< 1 Wakorintho 14 >

1 Mubhulondayi luganu ni kunoghela nesu karama sya roho, zaidi nesu mubhwesiajhi kuhomesya bhunabii.
yUyaM premAcaraNe prayatadhvam AtmikAn dAyAnapi vizeSata IzvarIyAdezakathanasAmarthyaM prAptuM ceSTadhvaM|
2 Ndabha muene jha ijobha kwa lugha ijobhalepi ni bhanu bali ijobha ni K'yara. Ndabha ajhelepi jhaijhelebhwa ndabha ijobha mambo ghaghakifighili mu roho.
yo janaH parabhASAM bhASate sa mAnuSAn na sambhASate kintvIzvarameva yataH kenApi kimapi na budhyate sa cAtmanA nigUDhavAkyAni kathayati;
3 Lakini muene jhaihomesya bhunabii, ijobha ni bhanu ni kubhajenga, kubhapela muoyo, ni kubhafariji.
kintu yo jana IzvarIyAdezaM kathayati sa pareSAM niSThAyai hitopadezAya sAntvanAyai ca bhASate|
4 Muene jha ijobha kwa lugha ikwijenga muene, lakini muene jha ihomesya bhunabii akalijenga likanisa.
parabhASAvAdyAtmana eva niSThAM janayati kintvIzvarIyAdezavAdI samite rniSThAM janayati|
5 Henu ninoghel muenga mwebhoha munenajhi kwa lugha. Lakini zaidi jha aghu, ninoghela muhomesiajhi bhunabii. Muene jhaihomesya bhunabii ndo mbaha kuliko muene jha ijobha kwa lugha (labda ajhiajhi ghwa kutafsiri), ili kwamba likanisa libhwesiajhi kujengibhwa.
yuSmAkaM sarvveSAM parabhASAbhASaNam icchAmyahaM kintvIzvarIyAdezakathanam adhikamapIcchAmi| yataH samite rniSThAyai yena svavAkyAnAm artho na kriyate tasmAt parabhASAvAdita IzvarIyAdezavAdI zreyAn|
6 Lakini henu, kaka ni dada bhangu, nikahidayi kwa muenga ni kujobha kwa lugha, nibetakubhafaidila kiki muenga? nihotola lepi, isipokujha nijobha namu kwa njela jha ufunuo, au kwa njela jha maarifa, au bhunabii, au kwa njela jha lifundisu.
he bhrAtaraH, idAnIM mayA yadi yuSmatsamIpaM gamyate tarhIzvarIyadarzanasya jJAnasya vezvarIyAdezasya vA zikSAyA vA vAkyAni na bhASitvA parabhASAM bhASamANena mayA yUyaM kimupakAriSyadhve?
7 Ikajhiajhi fenu fyafibeli kujha ni bhuomi kama filimbi au kinubi fikabelayi kuhomesya sauti syasijhele ni tofauti jhibeta kutambulika bhuli, khenu kaelekhu kikinibhwa?
aparaM vaMzIvallakyAdiSu niSprANiSu vAdyayantreSu vAditeSu yadi kkaNA na viziSyante tarhi kiM vAdyaM kiM vA gAnaM bhavati tat kena boddhuM zakyate?
8 Kwa ndabha jhikajhelayi baragumu betakuhomesya sauti jhajhibeli kumanyikana, ni kwa namna jhel'eku munu ibeta kumanya jha kujha ndo muda ghwa kwiandala kwa vita?
aparaM raNatUryyA nisvaNo yadyavyakto bhavet tarhi yuddhAya kaH sajjiSyate?
