< Matendo ya Mitume 3 >

1 Henu Petro ni Yohana bhakajha bhitola kuhekalu bhwakati wa maombi, saa tisa.
tRtIyayAmavelAyAM satyAM prArthanAyAH samaye pitarayohanau sambhUya mandiraM gacchataH|
2 Munu fulani, kiwete kuhomela kuhogoleka akajha ip'endibhwa kila ligono kugonekibhwa pa ndiangu ghwa hekalu bhukutibhwege mzuri, ili abhwesiajhi kus'oka sadaka kuh'oma kwa bhanu bhabheloleghe mu hekalu.
tasminneva samaye mandirapravezakAnAM samIpe bhikSAraNArthaM yaM janmakhaJjamAnuSaM lokA mandirasya sundaranAmni dvAre pratidinam asthApayan taM vahantastadvAraM Anayan|
3 Bhoabhhwene Petro ni Yohana bhikaribila kujhingila mu hekalu, as'okili sadaka.
tadA pitarayohanau mantiraM praveSTum udyatau vilokya sa khaJjastau kiJcid bhikSitavAn|
4 Petro, akan'kesila mihu, pamonga ni Yohana, ajobhili, “tu langayi tete.”
tasmAd yohanA sahitaH pitarastam ananyadRSTyA nirIkSya proktavAn AvAM prati dRSTiM kuru|
5 Kiwete akabhalanga, akajha elolelela kukabha khenu fulani kuhoma kwa bhene.
tataH sa kiJcit prAptyAzayA tau prati dRSTiM kRtavAn|
6 Lakini Petro akajobha, “hela ni dhahabu nene njelepi nafu, lakini kyani jhenaku kuhomesya kwabhebhe. Katika lihina lya Yesu Kristu ghwa Nazareth, gendaya.”
tadA pitaro gaditavAn mama nikaTe svarNarUpyAdi kimapi nAsti kintu yadAste tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamane kuru|
7 Petro akan'tala kwa kibhoko kya muene kya kulia, ni kunjinula kunani: mara jhejhuejhu magologha muene ni fifundo fya mafupa gha muene fyakabhi nghofu.
tataH paraM sa tasya dakSiNakaraM dhRtvA tam udatolayat; tena tatkSaNAt tasya janasya pAdagulphayoH sabalatvAt sa ullamphya protthAya gamanAgamane 'karot|
8 Aruki kunani, munu kiwete ajhemili ni kujhanda kugenda. Akajhingila mu hekalu pamonga ni Petro ni Yohana akajhaigenda, iruka, ni kun'sifu K'yara.
tato gamanAgamane kurvvan ullamphan IzvaraM dhanyaM vadan tAbhyAM sArddhaM mandiraM prAvizat|
9 Bhanu bhoha bhambwene igenda ni kun'sifu K'yara.
tataH sarvve lokAstaM gamanAgamane kurvvantam IzvaraM dhanyaM vadantaJca vilokya
10 Bhakamanya kujha ajhele munu jhola ambajhe ajhe atameghe ni kus'oka sadaka pa ndiangu ghunofu ghwa hekalu. Bhajhe ni mshangao ni kustaajabu kwa ndabha jhakhela kya kihomili kwa bhene.
mandirasya sundare dvAre ya upavizya bhikSitavAn saevAyam iti jJAtvA taM prati tayA ghaTanayA camatkRtA vismayApannAzcAbhavan|
11 Namna kya abhakemulili bha Petro ni Yohana bhanu bhoha kwa pamonga bhakajumbilila mu ukumbi bhwabhukutibhweghe bhwa Sulemani bhakajha bhishangale sana.
yaH khaJjaH svasthobhavat tena pitarayohanoH karayordhTatayoH satoH sarvve lokA sannidhim Agacchan|
12 Petro bho alibhwene e'le, muene akabhajibu bhanu, “Enyi bhanu bha Israrel, kwandajhekiki mwishangala? Kwandajhakiki mukaghalasya mihu gha jhomu kwa tete, kama kwamba tumbombili ajha agendayi kwa nghofu sya jhoto bhene au uchaji bhwa jhoto?”
tad dRSTvA pitarastebhyo'kathayat, he isrAyelIyalokA yUyaM kuto 'nenAzcaryyaM manyadhve? AvAM nijazaktyA yadvA nijapuNyena khaJjamanuSyamenaM gamitavantAviti cintayitvA AvAM prati kuto'nanyadRSTiM kurutha?
