< Tito 2 >

1 Lakini bhebhe ghajobhai ghala ghaghilol'ela ni majhelekesu gha kuaminika.
yathArthasyopadezasya vAkyAni tvayA kathyantAM
2 Bhaseya bhajhelayi ni kiasi, litengo, busara, imani jhinofu, mu bhupendu, ni mu bhuvumilifu.
vizeSataH prAcInalokA yathA prabuddhA dhIrA vinItA vizvAse premni sahiSNutAyAJca svasthA bhaveyustadvat
3 Felafela bhadala bhaseya lazima daima bhakilasiajhi bhene kama bhikiheshimu, na sio bhadesi. Lazima bhasijhi bhatumwa bha g'embe.
prAcInayoSito'pi yathA dharmmayogyam AcAraM kuryyuH paranindakA bahumadyapAnasya nighnAzca na bhaveyuH
4 Bhilondeka kumanyisya ghaghajhele manofu ili kubhaandala bhadala kwa bhana bhabhi.
kintu suzikSAkAriNyaH satya Izvarasya vAkyaM yat na nindyeta tadarthaM yuvatIH suzIlatAm arthataH patisneham apatyasnehaM
5 Bhilondeka kubhamanyisya kujha ni busara, bhanofu, bhatunzaji bhanofu bha nyumba sya bhene, ni bhatii kwa bhagosi bhabhi bhene. Jhikabhalondeka kubhomba mambo agha ili kwamba lilobhi lya K'yara lisilighibhu.
vinItiM zucitvaM gRhiNItvaM saujanyaM svAminighnaJcAdizeyustathA tvayA kathyatAM|
6 Mu namna jhejhuejhu, mubhapelayi muoyo bhasongolo bhakigosi bhajhelayi ni busara.
tadvad yUno'pi vinItaye prabodhaya|
7 Mu njela syoha mukibhekayi mwebhene kujha mfuanu mu mbombo jhinofu; na pamwimanyisya, mulasiajhi bhuadilifu ni litengo.
tvaJca sarvvaviSaye svaM satkarmmaNAM dRSTAntaM darzaya zikSAyAJcAvikRtatvaM dhIratAM yathArthaM
8 Mulongelayi ujumbe bhwa bhujhele ni afya na bhwabhubeli kujha ni dosari, ili kwamba jhejhioha jhaibela akabha soni kwandabha ajhelepi ni libaya lya kujobha kwa tete.
nirddoSaJca vAkyaM prakAzaya tena vipakSo yuSmAkam apavAdasya kimapi chidraM na prApya trapiSyate|
9 Bhatumwa na bhabhatiajhi mabwana bha bhene mu kila magono ni khila khenu. Bhilondeka kubhahobhokela na sio kusindama nabhu.
dAsAzca yat svaprabhUnAM nighnAH sarvvaviSaye tuSTijanakAzca bhaveyuH pratyuttaraM na kuryyuH
10 Bhilondekalepi kuheja. Badala jhiake, bhilondeka kulasya imani jhioha jhinofu ii kwamba mu njela syaoha bhaghapambayi mafundisu gha muene kun'husu K'yara mwokozi ghwitu.
kimapi nApahareyuH kintu pUrNAM suvizvastatAM prakAzayeyuriti tAn Adiza| yata evamprakAreNAsmakaM trAturIzvarasya zikSA sarvvaviSaye tai rbhUSitavyA|
11 Kwa kujha neema jha K'yara jhibhonekene kwa bhanu bhoha.
yato hetostrANAjanaka IzvarasyAnugrahaH sarvvAn mAnavAn pratyuditavAn
12 Jhikatumanyisya kubela mambo ambagho gha kik'yera lepi ni tamaa sya kidunia. Jhikatufundisya kuishi kwa busara kwa haki, ni munjela sya K'yara kwa bhwakati obho. (aiōn g165)
sa cAsmAn idaM zikSyati yad vayam adharmmaM sAMsArikAbhilASAMzcAnaGgIkRtya vinItatvena nyAyenezvarabhaktyA cehaloke Ayu ryApayAmaH, (aiōn g165)
13 Bhwakati twilendela kujhamb'el'ela litumaini lya jhotu lyalij'he ni baraka, kabhonekelu ka bhutukufu bhwa K'yara ghwitu mbaha na mwokozi ghwitu Yesu Kristu.
paramasukhasyAzAm arthato 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyodayaM pratIkSAmahe|
14 Yesu akihomisi muene kwandabha jha tete ili kututangatila kuh'oma mu uasi ni kutubhomba bhanofu, kwa ndabha jha muene, bhanu maalumu bhabhajhele ni hamu jha kubhomba mbombo nofu.
yataH sa yathAsmAn sarvvasmAd adharmmAt mocayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kRte AtmadAnaM kRtavAn|
15 Ghajobhayi ni kughasisitiza mambo agha. Besyayi kwa mamlaka ghoha. Usijhedekeli munu jhejhioha akujimulayi.
etAni bhASasva pUrNasAmarthyena cAdiza prabodhaya ca, ko'pi tvAM nAvamanyatAM|

< Tito 2 >