9 Fefuefu ni muenga. Mkahomesiajhi kwa lumilu lilobhi lya libelikujha dhahiri, ndo namna jhelekhu munu ibeta kujhelebhwa kyamwijobha? Mwibetakujha mwilongela, na ajhelepi jhaibetakubhajhelebhwa.
tadvat jihvAbhi ryadi sugamyA vAk yuSmAbhi rna gadyeta tarhi yad gadyate tat kena bhotsyate? vastuto yUyaM digAlApina iva bhaviSyatha|
10 Ijhelepi shaka kujha kujhe ni lugha simehele nesu paduniani, na ajhelepi hata jhimonga jhajhibelikujha ni maana.
jagati katiprakArA uktayo vidyante? tAsAmekApi nirarthikA nahi;
11 Lakini ikajhiajhi nimanyilepi maana jha lugha, nibetakujha ne n'hesya ghwa muene jha ijobha kwa lugha, ni muene jha ijobha ibetakujha n'hesya kwa nene.
kintUkterartho yadi mayA na budhyate tarhyahaM vaktrA mleccha iva maMsye vaktApi mayA mleccha iva maMsyate|
12 Mebhu ni muenga. Kwa kujha mwinoghela nesu kulola bhuthihirisu bhwa roho, mulondajhi kujha munoghelayi nesu kulijenga likanisa.
tasmAd AtmikadAyalipsavo yUyaM samite rniSThArthaM prAptabahuvarA bhavituM yatadhvaM,
13 Nahu, muene jha ijobha kwa lugha na asomajhi kupelibhwa kutafsiri.
ataeva parabhASAvAdI yad arthakaro'pi bhavet tat prArthayatAM|
14 Kwa ndabha nikas'okayi kwa lugha, roho jhanene jhis'oma, lakini luhala lwangu lujhelepi ni matunda.
yadyahaM parabhASayA prarthanAM kuryyAM tarhi madIya AtmA prArthayate, kintu mama buddhi rniSphalA tiSThati|
15 Nikhetayi khikhi? Nibetakusoma kwa roho jhangu. Lakini kabhele nibeta kus'oka kwa luhala lwangu. Nibetakujhemba kwa roho jhiangu, na nibetakujhemba kwa luhala lwangu kabhele.
ityanena kiM karaNIyaM? aham AtmanA prArthayiSye buddhyApi prArthayiSye; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|
16 Kama ndo mebhu, ukan'tufiajhi K'yara kwa roho, muene jhaajhele n'hesya ibetakujhedeka bhuli “Amina” pawihomesya kabhombesilu, kama ijhelebhwalepi gha wijobha?
tvaM yadAtmanA dhanyavAdaM karoSi tadA yad vadasi tad yadi ziSyenevopasthitena janena na buddhyate tarhi tava dhanyavAdasyAnte tathAstviti tena vaktaM kathaM zakyate?
17 Ndabha bhukweli bhebhe ghwibhombesya kinofu, lakini jhola ijengibhwa lepi.
tvaM samyag IzvaraM dhanyaM vadasIti satyaM tathApi tatra parasya niSThA na bhavati|
18 Nikambombesya K'yara kwa ndabha nijobha kwa lugha nesu jha muenga mwebhoha.
yuSmAkaM sarvvebhyo'haM parabhASAbhASaNe samartho'smIti kAraNAd IzvaraM dhanyaM vadAmi;
19 Lakini mu kanisa heri nijobhayi malobhi mahanu kwa bhufahamu bhwa nene ili nikabhajhi kubhamanyisya bhamana, zaidi jha kujobha malobhi elfu kumi gha lugha.
tathApi samitau paropadezArthaM mayA kathitAni paJca vAkyAni varaM na ca lakSaM parabhASIyAni vAkyAni|
20 Kaka ni dada jhangu, musijhi bhana mu kufikiri kwa muenga. Badala jhiake, kuhusiana ni bhuofu, mujhelayi kama bhana bhadebe. Lakini mu kufikiri kwa muenga mukajhelayi bhanu bhazima.
