< Waefeso 1 >

1 Paulo, n'tume wa Yesu Kristu kwa mapenzi gha K'yara, kwa bhabhatengibhu kwajia ya k'yara bhabhayele Efeso na ndo bhaaminifu kup'etela kristo Yesu.
IzvarasyecchayA yIzukhrISTasya preritaH paula iphiSanagarasthAn pavitrAn khrISTayIzau vizvAsino lokAn prati patraM likhati|
2 Neema iyelai kwa yhomo ni amani yayihomela kwa K'yara Dadi wa yhoto na Bwana Yesu Kristu.
asmAkaM tAtasyezvarasya prabho ryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM|
3 K'yara na Dadi wa Bwana wa yhoto Yesu Kristu apelibhuayi sifa. Nando muene ya atubaliki kwa kila baraka sa kiroho, kup'etela sehemu sa kumbinguni mugati mwa Kristu.
asmAkaM prabho ryIzoH khrISTasya tAta Izvaro dhanyo bhavatu; yataH sa khrISTenAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|
4 Kabula ya kubhombibhwa ulimwengu, K'yara atuchaguili tete yatiamini kup'etela kristu. Atuchaguili tete ili tubhwesyai kuya bhatakatifu na twatilaumika lepi palongolo pa muene.
vayaM yat tasya samakSaM premnA pavitrA niSkalaGkAzca bhavAmastadarthaM sa jagataH sRSTe pUrvvaM tenAsmAn abhirocitavAn, nijAbhilaSitAnurodhAcca
5 Ku'petela lipendo K'yara atuchaguili kamuandi kwa kututwaa kujo bhana munu kwa njia ya Yesu Kristu. Aketili naa kwa ndabha apendisibhu kuketa kela kaatamaniayi.
yIzunA khrISTena svasya nimittaM putratvapade'smAn svakIyAnugrahasya mahattvasya prazaMsArthaM pUrvvaM niyuktavAn|
6 Matokeo ghaki yakuwa K'yara itukusibhwa kwa neema ya utukufu bhuake. eke ndo kaatupelili bhuaka kwanjela ya mpendwa bhuake.
tasmAd anugrahAt sa yena priyatamena putreNAsmAn anugRhItavAn,
7 wa ndabha kup'etela mpendwa bhuake, tuyeni uleobubhosi kup'etela muasi wamuene, msamaa was thambi. Tu yenalu ele ndabha ya utajili wa neema sya muene.
vayaM tasya zoNitena muktim arthataH pApakSamAM labdhavantaH|
8 Aketili neema eye ujelai nyingi kwajia yhoto ndabha ya hekima ni kuyelebhwa.
tasya ya IdRzo'nugrahanidhistasmAt so'smabhyaM sarvvavidhaM jJAnaM buddhiJca bAhulyarUpeNa vitaritavAn|
9 K'yara aketili imanyikanai ukueli wa ujisighili wa mipango, kutokana ni hamu yaidhihilishi bhu mugati mwa Kristu.
svargapRthivyo ryadyad vidyate tatsarvvaM sa khrISTe saMgrahISyatIti hitaiSiNA
10 Magono ghatimiliki utimilifu ki mpango wa muene, K'yara alasibheka kila khenu pamonga fya kumbinguni ni fya panani fya mund'ema mugati mwa Kristu.
tena kRto yo manorathaH sampUrNatAM gatavatsu samayeSu sAdhayitavyastamadhi sa svakIyAbhilASasya nigUDhaM bhAvam asmAn jJApitavAn|
11 Kup'etela kristu twamalili kuchagulibhwa na kusudi bhwa kabula ya magono. Eye yayele kubhonekana kwa mpango ya iketa fhenu fyoa kusudi la mapenzi gha muene.
pUrvvaM khrISTe vizvAsino ye vayam asmatto yat tasya mahimnaH prazaMsA jAyate,
12 K'yara aketili naa ili ndabha tubhwesya kuya ni noli sya utukufu bhuake. Tayele bhakuanza kuya ni ukifu mugati mwa Kristu.
tadarthaM yaH svakIyecchAyAH mantraNAtaH sarvvANi sAdhayati tasya manorathAd vayaM khrISTena pUrvvaM nirUpitAH santo'dhikAriNo jAtAH|
13 yele kwanjela ya Kristu kujo mwapeliki lilobhila ukueli, injili ya bhuokovu bhuino kwa njela ya Kristu. Yayele kup'etela muene kabhele kujo mhamini ni kus'opibhwa mhuri wa Roho N'takatifu yaabhaahidi.
