< Actuum Apostolorum 18 >

1 Post haec egressus ab Athenis, venit Corinthum:
tadgha. tanaata. h para. m paula aathiiniinagaraad yaatraa. m k. rtvaa karinthanagaram aagacchat|
2 et inveniens quemdam Iudaeum nomine Aquilam, Ponticum genere, qui nuper venerat ab Italia, et Priscillam uxorem eius, (eo quod praecepisset Claudius discedere omnes Iudaeos a Roma) accessit ad eos.
tasmin samaye klaudiya. h sarvvaan yihuudiiyaan romaanagara. m vihaaya gantum aaj naapayat, tasmaat priskillaanaamnaa jaayayaa saarddham itaaliyaade"saat ki ncitpuurvvam aagamat ya. h pantade"se jaata aakkilanaamaa yihuudiiyaloka. h paulasta. m saak. saat praapya tayo. h samiipamitavaan|
3 Et quia eiusdem erat artis, manebat apud eos, et operabatur: (erant autem scenofactoriae artis.)
tau duu. syanirmmaa. najiivinau, tasmaat parasparam ekav. rttikatvaat sa taabhyaa. m saha u. sitvaa tat karmmaakarot|
4 Et disputabat in synagoga per omne sabbatum, interponens nomen Domini Iesu, suadebatque Iudaeis, et Graecis.
paula. h prativi"sraamavaara. m bhajanabhavana. m gatvaa vicaara. m k. rtvaa yihuudiiyaan anyade"siiyaa. m"sca prav. rtti. m graahitavaan|
5 Cum venissent autem de Macedonia Silas et Timotheus, instabat verbo Paulus, testificans Iudaeis esse Christum Iesum.
siilatiimathiyayo rmaakidaniyaade"saat sametayo. h sato. h paula uttaptamanaa bhuutvaa yii"surii"svare. naabhi. sikto bhavatiiti pramaa. na. m yihuudiiyaanaa. m samiipe praadaat|
6 Contradicentibus autem eis, et blasphemantibus, excutiens vestimenta sua, dixit ad eos: Sanguis vester super caput vestrum: mundus ego, ex hoc ad Gentes vadam.
kintu te. atiiva virodha. m vidhaaya paa. sa. n.diiyakathaa. m kathitavantastata. h paulo vastra. m dhunvan etaa. m kathaa. m kathitavaan, yu. smaaka. m "so. nitapaataaparaadho yu. smaan pratyeva bhavatu, tenaaha. m niraparaadho. adyaarabhya bhinnade"siiyaanaa. m samiipa. m yaami|
7 Et migrans inde, intravit in domum cuiusdam, nomine Titi Iusti, colentis Deum, cuius domus erat coniuncta synagogae.
sa tasmaat prasthaaya bhajanabhavanasamiipasthasya yustanaamna ii"svarabhaktasya bhinnade"siiyasya nive"sana. m praavi"sat|
8 Crispus autem archisynagogus credidit Domino cum omni domo sua: et multi Corinthiorum audientes credebant, et baptizabantur.
tata. h krii. spanaamaa bhajanabhavanaadhipati. h saparivaara. h prabhau vya"svasiit, karinthanagariiyaa bahavo lokaa"sca samaakar. nya vi"svasya majjitaa abhavan|
9 Dixit autem Dominus nocte per visionem Paulo: Noli timere, sed loquere, et ne taceas:
k. sa. nadaayaa. m prabhu. h paula. m dar"sana. m datvaa bhaa. sitavaan, maa bhai. sii. h, maa nirasii. h kathaa. m pracaaraya|
10 propter quod ego sum tecum: et nemo apponetur tibi ut noceat te: quoniam populus est mihi multus in hac civitate.
aha. m tvayaa saarddham aasa hi. msaartha. m kopi tvaa. m spra. s.tu. m na "sak. syati nagare. asmin madiiyaa lokaa bahava aasate|
11 Sedit autem ibi annum et sex menses, docens apud eos verbum Dei.
tasmaat paulastannagare praaye. na saarddhavatsaraparyyanta. m sa. msthaaye"svarasya kathaam upaadi"sat|
12 Gallione autem proconsule Achaiae, insurrexerunt uno animo Iudaei in Paulum, et adduxerunt eum ad tribunal,
gaalliyanaamaa ka"scid aakhaayaade"sasya praa. dvivaaka. h samabhavat, tato yihuudiiyaa ekavaakyaa. h santa. h paulam aakramya vicaarasthaana. m niitvaa
13 dicentes: Quia contra legem hic persuadet hominibus colere Deum.
maanu. sa e. sa vyavasthaaya viruddham ii"svarabhajana. m karttu. m lokaan kuprav. rtti. m graahayatiiti niveditavanta. h|
14 Incipiente autem Paulo aperire os, dixit Gallio ad Iudaeos: Si quidem esset iniquum aliquid, aut facinus pessimum o viri Iudaei, recte vos sustinerem.
