pālayati sa tasmin tiṣṭhati tasmin so'pi tiṣṭhati; sa cāsmān yam ātmānaṁ dattavān tasmāt so 'smāsu tiṣṭhatīti jānīmaḥ|
He who keeps his commandments remains in him, and he in him. By this we know that he remains in us, by the Spirit which he gave us.

< 1 yohanaḥ 3 >