< 1 Coríntios 1 >

1 Paulo, chamado apóstolo de Jesus Cristo pela vontade de Deus, e o irmão Sóstenes,
yAvantaH pavitrA lokAH sveShAm asmAka ncha vasatisthAneShvasmAkaM prabho ryIshoH khrIShTasya nAmnA prArthayante taiH sahAhUtAnAM khrIShTena yIshunA pavitrIkR^itAnAM lokAnAM ya IshvarIyadharmmasamAjaH karinthanagare vidyate
2 À igreja de Deus que está em Corinto, aos santificados em Cristo Jesus, chamados santos, com todos os que em todo lugar invocam o nome de nosso Senhor Jesus Cristo, [Senhor] deles, e nosso;
taM pratIshvarasyechChayAhUto yIshukhrIShTasya preritaH paulaH sosthininAmA bhrAtA cha patraM likhati|
3 Graça [seja] convosco, e a paz de Deus nosso Pai, e do Senhor Jesus Cristo.
asmAkaM pitreshvareNa prabhunA yIshukhrIShTena cha prasAdaH shAntishcha yuShmabhyaM dIyatAM|
4 Sempre agradeço ao meu Deus por causa de vós, pela graça de Deus, que é dada a vós em Cristo Jesus.
Ishvaro yIshukhrIShTena yuShmAn prati prasAdaM prakAshitavAn, tasmAdahaM yuShmannimittaM sarvvadA madIyeshvaraM dhanyaM vadAmi|
5 Que em todas as coisas estais enriquecidos nele, em toda palavra, e em todo conhecimento;
khrIShTasambandhIyaM sAkShyaM yuShmAkaM madhye yena prakAreNa sapramANam abhavat
6 Assim como o testemunho de Jesus Cristo foi confirmado entre vós.
tena yUyaM khrIShTAt sarvvavidhavaktR^itAj nAnAdIni sarvvadhanAni labdhavantaH|
7 De maneira que nenhum dom vos falta, enquanto esperais a manifestação do nosso Senhor Jesus Cristo,
tato. asmatprabho ryIshukhrIShTasya punarAgamanaM pratIkShamANAnAM yuShmAkaM kasyApi varasyAbhAvo na bhavati|
8 o qual também vos firmará até o fim, irrepreensíveis no dia de nosso Senhor Jesus Cristo.
aparam asmAkaM prabho ryIshukhrIShTasya divase yUyaM yannirddoShA bhaveta tadarthaM saeva yAvadantaM yuShmAn susthirAn kariShyati|
9 Fiel é Deus, por quem fostes chamados para a comunhão do seu Filho Jesus Cristo, nosso Senhor.
ya IshvaraH svaputrasyAsmatprabho ryIshukhrIShTasyAMshinaH karttuM yuShmAn AhUtavAn sa vishvasanIyaH|
10 Mas eu vos rogo, irmãos, pelo nome do nosso Senhor Jesus Cristo, que todos faleis uma mesma coisa, e não haja divisões entre vós; antes estejais juntos com o mesmo entendimento, e com a mesma opinião.
he bhrAtaraH, asmAkaM prabhuyIshukhrIShTasya nAmnA yuShmAn vinaye. ahaM sarvvai ryuShmAbhirekarUpANi vAkyAni kathyantAM yuShmanmadhye bhinnasa NghAtA na bhavantu manovichArayoraikyena yuShmAkaM siddhatvaM bhavatu|
11 Porque, meus irmãos, foi-me informado acerca de vós, pelos [da casa] de Cloé, de que há brigas entre vós.
he mama bhrAtaro yuShmanmadhye vivAdA jAtA iti vArttAmahaM kloyyAH parijanai rj nApitaH|
12 E digo isto, que cada um de vós diz: “Eu sou de Paulo” e “Eu [sou] de Apolo” e “Eu [sou] de Cefas” e “Eu [sou] de Cristo”.
mamAbhipretamidaM yuShmAkaM kashchit kashchid vadati paulasya shiShyo. aham ApalloH shiShyo. ahaM kaiphAH shiShyo. ahaM khrIShTasya shiShyo. ahamiti cha|
13 Cristo está dividido? Paulo foi crucificado por vós? Ou fostes vós batizados no nome de Paulo?
khrIShTasya kiM vibhedaH kR^itaH? paulaH kiM yuShmatkR^ite krushe hataH? paulasya nAmnA vA yUyaM kiM majjitAH?
