< Romanos 16 >

1 Eu vos recomendo a nossa irmã Febe, que é servidora da Igreja que está em Cencreia,
kiMkrIyAnagarIyadharmmasamAjasya parichArikA yA phaibInAmikAsmAkaM dharmmabhaginI tasyAH kR^ite. ahaM yuShmAn nivedayAmi,
2 para que a recebais no Senhor, como convém aos santos; e para que a ajudeis em qualquer coisa que necessitar de vós; pois ela tem ajudado a muitos, inclusive a mim mesmo.
yUyaM tAM prabhumAshritAM vij nAya tasyA AtithyaM pavitralokArhaM kurudhvaM, yuShmattastasyA ya upakAro bhavituM shaknoti taM kurudhvaM, yasmAt tayA bahUnAM mama chopakAraH kR^itaH|
3 Saudai a Prisca e a Áquila, meus cooperadores em Cristo Jesus,
apara ncha khrIShTasya yIshoH karmmaNi mama sahakAriNau mama prANarakShArtha ncha svaprANAn paNIkR^itavantau yau priShkillAkkilau tau mama namaskAraM j nApayadhvaM|
4 que arriscaram seus pescoços por minha vida; a eles não somente eu agradeço, como também todas as igrejas dos gentios.
tAbhyAm upakArAptiH kevalaM mayA svIkarttavyeti nahi bhinnadeshIyaiH sarvvadharmmasamAjairapi|
5 [Saudai] também a igreja [que se reúne] na casa deles. Saudai Epêneto, meu amado, que é o primeiro fruto da Ásia para Cristo.
apara ncha tayo rgR^ihe sthitAn dharmmasamAjalokAn mama namaskAraM j nApayadhvaM| tadvat AshiyAdeshe khrIShTasya pakShe prathamajAtaphalasvarUpo ya ipenitanAmA mama priyabandhustamapi mama namaskAraM j nApayadhvaM|
6 Saudai Maria, que trabalhou muito por vós.
aparaM bahushrameNAsmAn asevata yA mariyam tAmapi namaskAraM j nApayadhvaM|
7 Saudai Andrônico e Júnia, meus parentes, e meus companheiros na prisão, que são notáveis entre os apóstolos, e também estavam antes de mim em Cristo.
apara ncha preriteShu khyAtakIrttI madagre khrIShTAshritau mama svajAtIyau sahabandinau cha yAvAndranIkayUniyau tau mama namaskAraM j nApayadhvaM|
8 Saudai Amplíato, meu amado no Senhor.
tathA prabhau matpriyatamam Ampliyamapi mama namaskAraM j nApayadhvaM|
9 Saudai Urbano, nosso cooperador em Cristo, e Estáquis, meu amado.
aparaM khrIShTasevAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhu ncha mama namaskAraM j nApayadhvaM|
10 Saudai Apeles, aprovado em Cristo. Saudai os que são da [casa] de Aristóbulo.
aparaM khrIShTena parIkShitam ApilliM mama namaskAraM vadata, AriShTabUlasya parijanAMshcha mama namaskAraM j nApayadhvaM|
11 Saudai Herodião, meu parente. Saudai os que são da [casa] de Narciso, que estão no Senhor.
aparaM mama j nAtiM herodiyonaM mama namaskAraM vadata, tathA nArkisasya parivArANAM madhye ye prabhumAshritAstAn mama namaskAraM vadata|
12 Saudai Trifena e Trifosa, que trabalham no Senhor. Saudai a amada Pérside, que trabalhou muito no Senhor.
aparaM prabhoH sevAyAM parishramakAriNyau truphenAtruphoShe mama namaskAraM vadata, tathA prabhoH sevAyAm atyantaM parishramakAriNI yA priyA parShistAM namaskAraM j nApayadhvaM|
13 Saudai Rufo, o escolhido no Senhor, e a mãe dele, e minha também.
aparaM prabhorabhiruchitaM rUphaM mama dharmmamAtA yA tasya mAtA tAmapi namaskAraM vadata|
14 Saudai Asíncrito, Flegonte, Hermes, Pátrobas, Hermas e os irmãos que estão com eles.
aparam asuMkR^itaM phligonaM harmmaM pAtrabaM harmmim eteShAM sa NgibhrAtR^igaNa ncha namaskAraM j nApayadhvaM|
