< lUkaH 3 >

1 anantaraM tibiriyakaisarasya rAjatvasya panjcadazE vatsarE sati yadA pantIyapIlAtO yihUdAdEzAdhipati rhErOd tu gAlIlpradEzasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhOnItiyApradEzasya ca rAjAsIt luSAnIyanAmA avilInIdEzasya rAjAsIt
U petnaestoj godini vladanja æesara Tiverija, kad bješe Pontije Pilat sudija u Judeji, i Irod èetverovlasnik u Galileji, a Filip brat njegov èetverovlasnik u Itureji i u Trahonitskoj, i Lisanija èetverovlasnik u Avilini,
2 hAnan kiyaphAzcEmau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yOhanE madhyEprAntaram Izvarasya vAkyE prakAzitE sati
Za poglavara sveštenièkijeh Ane i Kajafe, reèe Bog Jovanu sinu Zarijnu u pustinji,
3 sa yarddana ubhayataTapradEzAn samEtya pApamOcanArthaM manaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra pracArayitumArEbhE|
I doðe u svu okolinu Jordansku propovijedajuæi krštenje pokajanja za oproštenje grijeha;
4 yizayiyabhaviSyadvaktRgranthE yAdRzI lipirAstE yathA, paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathanjcaiva samAnaM kurutAdhunA|
Kao što je napisano u knjizi rijeèi proroka Isaije koji govori: glas onoga što vièe u pustinji: pripravite put Gospodnji; poravnite staze njegove;
5 kAriSyantE samucchrAyAH sakalA nimnabhUmayaH| kAriSyantE natAH sarvvE parvvatAzcOpaparvvatAH| kAriSyantE ca yA vakrAstAH sarvvAH saralA bhuvaH| kAriSyantE samAnAstA yA uccanIcabhUmayaH|
Sve doline neka se ispune, i sve gore i bregovi neka se slegnu; i što je krivo neka bude pravo, i hrapavi putovi neka budu glatki;
6 IzvarENa kRtaM trANaM drakSyanti sarvvamAnavAH| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH||
I svako æe tijelo vidjeti spasenije Božije.
7 yE yE lOkA majjanArthaM bahirAyayustAn sOvadat rE rE sarpavaMzA AgAminaH kOpAt palAyituM yuSmAn kazcEtayAmAsa?
Jovan pak govoraše ljudima koji izlažahu da ih krsti: porodi aspidini! ko vam kaza da bježite od gnjeva koji ide?
8 tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manObhi rna kathayitvA yUyaM manaHparivarttanayOgyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANEbhya EtEbhya Izvara ibrAhImaH santAnOtpAdanE samarthaH|
Rodite dakle rodove dostojne pokajanja, i ne govorite u sebi: oca imamo Avraama; jer vam kažem da Bog može i od ovoga kamenja podignuti djecu Avraamu.
9 aparanjca tarumUlE'dhunApi parazuH saMlagnOsti yastaruruttamaM phalaM na phalati sa chidyatE'gnau nikSipyatE ca|
Jer veæ i sjekira stoji drvetu kod korijena; i svako drvo koje dobra roda ne raða sijeèe se i u oganj se baca.
10 tadAnIM lOkAstaM papracchustarhi kiM karttavyamasmAbhiH?
I pitahu ga ljudi govoreæi: šta æemo dakle èiniti?
11 tataH sOvAdIt yasya dvE vasanE vidyEtE sa vastrahInAyaikaM vitaratu kiMnjca yasya khAdyadravyaM vidyatE sOpi tathaiva karOtu|
On pak odgovarajuæi reèe im: koji ima dvije haljine neka da jednu onome koji nema; i ko ima hrane neka èini tako.
12 tataH paraM karasanjcAyinO majjanArtham Agatya papracchuH hE gurO kiM karttavyamasmAbhiH?
Doðoše pak i carinici da ih krsti, i rekoše mu: uèitelju! šta æemo èiniti?
13 tataH sOkathayat nirUpitAdadhikaM na gRhlita|
A on im reèe: ne ištite više nego što vam je reèeno.
14 anantaraM sEnAgaNa Etya papraccha kimasmAbhi rvA karttavyam? tataH sObhidadhE kasya kAmapi hAniM mA kArSTa tathA mRSApavAdaM mA kuruta nijavEtanEna ca santuSya tiSThata|
Pitahu ga pak i vojnici govoreæi: a mi šta æemo èiniti? I reèe im: nikome da ne èinite sile niti koga da opadate, i budite zadovoljni svojom platom.
15 aparanjca lOkA apEkSayA sthitvA sarvvEpIti manObhi rvitarkayAnjcakruH, yOhanayam abhiSiktastrAtA na vEti?
A kad narod bješe u sumnji i pomišljahu svi u srcima svojijem za Jovana: da nije on Hristos?
16 tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|
Odgovaraše Jovan svima govoreæi: ja vas krstim vodom; ali ide za mnom jaèi od mene, kome ja nijesam dostojan odriješiti remena na obuæi njegovoj; on æe vas krstiti Duhom svetijem i ognjem.
17 aparanjca tasya hastE zUrpa AstE sa svazasyAni zuddharUpaM prasphOTya gOdhUmAn sarvvAn bhANPAgArE saMgrahISyati kintu bUSANi sarvvANyanirvvANavahninA dAhayiSyati|
On ima lopatu u ruci svojoj, i oèistiæe gumno svoje, i skupiæe pšenicu svoju, a pljevu æe sažeæi ognjem vjeènijem.
18 yOhan upadEzEnEtthaM nAnAkathA lOkAnAM samakSaM pracArayAmAsa|
I drugo mnogo koješta javlja narodu i napominja.
