< Waefeso 2 >

1 Katya kabhele kamyele mmfuili ni makosa gha thambi sya yhomo.
purA yUyam aparAdhaiH pApaizca mRtAH santastAnyAcaranta ihalokasya saMsArAnusAreNAkAzarAjyasyAdhipatim (aiōn g165)
2 Yayele kup'etela agha kuanza mwalotili kulengana ni magono gha ulimwengu obho. Mwayele kulota kwa kufuata mtawala wa mamulaka gha kunani. Eye ndo roho yiaki yhola yaifuanya mbho mubhana bha kuasi. (aiōn g165)
arthataH sAmpratam AjJAlaGghivaMzeSu karmmakAriNam AtmAnam anvavrajata|
3 Nitete tabhoa kamuandi tayele kujo abha bhabhiamini lepi. Tayela kukeka namuna ya tamaa si baya sa mibhele ya yhoto. Tayela kuketa mapenzi gha mbhele ni ufahamu bhuitu. Tayele kiasili bhana bha ghazabu kujo bhamana.
teSAM madhye sarvve vayamapi pUrvvaM zarIrasya manaskAmanAyAJcehAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvve'nya iva ca svabhAvataH krodhabhajanAnyabhavAma|
4 Jobha K'yara mwingi wa rehema kwa upendo wa muene ubhaa wa kutugana tete.
kintu karuNAnidhirIzvaro yena mahApremnAsmAn dayitavAn
5 Magono ghatayele bhafu kup'etela makosa ghitu, atuletili pamonga mu maisha mapya mugati mwa Kristu. Ndo neema ya kuwa tuokolibhu.
tasya svapremno bAhulyAd aparAdhai rmRtAnapyasmAn khrISTena saha jIvitavAn yato'nugrahAd yUyaM paritrANaM prAptAH|
6 K'yara atufufuili pamonga ni kutuketa tutamai pamonga mu mahali kumbinguni mugati mwa Kristu Yesu.
sa ca khrISTena yIzunAsmAn tena sArddham utthApitavAn svarga upavezitavAMzca|
7 Aketili naa ili maghono ghaghihida abhwesyai kututalasya ukifu wa neema ya muene. Akatulasya tete ele kwa njela ya wema wa muene mugati mwa Yesu Kristu. (aiōn g165)
itthaM sa khrISTena yIzunAsmAn prati svahitaiSitayA bhAviyugeSu svakIyAnugrahasyAnupamaM nidhiM prakAzayitum icchati| (aiōn g165)
8 Kwa neema mmokolibhu kwa njela ya imani. Na eye yahomilihee kwa tete. Ni zawadi ya K'yara.
yUyam anugrahAd vizvAsena paritrANaM prAptAH, tacca yuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM,
9 Yitokana hee ni matendo. matokeo ghaki, asiyi mmonga wa kujisifu.
tat karmmaNAM phalam api nahi, ataH kenApi na zlAghitavyaM|
10 Kwa ndabha tete ndo mbhombho ya K'yara tubhombibhu kup'etela Kristu Yesu kuketa mambo ghamana. Ndo matendo agha ambagho K'yara aghapangili tokea muandi kwajia ya tete, ili tugendai kup'etela agha.
yato vayaM tasya kAryyaM prAg IzvareNa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTe yIzau tena mRSTAzca|
11 Kwa ele mkombhokai ya kuwa apabahi kamuandi mwayele bhanu bha mataifa kwa namna ya mbhele. Mwikutibhwa “mwamdulili tohara” kwa kela kakikutibhwa tohara ya mbhele yayifanyibhwa ni kibhoko kya binadamu.
purA janmanA bhinnajAtIyA hastakRtaM tvakchedaM prAptai rlokaizcAcchinnatvaca itinAmnA khyAtA ye yUyaM tai ryuSmAbhiridaM smarttavyaM
12 Kwa magono ghala mwayele kujomtengibhu ni Kristu. Mwayele mwabhageni kwa bhanu bhaku Israel. Mwayele mwabhageni mu agano la ahadi. Mwayehee ni uhakika wa magono ghaghihida. Mwayele bila K'yara mu ulimuengu.
yat tasmin samaye yUyaM khrISTAd bhinnA isrAyelalokAnAM sahavAsAd dUrasthAH pratijJAsambalitaniyamAnAM bahiH sthitAH santo nirAzA nirIzvarAzca jagatyAdhvam iti|
13 Ila henu kup'etela Kristu Yesu muenga ambabho lola mnandi mwayele patali ni K'yara mletibhu papipi ndabha ya muasi wa Kristu.
kintvadhunA khrISTe yIzAvAzrayaM prApya purA dUravarttino yUyaM khrISTasya zoNitena nikaTavarttino'bhavata|
14 Kwa ndabha muene ndo amani yhitu. Aketili mabhele kuya limongaki mbhele bhuake ahalibu ukuta was utengano about was yele utenganisi bhu, obho ndo uadui.
yataH sa evAsmAkaM sandhiH sa dvayam ekIkRtavAn zatrutArUpiNIM madhyavarttinIM prabhedakabhittiM bhagnavAn daNDAjJAyuktaM vidhizAstraM svazarIreNa luptavAMzca|
15 Ndabha akomishi sheria ya amuri ni kanuni ya kuwa abhomba munu mmonga mpya mugati mwa muene. Aketili amani.
yataH sa sandhiM vidhAya tau dvau svasmin ekaM nutanaM mAnavaM karttuM
16 Aketili naaili kubhapatanisya makundi mabhele gha bhanu kuya mbhele wu mmonga kwa K'yara kup'etela n'salaba. kwa njela ya n'salaba abhosili uadui.
svakIyakruze zatrutAM nihatya tenaivaikasmin zarIre tayo rdvayorIzvareNa sandhiM kArayituM nizcatavAn|
17 su ahidili ni kutangasya amani kwa yhomo muenga ya myele patali ni amani ni bhabhayele papipi.
sa cAgatya dUravarttino yuSmAn nikaTavarttino 'smAMzca sandhe rmaGgalavArttAM jJApitavAn|
18 Kwa mana ya njela ya Yesu tete tabhoa tabhabhele tuyele ni nafasi kwa Roho mmonga yhola kuyingila kwa Dadi.
yatastasmAd ubhayapakSIyA vayam ekenAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|
19 Efukabhele, muenga bhanu bha bha mataifa ni bhasafari ni bhageni kabh'ele. Ila ndo bhenyeji pamonga Ni bhala bhabhatengibhu kwajia ya K'yara ni bhujumbe kup'etela fyumba sya K'yara.
ata idAnIM yUyam asamparkIyA videzinazca na tiSThanataH pavitralokaiH sahavAsina Izvarasya vezmavAsinazcAdhve|
20 Mjengibhu panani pamsingi ya bhamitume na manabii. Kristu Yessu muene ayele liganga libhaa la kupembeni.
aparaM preritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUle nicIyadhve tatra ca svayaM yIzuH khrISTaH pradhAnaH koNasthaprastaraH|
21 Kup'etela muene lijengo lyoa liunganishibhu pamonga nikukola katya lihekalu mugati mwa Bwana.
tena kRtsnA nirmmitiH saMgrathyamAnA prabhoH pavitraM mandiraM bhavituM varddhate|
22 Ndo mugati muake muenga ninamu mwijengibhwa pamonga katya ndo mahali pakuishi pa K'yara kup'etela Roho.
yUyamapi tatra saMgrathyamAnA Atmanezvarasya vAsasthAnaM bhavatha|

< Waefeso 2 >