< 2 Coríntios 1 >

1 Paulo, apóstolo de Jesus Cristo, pela vontade de Deus, e o irmão Timóteo, para a igreja de Deus que está em Corinto, com todos os santos que estão em toda a Acaia.
IshvarasyechChayA yIshukhrIShTasya preritaH paulastimathirbhrAtA cha dvAvetau karinthanagarasthAyai IshvarIyasamitaya AkhAyAdeshasthebhyaH sarvvebhyaH pavitralokebhyashcha patraM likhataH|
2 Graça e paz de Deus nosso Pai, e do Senhor Jesus Cristo.
asmAkaM tAtasyeshvarasya prabhoryIshukhrIShTasya chAnugrahaH shAntishcha yuShmAsu varttatAM|
3 Bendito seja o Deus e Pai de nosso Senhor Jesus Cristo, o Pai das misericórdias, e o Deus de toda consolação,
kR^ipAluH pitA sarvvasAntvanAkArIshvarashcha yo. asmatprabhoryIshukhrIShTasya tAta IshvaraH sa dhanyo bhavatu|
4 Que nos consola em toda aflição nossa, para que também possamos consolar aos que estiverem em alguma aflição, com a consolação com que nós mesmos por Deus somos consolados.
yato vayam IshvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliShTAn lokAn sAntvayituM shaknuyAma tadarthaM so. asmAkaM sarvvakleshasamaye. asmAn sAntvayati|
5 Porque assim como os sofrimentos de Cristo são abundantes em nós, assim também por Cristo é abundante nossa consolação.
yataH khrIShTasya kleshA yadvad bAhulyenAsmAsu varttante tadvad vayaM khrIShTena bahusAntvanADhyA api bhavAmaH|
6 Porém se nós somos afligidos, é para vossa consolação e salvação; se estamos consolados, [também é] para vossa consolação, que opera enquanto se suporta os mesmos sofrimentos que nós também sofremos.
vayaM yadi klishyAmahe tarhi yuShmAkaM sAntvanAparitrANayoH kR^ite klishyAmahe yato. asmAbhi ryAdR^ishAni duHkhAni sahyante yuShmAkaM tAdR^ishaduHkhAnAM sahanena tau sAdhayiShyete ityasmin yuShmAnadhi mama dR^iDhA pratyAshA bhavati|
7 E nossa esperança por vós é firme, sabendo que, como sois participantes dos sofrimentos, assim também [sois] da consolação.
yadi vA vayaM sAntvanAM labhAmahe tarhi yuShmAkaM sAntvanAparitrANayoH kR^ite tAmapi labhAmahe| yato yUyaM yAdR^ig duHkhAnAM bhAgino. abhavata tAdR^ik sAntvanAyA api bhAgino bhaviShyatheti vayaM jAnImaH|
8 Porque, irmãos, não queremos que ignoreis nossa aflição que nos sobreveio na Ásia, em que fomos excessivamente oprimidos, mais do que podíamos suportar, de tal modo que já tínhamos perdido a esperança de sobrevivermos.
he bhrAtaraH, AshiyAdeshe yaH klesho. asmAn AkrAmyat taM yUyaM yad anavagatAstiShThata tanmayA bhadraM na manyate| tenAtishaktikleshena vayamatIva pIDitAstasmAt jIvanarakShaNe nirupAyA jAtAshcha,
9 Por isso já tínhamos em nós mesmos a sentença de morte, para que não confiássemos em nós mesmos, mas sim em Deus, que ressuscita aos mortos;
ato vayaM sveShu na vishvasya mR^italokAnAm utthApayitarIshvare yad vishvAsaM kurmmastadartham asmAbhiH prANadaNDo bhoktavya iti svamanasi nishchitaM|
10 O qual nos livrou de tamanha morte, e [ainda nos] livra; nele esperamos que também ainda [nos] livrará;
etAdR^ishabhaya NkarAt mR^ityo ryo. asmAn atrAyatedAnImapi trAyate sa itaH paramapyasmAn trAsyate. asmAkam etAdR^ishI pratyAshA vidyate|
11 Junto do vosso auxílio com oração por nós, a fim de que, pelo favor [concedido] a nós por causa de muitas pessoas, por muitos sejam dadas graças [a Deus] por nós.
etadarthamasmatkR^ite prArthanayA vayaM yuShmAbhirupakarttavyAstathA kR^ite bahubhi ryAchito yo. anugraho. asmAsu varttiShyate tatkR^ite bahubhirIshvarasya dhanyavAdo. api kAriShyate|
12 Porque nosso orgulho é este: o testemunho de nossa consciência, que com simplicidade e sinceridade de Deus, não com sabedoria carnal, mas com a graça de Deus, nós nos comportamos no mundo, e especialmente convosco.