19 aparanjca hErOd rAjA philipnAmnaH sahOdarasya bhAryyAM hErOdiyAmadhi tathAnyAni yAni yAni kukarmmANi kRtavAn tadadhi ca
Iroda pak èetverovlasnika koraše Jovan za Irodijadu, ženu brata njegova, i za sva zla što uèini Irod;
20 yOhanA tiraskRtO bhUtvA kArAgArE tasya bandhanAd aparamapi kukarmma cakAra|
I svrh svega uèini i to te zatvori Jovana u tamnicu.
21 itaH pUrvvaM yasmin samayE sarvvE yOhanA majjitAstadAnIM yIzurapyAgatya majjitaH|
A kad se krsti sav narod, i Isus pošto se krsti i moljaše se Bogu, otvori se nebo,
22 tadanantaraM tEna prArthitE mEghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapOtavat taduparyyavarurOha; tadA tvaM mama priyaH putrastvayi mama paramaH santOSa ityAkAzavANI babhUva|
I siðe na nj Duh sveti u tjelesnome obliku kao golub, i èu se glas s neba govoreæi: ti si sin moj ljubazni, ti si po mojoj volji.
23 tadAnIM yIzuH prAyENa triMzadvarSavayaska AsIt| laukikajnjAnE tu sa yUSaphaH putraH,
I taj Isus imaše oko trideset godina kad poèe; i bješe, kao što se mišljaše, sin Josifa sina Ilijna,
24 yUSaph ElEH putraH, ElirmattataH putraH, mattat lEvEH putraH, lEvi rmalkEH putraH, malkiryAnnasya putraH; yAnnO yUSaphaH putraH|
Sina Matatova, sina Levijna, sina Melhijna, sina Janejeva, sina Josifova,
25 yUSaph mattathiyasya putraH, mattathiya AmOsaH putraH, AmOs nahUmaH putraH, nahUm iSlEH putraH iSlirnagEH putraH|
Sina Matatijna, sina Amosova, sina Naumova, sina Eslijna, sina Nangejeva,
26 nagirmATaH putraH, mAT mattathiyasya putraH, mattathiyaH zimiyEH putraH, zimiyiryUSaphaH putraH, yUSaph yihUdAH putraH|
Sina Maatova, sina Matatijna, sina Semejina, sina Josifova, sina Judina,
27 yihUdA yOhAnAH putraH, yOhAnA rISAH putraH, rISAH sirubbAbilaH putraH, sirubbAbil zaltIyElaH putraH, zaltIyEl nErEH putraH|
Sina Joanina, sina Risina, sina Zorovavelova, sina Salatiilova, sina Nirijna,
28 nErirmalkEH putraH, malkiH adyaH putraH, addI kOSamaH putraH, kOSam ilmOdadaH putraH, ilmOdad EraH putraH|
Sina Melhijna, sina Adijna, sina Kosamova, sina Irova,
29 Er yOzEH putraH, yOziH ilIyESaraH putraH, ilIyESar yOrImaH putraH, yOrIm mattataH putraH, mattata lEvEH putraH|
Sina Josijna, sina Eliezerova, sina Jorimova, sina Matatova, sina Levijna,
30 lEviH zimiyOnaH putraH, zimiyOn yihUdAH putraH, yihUdA yUSuphaH putraH, yUSuph yOnanaH putraH, yAnan ilIyAkImaH putraH|
Sina Simeunova, sina Judina, sina Josifova, sina Jonanova, sina Eliakimova,
31 iliyAkImH milEyAH putraH, milEyA mainanaH putraH, mainan mattattasya putraH, mattattO nAthanaH putraH, nAthan dAyUdaH putraH|
Sina Melejina, sina Mainanova, sina Matatina, sina Natanova, sina Davidova,
32 dAyUd yizayaH putraH, yizaya ObEdaH putra, ObEd bOyasaH putraH, bOyas salmOnaH putraH, salmOn nahazOnaH putraH|
Sina Jesejeva, sina Ovidova, sina Voozova, sina Salmonova, sina Naasonova,
33 nahazOn ammInAdabaH putraH, ammInAdab arAmaH putraH, arAm hiSrONaH putraH, hiSrON pErasaH putraH, pEras yihUdAH putraH|
Sina Aminadavova, sina Aramova, sina Esromova, sina Faresova, sina Judina,
34 yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAk ibrAhImaH putraH, ibrAhIm tErahaH putraH, tErah nAhOraH putraH|
Sina Jakovljeva, sina Isakova, sina Avraamova, sina Tarina, sina Nahorova,
35 nAhOr sirugaH putraH, sirug riyvaH putraH, riyUH pElagaH putraH, pElag EvaraH putraH, Evar zElahaH putraH|
Sina Seruhova, sina Ragavova, sina Falekova, sina Everova, sina Salina,
36 zElah kainanaH putraH, kainan arphakSadaH putraH, arphakSad zAmaH putraH, zAm nOhaH putraH, nOhO lEmakaH putraH|
Sina Kainanova, sina Arfaksadova, sina Simova, sina Nojeva, sina Lamehova,
37 lEmak mithUzElahaH putraH, mithUzElah hanOkaH putraH, hanOk yEradaH putraH, yErad mahalalElaH putraH, mahalalEl kainanaH putraH|
Sina Matusalina, sina Enohova, sina Jaredova, sina Maleleilova, sina Kainanova,
38 kainan inOzaH putraH, inOz zEtaH putraH, zEt AdamaH putra, Adam Izvarasya putraH|
Sina Enosova, sina Sitova, sina Adamova, sina Božijega.

< lUkaH 3 >