14 Agradeço a Deus que batizei nenhum de vós, a não ser Crispo e Gaio;
kriShpagAyau vinA yuShmAkaM madhye. anyaH ko. api mayA na majjita iti hetoraham IshvaraM dhanyaM vadAmi|
15 para que ninguém diga que eu tenha batizado em meu nome.
etena mama nAmnA mAnavA mayA majjitA iti vaktuM kenApi na shakyate|
16 Também batizei aos da casa de Estefanas; além desses, não sei se batizei algum outro.
aparaM stiphAnasya parijanA mayA majjitAstadanyaH kashchid yanmayA majjitastadahaM na vedmi|
17 Porque Cristo não me enviou para batizar, mas sim, para evangelizar; não com sabedoria de palavras, para que a cruz de Cristo não se torne inútil.
khrIShTenAhaM majjanArthaM na preritaH kintu susaMvAdasya prachArArthameva; so. api vAkpaTutayA mayA na prachAritavyaH, yatastathA prachArite khrIShTasya krushe mR^ityuH phalahIno bhaviShyati|
18 Porque a palavra da cruz é loucura para os que perecem; mas para os que se salvam é poder de Deus.
yato heto rye vinashyanti te tAM krushasya vArttAM pralApamiva manyante ki ncha paritrANaM labhamAneShvasmAsu sA IshvarIyashaktisvarUpA|
19 Porque está escrito: Destruirei a sabedoria dos sábios, e aniquilarei a inteligência dos inteligentes.
tasmAditthaM likhitamAste, j nAnavatAntu yat j nAnaM tanmayA nAshayiShyate| vilopayiShyate tadvad buddhi rbaddhimatAM mayA||
20 Onde está o sábio? Onde está o escriba? Onde está o questionador desta era? Por acaso Deus não tornou a sabedoria deste mundo em loucura? (aiōn g165)
j nAnI kutra? shAstrI vA kutra? ihalokasya vichAratatparo vA kutra? ihalokasya j nAnaM kimIshvareNa mohIkR^itaM nahi? (aiōn g165)
21 Pois já que, na sabedoria de Deus, o mundo não conheceu a Deus pela sabedoria, Deus se agradou de salvar os que creem por meio da loucura da pregação.
Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|
22 Porque os judeus pedem um sinal miraculoso, e os gregos buscam sabedoria.
yihUdIyalokA lakShaNAni didR^ikShanti bhinnadeshIyalokAstu vidyAM mR^igayante,
23 Mas nós pregamos a Cristo crucificado, [que é] motivo de ofensa para os Judeus, e loucura para os gregos.
vaya ncha krushe hataM khrIShTaM prachArayAmaH| tasya prachAro yihUdIyai rvighna iva bhinnadeshIyaishcha pralApa iva manyate,
24 Porém aos que são chamados, tanto judeus como gregos, Cristo [é] poder de Deus e sabedoria de Deus.
kintu yihUdIyAnAM bhinnadeshIyAnA ncha madhye ye AhUtAsteShu sa khrIShTa IshvarIyashaktiriveshvarIyaj nAnamiva cha prakAshate|
25 Porque a loucura de Deus é mais sábia que os seres humanos; e a fraqueza de Deus é mais forte que os seres humanos.
yata Ishvare yaH pralApa Aropyate sa mAnavAtiriktaM j nAnameva yachcha daurbbalyam Ishvara Aropyate tat mAnavAtiriktaM balameva|
26 Vede, pois, o vosso chamado, irmãos; pois dentre vós não [há] muitos sábios em sabedoria humana, nem muitos poderosos, nem muitos da elite.
he bhrAtaraH, AhUtayuShmadgaNo yaShmAbhirAlokyatAM tanmadhye sAMsArikaj nAnena j nAnavantaH parAkramiNo vA kulInA vA bahavo na vidyante|
27 Mas Deus escolheu as coisas loucas deste mundo para envergonhar as sábias; e Deus escolheu as fracas deste mundo para envergonhar as fortes.
yata Ishvaro j nAnavatastrapayituM mUrkhalokAn rochitavAn balAni cha trapayitum Ishvaro durbbalAn rochitavAn|
28 E Deus escolheu as coisas desprezíveis deste mundo, e as sem valor, e as que não são, para reduzir a nada as que são;
tathA varttamAnalokAn saMsthitibhraShTAn karttum Ishvaro jagato. apakR^iShTAn heyAn avarttamAnAMshchAbhirochitavAn|
29 para que ninguém orgulhe de si mesmo diante dele.
tata Ishvarasya sAkShAt kenApyAtmashlAghA na karttavyA|
30 Mas vós sois dele em Cristo Jesus, o qual, por parte de Deus, tornou-se para nós sabedoria, justiça, santificação, e resgate;
yUya ncha tasmAt khrIShTe yIshau saMsthitiM prAptavantaH sa IshvarAd yuShmAkaM j nAnaM puNyaM pavitratvaM muktishcha jAtA|
31 para que, assim como está escrito: “Aquele que se orgulha, orgulhe-se no Senhor”.
ataeva yadvad likhitamAste tadvat, yaH kashchit shlAghamAnaH syAt shlAghatAM prabhunA sa hi|

< 1 Coríntios 1 >