tata. h paule pratyuttara. m daatum udyate sati gaalliyaa yihuudiiyaan vyaaharat, yadi kasyacid anyaayasya vaati"sayadu. s.tataacara. nasya vicaaro. abhavi. syat tarhi yu. smaaka. m kathaa mayaa sahaniiyaabhavi. syat|
15 Si vero quaestiones sunt de verbo, et nominibus, legis vestrae, vos ipsi videritis: Iudex ego horum nolo esse.
kintu yadi kevala. m kathaayaa vaa naamno vaa yu. smaaka. m vyavasthaayaa vivaado bhavati tarhi tasya vicaaramaha. m na kari. syaami, yuuya. m tasya miimaa. msaa. m kuruta|
16 Et minavit eos a tribunali.
tata. h sa taan vicaarasthaanaad duuriik. rtavaan|
17 Apprehendentes autem omnes Sosthenem principem synagogae, percutiebant eum ante tribunal: et nihil eorum Gallioni curae erat.
tadaa bhinnade"siiyaa. h sosthininaamaana. m bhajanabhavanasya pradhaanaadhipati. m dh. rtvaa vicaarasthaanasya sammukhe praaharan tathaapi gaalliyaa te. su sarvvakarmmasu na mano nyadadhaat|
18 Paulus vero cum adhuc sustinuisset dies multos, fratribus valefaciens, navigavit in Syriam, (et cum eo Priscilla, et Aquila) qui sibi totonderat in Cenchris caput: habebat enim votum.
paulastatra punarbahudinaani nyavasat, tato bhraat. rga. naad visarjana. m praapya ki ncanavratanimitta. m ki. mkriyaanagare "siro mu. n.dayitvaa priskillaakkilaabhyaa. m sahito jalapathena suriyaade"sa. m gatavaan|
19 Devenitque Ephesum, et illos ibi reliquit. Ipse vero ingressus synagogam, disputabat cum Iudaeis.
tata iphi. sanagara upasthaaya tatra tau vis. rjya svaya. m bhajanabhvana. m pravi"sya yihuudiiyai. h saha vicaaritavaan|
20 Rogantibus autem eis ut ampliori tempore maneret, non consensit,
te svai. h saarddha. m puna. h katipayadinaani sthaatu. m ta. m vyanayan, sa tadanurariik. rtya kathaametaa. m kathitavaan,
21 sed valefaciens, et dicens, Iterum revertar ad vos Deo volente, profectus est ab Epheso.
yiruu"saalami aagaamyutsavapaalanaartha. m mayaa gamaniiya. m; pa"scaad ii"svarecchaayaa. m jaataayaa. m yu. smaaka. m samiipa. m pratyaagami. syaami| tata. h para. m sa tai rvis. r.s. ta. h san jalapathena iphi. sanagaraat prasthitavaan|
22 Et descendens Caesaream, ascendit, et salutavit Ecclesiam, et descendit Antiochiam.
tata. h kaisariyaam upasthita. h san nagara. m gatvaa samaaja. m namask. rtya tasmaad aantiyakhiyaanagara. m prasthitavaan|
23 Et facto ibi aliquanto tempore profectus est, perambulans ex ordine Galatiam regionem, et Phrygiam, confirmans omnes discipulos.
tatra kiyatkaala. m yaapayitvaa tasmaat prasthaaya sarvve. saa. m "si. syaa. naa. m manaa. msi susthiraa. ni k. rtvaa krama"so galaatiyaaphrugiyaade"sayo rbhramitvaa gatavaan|
24 Iudaeus autem quidam, Apollo nomine, Alexandrinus genere, vir eloquens, devenit Ephesum, potens in scripturis.
tasminneva samaye sikandariyaanagare jaata aapallonaamaa "saastravit suvaktaa yihuudiiya eko jana iphi. sanagaram aagatavaan|
25 Hic erat edoctus viam Domini: et fervens spiritu loquebatur, et docebat diligenter ea, quae sunt Iesu, sciens tantum baptisma Ioannis.
sa "sik. sitaprabhumaargo manasodyogii ca san yohano majjanamaatra. m j naatvaa yathaarthatayaa prabho. h kathaa. m kathayan samupaadi"sat|
26 Hic ergo coepit fiducialiter agere in synagoga. Quem cum audissent Priscilla et Aquila, assumpserunt eum, et diligentius exposuerunt ei viam Domini.
e. sa jano nirbhayatvena bhajanabhavane kathayitum aarabdhavaan, tata. h priskillaakkilau tasyopade"sakathaa. m ni"samya ta. m svayo. h samiipam aaniiya "suddharuupe. ne"svarasya kathaam abodhayataam|
27 Cum autem vellet ire Achaiam, exhortati fratres, scripserunt discipulis ut susciperent eum. Qui cum venisset, contulit multum his, qui crediderant.
pa"scaat sa aakhaayaade"sa. m gantu. m mati. m k. rtavaan, tadaa tatratya. h "si. syaga. no yathaa ta. m g. rhlaati tadartha. m bhraat. rga. nena samaa"svasya patre likhite sati, aapallaastatropasthita. h san anugrahe. na pratyayinaa. m bahuupakaaraan akarot,
28 Vehementer enim Iudaeos revincebat publice, ostendens per Scripturas, esse Christum Iesum.
phalato yii"surabhi. siktastraateti "saastrapramaa. na. m datvaa prakaa"saruupe. na pratipanna. m k. rtvaa yihuudiiyaan niruttaraan k. rtavaan|

< Actuum Apostolorum 18 >