15 Saudai Filólogo, Júlia, Nereu e sua irmã, Olimpas, e todos os santos que estão com eles.
aparaM philalago yUliyA nIriyastasya bhaginyalumpA chaitAn etaiH sArddhaM yAvantaH pavitralokA Asate tAnapi namaskAraM j nApayadhvaM|
16 Saudai-vos uns aos outros com beijo santo. igrejas de Cristo vos saúdam.
yUyaM parasparaM pavitrachumbanena namaskurudhvaM| khrIShTasya dharmmasamAjagaNo yuShmAn namaskurute|
17 E rogo-vos, irmãos, que sejais cuidadosos com os que causam divisões e obstáculos contrários à doutrina que aprendestes; e afastai-vos deles;
he bhrAtaro yuShmAn vinaye. ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|
18 pois tais pessoas não servem ao nosso Senhor, o Cristo, mas sim, ao próprio ventre; e com palavras suaves e elogios enganam os corações dos ingênuos.
yatastAdR^ishA lokA asmAkaM prabho ryIshukhrIShTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavachanai rmadhuravAkyaishcha saralalokAnAM manAMsi mohayanti|
19 Pois a vossa obediência chegou [ao conhecimento] de todos. Por isso eu me alegro por vossa causa; quero, porém, que sejais sábios no bem, e inocentes quanto ao mal.
yuShmAkam Aj nAgrAhitvaM sarvvatra sarvvai rj nAtaM tato. ahaM yuShmAsu sAnando. abhavaM tathApi yUyaM yat satj nAnena j nAninaH kuj nAne chAtatparA bhaveteti mamAbhilAShaH|
20 E o Deus de paz esmagará Satanás em pedaços debaixo dos vossos pés. A graça de nosso Senhor Jesus seja convosco.
adhikantu shAntidAyaka IshvaraH shaitAnam avilambaM yuShmAkaM padAnAm adho marddiShyati| asmAkaM prabhu ryIshukhrIShTo yuShmAsu prasAdaM kriyAt| iti|
21 Saúdam-vos o meu cooperador Timóteo, e os meus parentes Lúcio, Jáson, e Sosípatro.
mama sahakArI tImathiyo mama j nAtayo lUkiyo yAson sosipAtrashcheme yuShmAn namaskurvvante|
22 Eu, Tércio, que escrevi [esta] carta, vos saúdo no Senhor.
aparam etatpatralekhakastarttiyanAmAhamapi prabho rnAmnA yuShmAn namaskaromi|
23 Gaio, hospedeiro meu e toda a igreja, vos saúda. Erasto, tesoureiro da cidade, vos saúda, e também o irmão Quarto.
tathA kR^itsnadharmmasamAjasya mama chAtithyakArI gAyo yuShmAn namaskaroti| aparam etannagarasya dhanarakShaka irAstaH kkArttanAmakashchaiko bhrAtA tAvapi yuShmAn namaskurutaH|
asmAkaM prabhu ryIshukhrIShTA yuShmAsu sarvveShu prasAdaM kriyAt| iti|
25 Ora, para aquele que tem o poder de vos manter firmes segundo o meu Evangelho e a pregação de Jesus Cristo, conforme a revelação do mistério, que foi encoberto [desde] o princípio dos tempos; (aiōnios g166)
pUrvvakAlikayugeShu prachChannA yA mantraNAdhunA prakAshitA bhUtvA bhaviShyadvAdilikhitagranthagaNasya pramANAd vishvAsena grahaNArthaM sadAtanasyeshvarasyAj nayA sarvvadeshIyalokAn j nApyate, (aiōnios g166)
26 Mas agora se manifestou, e se tornou conhecido pelas Escrituras dos profetas, segundo o mandado do Deus eterno, para a obediência da fé entre todas as nações; (aiōnios g166)
tasyA mantraNAyA j nAnaM labdhvA mayA yaH susaMvAdo yIshukhrIShTamadhi prachAryyate, tadanusArAd yuShmAn dharmme susthirAn karttuM samartho yo. advitIyaH (aiōnios g166)
27 Ao único Deus sábio seja a glória, por meio de Jesus Cristo, para [todo o] sempre! Amém! (aiōn g165)
sarvvaj na Ishvarastasya dhanyavAdo yIshukhrIShTena santataM bhUyAt| iti| (aiōn g165)

< Romanos 16 >