apara ncha saMsAramadhye visheShato yuShmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIshvarasyAnugraheNAkuTilatAm IshvarIyasAralya nchAcharitavanto. atrAsmAkaM mano yat pramANaM dadAti tena vayaM shlAghAmahe|
13 Porque nenhuma outra coisa vos escrevemos, a não ser as que já sabeis, ou também entendeis; e espero que as entendereis por completo.
yuShmAbhi ryad yat paThyate gR^ihyate cha tadanyat kimapi yuShmabhyam asmAbhi rna likhyate tachchAntaM yAvad yuShmAbhi rgrahIShyata ityasmAkam AshA|
14 Assim como também já em parte tendes nos entendido, que somos vosso orgulho, como também vós sois o nosso [orgulho] no dia do Senhor Jesus.
yUyamitaH pUrvvamapyasmAn aMshato gR^ihItavantaH, yataH prabho ryIshukhrIShTasya dine yadvad yuShmAsvasmAkaM shlAghA tadvad asmAsu yuShmAkamapi shlAghA bhaviShyati|
15 E com esta confiança eu quis primeiro vir até vós, para que tivésseis uma segunda graça;
aparaM yUyaM yad dvitIyaM varaM labhadhve tadarthamitaH pUrvvaM tayA pratyAshayA yuShmatsamIpaM gamiShyAmi
16 E por vós passar para a Macedônia; e da Macedônia vir outra vez até vós; e [depois] ser enviado por vós até a Judeia.
yuShmaddeshena mAkidaniyAdeshaM vrajitvA punastasmAt mAkidaniyAdeshAt yuShmatsamIpam etya yuShmAbhi ryihUdAdeshaM preShayiShye cheti mama vA nChAsIt|
17 Quando eu planejei isso, por acaso fiz de forma irresponsável? Ou o que eu planejo, planejo segundo a carne, para que eu diga sim e não [ao mesmo tempo]?
etAdR^ishI mantraNA mayA kiM chA nchalyena kR^itA? yad yad ahaM mantraye tat kiM viShayilokaiva mantrayANa Adau svIkR^itya pashchAd asvIkurvve?
18 Porém [assim como] Deus é fiel, nossa palavra para vós não foi sim e não [ao mesmo tempo].
yuShmAn prati mayA kathitAni vAkyAnyagre svIkR^itAni sheShe. asvIkR^itAni nAbhavan eteneshvarasya vishvastatA prakAshate|
19 Porque o Filho de Deus, Jesus Cristo, o que por nós foi pregado entre vós, [isto é], por mim, e Silvano, e Timóteo, não foi sim e não, mas nele foi o “sim”.
mayA silvAnena timathinA cheshvarasya putro yo yIshukhrIShTo yuShmanmadhye ghoShitaH sa tena svIkR^itaH punarasvIkR^itashcha tannahi kintu sa tasya svIkArasvarUpaeva|
20 Porque todas as promessas nele são “sim”, e nele [se diga] Amém, para glória de Deus por meio de nós.
Ishvarasya mahimA yad asmAbhiH prakAsheta tadartham IshvareNa yad yat pratij nAtaM tatsarvvaM khrIShTena svIkR^itaM satyIbhUta ncha|
21 Mas o que nos confirma convosco, e o que nos ungiu, é Deus.
yuShmAn asmAMshchAbhiShichya yaH khrIShTe sthAsnUn karoti sa Ishvara eva|
22 O qual também nos selou, e [nos] deu o penhor do Espírito em nosso corações.
sa chAsmAn mudrA NkitAn akArShIt satyA NkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNeShu nirakShipachcha|
23 Porém invoco a Deus por testemunha sobre minha alma, que para vos poupar, até agora não vim a Corinto.
aparaM yuShmAsu karuNAM kurvvan aham etAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyametasmin IshvaraM sAkShiNaM kR^itvA mayA svaprANAnAM shapathaH kriyate|
24 Não que sejamos senhores de vossa fé; porém somos cooperadores de vossa alegria. Porque pela fé estais firmes.
vayaM yuShmAkaM vishvAsasya niyantAro na bhavAmaH kintu yuShmAkam Anandasya sahAyA bhavAmaH, yasmAd vishvAse yuShmAkaM sthiti rbhavati|

< 2 Coríntios 1 >