< lUkaH 4 >

1 tataH paraM yIzuH pavitrENAtmanA pUrNaH san yarddananadyAH parAvRtyAtmanA prAntaraM nItaH san catvAriMzaddinAni yAvat zaitAnA parIkSitO'bhUt,
Isus pak pun Duha svetoga vrati se od Jordana, i odvede ga Duh u pustinju,
2 kinjca tAni sarvvadinAni bhOjanaM vinA sthitatvAt kAlE pUrNE sa kSudhitavAn|
I èetrdeset dana kuša ga ðavo, i ne jede ništa za to dana; i kad se oni navršiše, onda ogladnje,
3 tataH zaitAnAgatya tamavadat tvaM cEdIzvarasya putrastarhi prastarAnEtAn AjnjayA pUpAn kuru|
I reèe mu ðavo: ako si sin Božij, reci ovome kamenu da postane hljeb.
4 tadA yIzuruvAca, lipirIdRzI vidyatE manujaH kEvalEna pUpEna na jIvati kintvIzvarasya sarvvAbhirAjnjAbhi rjIvati|
I odgovori mu Isus govoreæi: u pismu stoji: neæe življeti èovjek o samom hljebu, nego o svakoj rijeèi Božijoj.
5 tadA zaitAn tamuccaM parvvataM nItvA nimiSaikamadhyE jagataH sarvvarAjyAni darzitavAn|
I izvedavši ga ðavo na goru visoku pokaza mu sva carstva ovoga svijeta u trenuæu oka,
6 pazcAt tamavAdIt sarvvam Etad vibhavaM pratApanjca tubhyaM dAsyAmi tan mayi samarpitamAstE yaM prati mamEcchA jAyatE tasmai dAtuM zaknOmi,
I reèe mu ðavo: tebi æu dati svu vlast ovu i slavu njihovu, jer je meni predana, i kome ja hoæu daæu je;
7 tvaM cEnmAM bhajasE tarhi sarvvamEtat tavaiva bhaviSyati|
Ti dakle ako se pokloniš preda mnom biæe sve tvoje.
8 tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAstE, nijaM prabhuM paramEzvaraM bhajasva kEvalaM tamEva sEvasva ca|
I odgovarajuæi Isus reèe mu: idi od mene, sotono; u pismu stoji: poklanjaj se Gospodu Bogu svojemu, i njemu jedinome služi.
9 atha zaitAn taM yirUzAlamaM nItvA mandirasya cUPAyA upari samupavEzya jagAda tvaM cEdIzvarasya putrastarhi sthAnAditO lamphitvAdhaH
I odvede ga u Jerusalim, i postavi ga navrh crkve, i reèe mu: ako si sin Božij, skoèi odavde dolje;
10 pata yatO lipirAstE, AjnjApayiSyati svIyAn dUtAn sa paramEzvaraH|
Jer u pismu stoji da æe anðelima svojijem zapovjediti za tebe da te saèuvaju,
11 rakSituM sarvvamArgE tvAM tEna tvaccaraNE yathA| na lagEt prastarAghAtastvAM dhariSyanti tE tathA|
I uzeæe te na ruke da gdje ne zapneš za kamen nogom svojom.
12 tadA yIzunA pratyuktam idamapyuktamasti tvaM svaprabhuM parEzaM mA parIkSasva|
I odgovarajuæi Isus reèe mu: kazano je: ne kušaj Gospoda Boga svojega.
13 pazcAt zaitAn sarvvaparIkSAM samApya kSaNAttaM tyaktvA yayau|
I kad svrši ðavo sve kušanje, otide od njega za neko vrijeme.
14 tadA yIzurAtmaprabhAvAt punargAlIlpradEzaM gatastadA tatsukhyAtizcaturdizaM vyAnazE|
I vrati se Isus u sili duhovnoj u Galileju; i otide glas o njemu po svemu onom kraju.
15 sa tESAM bhajanagRhESu upadizya sarvvaiH prazaMsitO babhUva|
I on uèaše po zbornicama njihovijem, i svi ga hvaljahu.
16 atha sa svapAlanasthAnaM nAsaratpuramEtya vizrAmavArE svAcArAd bhajanagEhaM pravizya paThitumuttasthau|
I doðe u Nazaret gdje bješe odrastao, i uðe po obièaju svome u dan subotni u zbornicu, i ustade da èita.