13 K'yara ghwa Ibrahimu, ni ghwa Isaka, ni ghwa Yakobo, K'yara ghwa bha dadi hitu, an'tukuisi n'tumishi ghwa muene Yesu. Ojho ndo ambajhe muenga mwan'kabidhi ni kum'bela mbele jha mihu gha Pilato, japo muene aamuli kundeka huru.
yaM yIzuM yUyaM parakareSu samArpayata tato yaM pIlAto mocayitum ecchat tathApi yUyaM tasya sAkSAn nAGgIkRtavanta ibrAhIma ishAko yAkUbazcezvaro'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzo rmahimAnaM prAkAzayat|
14 Mwam'belili n'takatifu ni mwenye haki ni badala jhiake mkalonde n'komi alekibhwayi huru.
kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nAGgIkRtya hatyAkAriNamekaM svebhyo dAtum ayAcadhvaM|
15 Muenga mwan'komili mfalme ghwa uzima ambajhe K'yara amfufuili kuhomela kwa bhafu-tete ndo mashahidi bha e'le.
pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa Asmahe|
16 Henu kwa imani kwa lihina lya muene, munu ajho ambajhe mukambona ni kumanya, abhombiki kujha ni nghofu. Imani ambajho jhip'otela kwa Yesu impelili muene afya ejhe kamilifu, mbele jha muenga mwebhoha.
imaM yaM mAnuSaM yUyaM pazyatha paricinutha ca sa tasya nAmni vizvAsakaraNAt calanazaktiM labdhavAn tasmin tasya yo vizvAsaH sa taM yuSmAkaM sarvveSAM sAkSAt sampUrNarUpeNa svastham akArSIt|
17 Henu, ndongo, nimanyili kujha mwabhombili katika ujinga, ndiyo kya bha bhabhombili bhalongosi bha jhomu.
he bhrAtaro yUyaM yuSmAkam adhipatayazca ajJAtvA karmmANyetAni kRtavanta idAnIM mamaiSa bodho jAyate|
18 Lakini mambo ambagho K'yara abhajobhili manyata kwa vinywa fya manabii bhoha, kwamba Kristu ojhu ibetakuteseka, henu aghatimisi.
kintvIzvaraH khrISTasya duHkhabhoge bhaviSyadvAdinAM mukhebhyo yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarot|
19 Kwa hiyo mutubuajhi na mgeukayi, ili kwamba dhambi sya muenga sibhwesiajhi kubhosibhwa kabisa, kusudi sihidayi nyakati sya kuburudika kutokana na uwepo bhwa Bwana;
ataH sveSAM pApamocanArthaM khedaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprApteH samaya upasthAsyati;
20 ni kwamba abhwesiajhi kun'tuma Kristu ambajhe ataulibhu kwa ndabha jhinu, Yesu.
punazca pUrvvakAlam Arabhya pracArito yo yIzukhrISTastam Izvaro yuSmAn prati preSayiSyati|
21 Muene ndo ambajhe lazima mbingu simpokelayi mpaka bhwakati bhwa kukerusibhwa kwa fenu fyoha ambafyo K'yara alonelili muandi kwa finywa fya manabii bha takatifu. (aiōn g165)
kintu jagataH sRSTimArabhya Izvaro nijapavitrabhaviSyadvAdigaNona yathA kathitavAn tadanusAreNa sarvveSAM kAryyANAM siddhiparyyantaM tena svarge vAsaH karttavyaH| (aiōn g165)
22 Hakika musa ajobhili; Bwana k'yara ibetakujhinula nabii kama nene kuh'omela kwa bhalongobhinu. Mwibeta kump'elekesya khita khenu ambakyo ibeta kubhajobhela muenga.
yuSmAkaM prabhuH paramezvaro yuSmAkaM bhrAtRgaNamadhyAt matsadRzaM bhaviSyadvaktAram utpAdayiSyati, tataH sa yat kiJcit kathayiSyati tatra yUyaM manAMsi nidhaddhvaM|
23 Jhibeta kutokela kujha khila munu ambahe ip'elekesya lepi kwa nabii. Ojho ibeta kujhangamisi bhwa kabisa abhokayi kkati jhe bhanu.
kintu yaH kazcit prANI tasya bhaviSyadvAdinaH kathAM na grahISyati sa nijalokAnAM madhyAd ucchetsyate," imAM kathAm asmAkaM pUrvvapuruSebhyaH kevalo mUsAH kathayAmAsa iti nahi,
24 Ena, ni manabii bhoha kuhomela Samweli ni bhala bhabhakesisi baada jha muene, bhalongelili ni kutangasya magono agha.
zimUyelbhaviSyadvAdinam Arabhya yAvanto bhaviSyadvAkyam akathayan te sarvvaeva samayasyaitasya kathAm akathayan|
25 Muenga mwe bhana bha manabii ni bha agano ambalyo K'yara alibhombili pamonga ni mababu, kama kya ajobhili kwa Abrahamu katika mbeyu jha bhebhe familia syoha sya dunia sibetakubarikibhwa.'
yUyamapi teSAM bhaviSyadvAdinAM santAnAH, "tava vaMzodbhavapuMsA sarvvadezIyA lokA AziSaM prAptA bhaviSyanti", ibrAhIme kathAmetAM kathayitvA IzvarosmAkaM pUrvvapuruSaiH sArddhaM yaM niyamaM sthirIkRtavAn tasya niyamasyAdhikAriNopi yUyaM bhavatha|
26 Baada jha K'yara kunjinula n'tumishi ghwa muene, an'daghisi kwa muenga hotiili abbabarikiayi muenga kwa kugeuka kuhomela mu uovu bha muenga.”
ata Izvaro nijaputraM yIzum utthApya yuSmAkaM sarvveSAM svasvapApAt parAvarttya yuSmabhyam AziSaM dAtuM prathamatastaM yuSmAkaM nikaTaM preSitavAn|

< Matendo ya Mitume 3 >