he bhrAtaraH, yUyaM buddhyA bAlakAiva mA bhUta parantu duSTatayA zizavaiva bhUtvA buddhyA siddhA bhavata|
21 Jhilembibhu mu sheria, “Kwa bhanu bha lugha samana ni kwa milomo ghya bhahesya nibetakujobha ni bhanu abha. Bhwala hata naha bhibetalepi kunip'eka,” ijobha Bwana.
zAstra idaM likhitamAste, yathA, ityavocat parezo'ham AbhASiSya imAn janAn| bhASAbhiH parakIyAbhi rvaktraizca paradezibhiH| tathA mayA kRte'pIme na grahISyanti madvacaH||
22 Naha, lumilu ndo ishara, sio kwa bhiamini, bali kwa bhabelikukiera. Lakini kupisya unabii ndo ishara, sio kwa bhabeli kukiera, bali kwa ndabha jha bhabhikiera.
ataeva tat parabhASAbhASaNaM avizcAsinaH prati cihnarUpaM bhavati na ca vizvAsinaH prati; kintvIzvarIyAdezakathanaM nAvizvAsinaH prati tad vizvAsinaH pratyeva|
23 Agha, ikajhiajhi likanisa lyoha libhonganiki pamonga ni bhoha bhajobhayi kwa lugha, ni bhahesya ni bhabhabeli kukiera bhajhingili, je, bhibhwesyalepi kujobha kujha mujhe ni wazimu?
samitibhukteSu sarvveSu ekasmin sthAne militvA parabhASAM bhASamANeSu yadi jJAnAkAGkSiNo'vizvAsino vA tatrAgaccheyustarhi yuSmAn unmattAn kiM na vadiSyanti?
24 Lakini ikajhiajhi mwebhoha mwihomesya unabii ni jhaabelikukiera au n'hesya akajhingila, ibeta kushawishibhwa ni ghoha ghaibetakupeleka. Ibeta kuhukumibhwa ni ghoha ghaghijobhibhwa.
kintu sarvveSvIzvarIyAdezaM prakAzayatsu yadyavizvAsI jJAnAkAGkSI vA kazcit tatrAgacchati tarhi sarvvaireva tasya pApajJAnaM parIkSA ca jAyate,
25 Siri sya muoyo bhwa muene ngasifunulibhu. Matokeo ghake, ngaabinili kifudifudi ni kumwabudu K'yara. Ngaajhedekili kujha K'yara ajhe pagati pa tete.
tatastasyAntaHkaraNasya guptakalpanAsu vyaktIbhUtAsu so'dhomukhaH patan IzvaramArAdhya yuSmanmadhya Izvaro vidyate iti satyaM kathAmetAM kathayiSyati|
26 Khelekhu kyakikyesya henu, kaka ni nd'omb'o bhangu? Pamwibhonene pamonga, kila mmonga ajhe ni Zaburi, mafundisu, mafunulibhu, lugha au tafsiri. Mubhombayi khila khenu ili kwamba mulijengayi kanisa.
he bhrAtaraH, sammilitAnAM yuSmAkam ekena gItam anyenopadezo'nyena parabhASAnyena aizvarikadarzanam anyenArthabodhakaM vAkyaM labhyate kimetat? sarvvameva paraniSThArthaM yuSmAbhiH kriyatAM|
27 Kama jhejhioha jha ijobha kwa lugha bhajhelayi bhabhele au bhadatu, ni khila mmonga mu zamu. Ni khila munu atafusirijhi kyakijobhibhu.
yadi kazcid bhASAntaraM vivakSati tarhyekasmin dine dvijanena trijanena vA parabhASA kathyatAM tadadhikairna kathyatAM tairapi paryyAyAnusArAt kathyatAM, ekena ca tadartho bodhyatAM|
28 Lakini kama ajhelepi munu ghwa kutafsiri, basi khila mmonga bhabhi atamayi kinunu mugati mu kanisa. Basi khila mmonga alongelayi muene ni kwa K'yara.