17 tatO yizayiyabhaviSyadvAdinaH pustakE tasya karadattE sati sa tat pustakaM vistAryya yatra vakSyamANAni vacanAni santi tat sthAnaM prApya papATha|
I daše mu knjigu proroka Isaije, i otvorivši knjigu naðe mjesto gdje bješe napisano:
18 AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|
Duh je Gospodnji na meni; zato me pomaza da javim jevanðelje siromasima; posla me da iscijelim skrušene u srcu; da propovjedim zarobljenima da æe se otpustiti, i slijepima da æe progledati; da otpustim sužnje;
19 parEzAnugrahE kAlaM pracArayitumEva ca| sarvvaitatkaraNArthAya mAmEva prahiNOti saH||
I da propovijedam prijatnu godinu Gospodnju.
20 tataH pustakaM badvvA paricArakasya hastE samarpya cAsanE samupaviSTaH, tatO bhajanagRhE yAvantO lOkA Asan tE sarvvE'nanyadRSTyA taM vilulOkirE|
I zatvorivši knjigu dade sluzi, pa sjede: i svi u zbornici gledahu na nj.
21 anantaram adyaitAni sarvvANi likhitavacanAni yuSmAkaM madhyE siddhAni sa imAM kathAM tEbhyaH kathayitumArEbhE|
I poèe im govoriti: danas se izvrši ovo pismo u ušima vašima.
22 tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?
I svi mu svjedoèahu, i divljahu se rijeèima blagodati koje izlažahu iz usta njegovijeh, i govorahu: nije li ovo sin Josifov?
23 tadA sO'vAdId hE cikitsaka svamEva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadEzE kuru kathAmEtAM yUyamEvAvazyaM mAM vadiSyatha|
I reèe im: vi æete meni bez sumnje kazati ovu prièu: ljekaru! izlijeèi se sam; što smo èuli da si èinio u Kapernaumu uèini i ovdje na svojoj postojbini.
24 punaH sOvAdId yuSmAnahaM yathArthaM vadAmi, kOpi bhaviSyadvAdI svadEzE satkAraM na prApnOti|
Reèe pak: zaista vam kažem: nikakav prorok nije mio na svojoj postojbini.
25 aparanjca yathArthaM vacmi, Eliyasya jIvanakAlE yadA sArddhatritayavarSANi yAvat jaladapratibandhAt sarvvasmin dEzE mahAdurbhikSam ajaniSTa tadAnIm isrAyElO dEzasya madhyE bahvyO vidhavA Asan,
A zaista vam kažem: mnoge udovice bijahu u Izrailju u vrijeme Ilijno kad se nebo zatvori tri godine i šest mjeseci i bi velika glad po svoj zemlji;
26 kintu sIdOnpradEzIyasAriphatpuranivAsinIm EkAM vidhavAM vinA kasyAzcidapi samIpE EliyaH prEritO nAbhUt|
I ni k jednoj od njih ne bi poslan Ilija do u Sareptu Sidonsku k ženi udovici.
27 aparanjca ilIzAyabhaviSyadvAdividyamAnatAkAlE isrAyEldEzE bahavaH kuSThina Asan kintu surIyadEzIyaM nAmAnkuSThinaM vinA kOpyanyaH pariSkRtO nAbhUt|
I mnogi bijahu gubavi u Izrailju za proroka Jelisija; i nijedan se od njih ne oèisti do Neemana Sirijanina.
28 imAM kathAM zrutvA bhajanagEhasthitA lOkAH sakrOdham utthAya
I svi se u zbornici napuniše gnjeva kad èuše ovo.
29 nagarAttaM bahiSkRtya yasya zikhariNa upari tESAM nagaraM sthApitamAstE tasmAnnikSEptuM tasya zikharaM taM ninyuH
I ustavši istjeraše ga napolje iz grada, i odvedoše ga navrh gore gdje bijaše njihov grad sazidan da bi ga bacili odozgo.
30 kintu sa tESAM madhyAdapasRtya sthAnAntaraM jagAma|
Ali on proðe izmeðu njih, i otide.
31 tataH paraM yIzurgAlIlpradEzIyakapharnAhUmnagara upasthAya vizrAmavArE lOkAnupadESTum ArabdhavAn|
I doðe u Kapernaum grad Galilejski, i uèaše ih u subote.