yUyamapi satyaM vAkyam arthato yuSmatparitrANasya susaMvAdaM nizamya tasminneva khrISTe vizvasitavantaH pratijJAtena pavitreNAtmanA mudrayevAGkitAzca|
14 Roho ndo zamana ya ulisi wa yhoto hadi umiliki pa wilota kupatikana. Eye yayele ndabha ya noli ya utukufu wa muene.
yatastasya mahimnaH prakAzAya tena krItAnAM lokAnAM mukti ryAvanna bhaviSyati tAvat sa AtmAsmAkam adhikAritvasya satyaGkArasya paNasvarUpo bhavati|
15 Kwa ndabha eye, toka magono panap'elekai imani ya yhomo mugati mwa Bwana Yesu ni kup'etela lipenzi linhu kwa bhala bhoa yabhatengibhu kup'etela muene.
prabhau yIzau yuSmAkaM vizvAsaH sarvveSu pavitralokeSu prema cAsta iti vArttAM zrutvAhamapi
16 Nilekili he kumshukuru K'yara kwajia ya yhomo ni kubhataja kup'etela maombi ghangu.
yuSmAnadhi nirantaram IzvaraM dhanyaM vadan prArthanAsamaye ca yuSmAn smaran varamimaM yAcAmi|
17 Nis'oma yandabha K'yara wa Bwana wa yhoto Yesu Kristu, Dadi wa utukufu, alabhapela roho ya hekima, mafunuo gha ufahamu bhuake.
asmAkaM prabho ryIzukhrISTasya tAto yaH prabhAvAkara IzvaraH sa svakIyatattvajJAnAya yuSmabhyaM jJAnajanakam prakAzitavAkyabodhakaJcAtmAnaM deyAt|
18 Nis'oma yandabha mihu gha yhomo gha mmiteema ghasopi bhwa nulu kwa muenga ni kumanya bholoki ukifu wakukutibhwa kwa yhomo. Nis'oma ya kuwa mmanyai utajili wa utukufu wa ulisi bhuake mwa bhala yabhatengibhu ndabha ya muene.
yuSmAkaM jJAnacakSUMSi ca dIptiyuktAni kRtvA tasyAhvAnaM kIdRzyA pratyAzayA sambalitaM pavitralokAnAM madhye tena datto'dhikAraH kIdRzaH prabhAvanidhi rvizvAsiSu cAsmAsu prakAzamAnasya
19 Nis'oma ndabha umanyai ubhaa wauzidili nghofo syaki mugati mwayomo yabhamwiamini. Ubhaa obho ni kubhonekana kubhomba mbhombho kup'etela nghofo syake.
tadIyamahAparAkramasya mahatvaM kIdRg anupamaM tat sarvvaM yuSmAn jJApayatu|
20 Eye ndo nghofo yaya fwanyai mbhombho mugati mwayomo Kristu magono K'yara paamfufulai kuhomela ku wafu ni kumtamika mkibhoko Kya muene Kya kulia kup'etela mahali pa kumbinguni.
yataH sa yasyAH zakteH prabalatAM khrISTe prakAzayan mRtagaNamadhyAt tam utthApitavAn,
21 Atamiki Kristu panani ni patali ni utawala, mamlaka, nghofo, enzi, ni kila lihina lali tajibhwa. Atamika Yesu si kwa magono agha ni magono gha ghihida kabhele. (aiōn g165)
adhipatitvapadaM zAsanapadaM parAkramo rAjatvaJcetinAmAni yAvanti padAnIha loke paraloke ca vidyante teSAM sarvveSAm Urddhve svarge nijadakSiNapArzve tam upavezitavAn, (aiōn g165)
22 K'yara afitishili fhenu fyoa pasi pa magolo gha Kristu. Amfwanyili muene mutu kunani mu fhenu fyoa mu likanisa.
sarvvANi tasya caraNayoradho nihitavAn yA samitistasya zarIraM sarvvatra sarvveSAM pUrayituH pUrakaJca bhavati taM tasyA mUrddhAnaM kRtvA
23 Ndo mulikanisa kujobhe ndo mbhele wa muene, ukamilifu wa muene kujaza fhenu fyoa kup'etela njela syoa.
sarvveSAm uparyyupari niyuktavAMzca saiva zaktirasmAsvapi tena prakAzyate|

< Waefeso 1 >