kintvarthAbhidhAyakaH ko'pi yadi na vidyate tarhi sa samitau vAcaMyamaH sthitvezvarAyAtmane ca kathAM kathayatu|
29 Ni manabii bhabhele au bhadatu bhajobhayi kwa lugha, ni bhamana bhap'olek'esiajhi kwa kupambanula kyakyajobhibhu.
aparaM dvau trayo vezvarIyAdezavaktAraH svaM svamAdezaM kathayantu tadanye ca taM vicArayantu|
30 Lakini jhaatamili akafunulibhwajhi lijambo mu huduma, jhola ambajhe ajobheghe na agudamayi.
kintu tatrApareNa kenacit janenezvarIyAdeze labdhe prathamena kathanAt nivarttitavyaM|
31 Kwakujha khila mmonga bhinu ibhwesya kuhomesya bhunabii bhwa muene umonga badala jha bhongi ili kwamba khila mmonga abhwesiajhi kwimanyisya ni bhoha bhabhwesiajhi kupelibhwa muoyo.
sarvve yat zikSAM sAntvanAJca labhante tadarthaM yUyaM sarvve paryyAyeNezvarIyAdezaM kathayituM zaknutha|
32 Kwa kujha roho sya manabii sijhele pasi pa bhulolesi bhwa manabii.
IzvarIyAdezavaktRNAM manAMsi teSAm adhInAni bhavanti|
33 Kwa kujha K'yara sio K'yara ghwa machafuko bali ghwa imani. Kama kyajhijhele ku makanisa ghoha gha bhaamini,
yata IzvaraH kuzAsanajanako nahi suzAsanajanaka eveti pavitralokAnAM sarvvasamitiSu prakAzate|
34 Jhilondeke bhadala bhatamayi kinunu mu kanisa. Kwa kujha bhiruhusibhwa lepi kulongela. Badala jhiake, bhilondeka kujha mu bhunyenyekevu, kama kabhele sheria kyajhijobha.
aparaJca yuSmAkaM vanitAH samitiSu tUSNImbhUtAstiSThantu yataH zAstralikhitena vidhinA tAH kathApracAraNAt nivAritAstAbhi rnighrAbhi rbhavitavyaM|
35 Kama kijhele kyokyoha bhinoghela kwimanyisya, basi bhabhakhotayi bhagosi bhabhi kunyumba. Kwa kujha soni kwa n'dala kulongela mu kanisa.
atastA yadi kimapi jijJAsante tarhi geheSu patIn pRcchantu yataH samitimadhye yoSitAM kathAkathanaM nindanIyaM|
36 Je lilobhi lya K'yara lyahomili kwa muenga? Je, libhafikili muenga tu?
aizvaraM vacaH kiM yuSmatto niragamata? kevalaM yuSmAn vA tat kim upAgataM?
37 Kama munu akibhuene kujha ndo nabii au bhwa mu roho, jhilondeka aghamanyayi mambo ghanikabhale mbela jha kujha ndo malaghisu gha Bwana.
yaH kazcid AtmAnam IzvarIyAdezavaktAram AtmanAviSTaM vA manyate sa yuSmAn prati mayA yad yat likhyate tatprabhunAjJApitam ItyurarI karotu|
38 Lakini kama amanyilepi agha, mundekayi asimanyikibhu.
kintu yaH kazcit ajJo bhavati so'jJa eva tiSThatu|
39 Henu, kaka ni bhal'ombo bhangu, mulandayi nesu kuhomesya unabii, na musin'besi munu jhejhioha kujobha kwa lugha.
ataeva he bhrAtaraH, yUyam IzvarIyAdezakathanasAmarthyaM labdhuM yatadhvaM parabhASAbhASaNamapi yuSmAbhi rna nivAryyatAM|
40 Lakini mambo ghoha ghabhombekayi kwa unofu ni kwa bhutaratibu.
sarvvakarmmANi ca vidhyanusArataH suparipATyA kriyantAM|

< 1 Wakorintho 14 >