32 tadupadEzAt sarvvE camaccakru ryatastasya kathA gurutarA Asan|
I èuðahu se nauci njegovoj; jer njegova besjeda bješe silna.
33 tadAnIM tadbhajanagEhasthitO'mEdhyabhUtagrasta EkO jana uccaiH kathayAmAsa,
I u zbornici bješe èovjek u kome bješe neèisti duh ðavolski, i povika iza glasa
34 hE nAsaratIyayIzO'smAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? kimasmAn vinAzayitumAyAsi? tvamIzvarasya pavitrO jana EtadahaM jAnAmi|
Govoreæi: proði se, šta je tebi do nas, Isuse Nazareæanine? Došao si da nas pogubiš? Znam te ko si, svetac Božij.
35 tadA yIzustaM tarjayitvAvadat maunI bhava itO bahirbhava; tataH sOmEdhyabhUtastaM madhyasthAnE pAtayitvA kinjcidapyahiMsitvA tasmAd bahirgatavAn|
I zaprijeti mu Isus govoreæi: umukni, i iziði iz njega. I oborivši ga ðavo na srijedu, iziðe iz njega, i nimalo mu ne naudi.
36 tataH sarvvE lOkAzcamatkRtya parasparaM vaktumArEbhirE kOyaM camatkAraH| ESa prabhAvENa parAkramENa cAmEdhyabhUtAn AjnjApayati tEnaiva tE bahirgacchanti|
I u sve uðe strah, i govorahu jedan drugome govoreæi: kakva je to rijeè, da vlašæu i silom zapovijeda neèistijem duhovima, i izlaze?
37 anantaraM caturdiksthadEzAn tasya sukhyAtirvyApnOt|
I otide glas o njemu po svima okolnijem mjestima.
38 tadanantaraM sa bhajanagEhAd bahirAgatya zimOnO nivEzanaM pravivEza tadA tasya zvazrUrjvarENAtyantaM pIPitAsIt ziSyAstadarthaM tasmin vinayaM cakruH|
Ustavši pak iz zbornice doðe u kuæu Simonovu; a taštu Simonovu bješe uhvatila velika groznica, i moliše ga za nju.
39 tataH sa tasyAH samIpE sthitvA jvaraM tarjayAmAsa tEnaiva tAM jvarO'tyAkSIt tataH sA tatkSaNam utthAya tAn siSEvE|
I stavši više nje zaprijeti groznici, i pusti je. I odmah ustade i služaše im.
40 atha sUryyAstakAlE svESAM yE yE janA nAnArOgaiH pIPitA Asan lOkAstAn yIzOH samIpam AninyuH, tadA sa Ekaikasya gAtrE karamarpayitvA tAnarOgAn cakAra|
A kad zahoðaše sunce, svi koji imadijahu bolesnike od razliènijeh bolesti dovoðahu ih k njemu; a on na svakoga od njih metaše ruke, i iscjeljivaše ih.
41 tatO bhUtA bahubhyO nirgatya cItzabdaM kRtvA ca babhASirE tvamIzvarasya putrO'bhiSiktatrAtA; kintu sObhiSiktatrAtEti tE vividurEtasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSEdha|
A i ðavoli izlažahu iz mnogijeh vièuæi i govoreæi: ti si Hristos sin Božij. I zapreæivaše im da ne govore da znadu da je on Hristos.
42 aparanjca prabhAtE sati sa vijanasthAnaM pratasthE pazcAt janAstamanvicchantastannikaTaM gatvA sthAnAntaragamanArthaM tamanvarundhan|
A kad nasta dan, iziðe i otide u pusto mjesto; i narod ga tražaše, i doðe k njemu, i zadržavahu ga da ne ide od njih.
43 kintu sa tAn jagAda, IzvarIyarAjyasya susaMvAdaM pracArayitum anyAni purANyapi mayA yAtavyAni yatastadarthamEva prEritOhaM|
A on im reèe: i drugijem gradovima treba mi propovjediti jevanðelje o carstvu Božijemu; jer sam na to poslan.
44 atha gAlIlO bhajanagEhESu sa upadidEza|
I propovijedaše po zbornicama Galilejskijem.

< lUkaH 4 >