< 1 Wakorintho 1 >

1 Paulo, yakutibhwai ni Kristu kujha mtume kwa mapenzi gha K'yara, ni Sosthene ndongo bhitu,
yAvantaH pavitrA lokAH sveSAm asmAkaJca vasatisthAneSvasmAkaM prabho ryIzoH khrISTasya nAmnA prArthayante taiH sahAhUtAnAM khrISTena yIzunA pavitrIkRtAnAM lokAnAM ya IzvarIyadharmmasamAjaH karinthanagare vidyate
2 kwa kanisa laliyele Korintho kwa bhala ambabho bhabhekuu wakfu katika Yesu Kristu. Ambobho bhakutibhu kujha bhanu bhatakatifu. Tikabhayandikhila kabhele bhala bhoa bhabhakalikutila lihina Bwana bhwa tete Yesu Kristu katika mahali poha, Bwana wa bhene ni watete.
taM pratIzvarasyecchayAhUto yIzukhrISTasya preritaH paulaH sosthininAmA bhrAtA ca patraM likhati|
3 Neema ni amani ujelai kwa yhomo kuhoma kwa K'yara Dadi yhitu ni Bwana wa yhoto Yesu Kristu.
asmAkaM pitrezvareNa prabhunA yIzukhrISTena ca prasAdaH zAntizca yuSmabhyaM dIyatAM|
4 Magono ghoha nikanshukuru K'yara wanene kwa ajiri ya yhomo, kwa ndabha ya neema ya K'yara ambajho Kristu Yesu abhapelili.
Izvaro yIzukhrISTena yuSmAn prati prasAdaM prakAzitavAn, tasmAdahaM yuSmannimittaM sarvvadA madIyezvaraM dhanyaM vadAmi|
5 Abhafuanyiri kuya matajiri mu khila njela, katika usemi ni pamonga maarifa ghoha.
khrISTasambandhIyaM sAkSyaM yuSmAkaM madhye yena prakAreNa sapramANam abhavat
6 Abhafuanyiri matajiri, kama ushuhuda kuhusu Kristu ya kwamba asibitishwi kuya kweli miongoni mwa yhomo.
tena yUyaM khrISTAt sarvvavidhavaktRtAjJAnAdIni sarvvadhanAni labdhavantaH|
7 Henu mwiphonghokiwa lefi karama sa kiroho, kama mkiyele ni hamu ya kulendelela ufunuo wa Bwana watete Yesu Kristu.
tato'smatprabho ryIzukhrISTasya punarAgamanaM pratIkSamANAnAM yuSmAkaM kasyApi varasyAbhAvo na bhavati|
8 Ilotakubhaimarisha muenga kabhele hadi kumwishu, ili mkolokulaumibhwa ligono lya Bwana watete Yesu Kristu.
aparam asmAkaM prabho ryIzukhrISTasya divase yUyaM yannirddoSA bhaveta tadarthaM saeva yAvadantaM yuSmAn susthirAn kariSyati|
9 k'yara ni mwaminifu ambayi abhakutili muenga mu ushirika wa mwana munu, Yesu Kristu Bwana watete.
ya IzvaraH svaputrasyAsmatprabho ryIzukhrISTasyAMzinaH karttuM yuSmAn AhUtavAn sa vizvasanIyaH|
10 Henu nikabhasihi bhakaka ni bhadada yangu, kuphetela lihina lya Bwana watete Yesu Kristu, kwamba bhoha muyedekai, na kwamba kukolokuya ni mugawanyiko miongoni mwayhomo. Nikabhasihi kwamba muungane pamonga mu nia imonga na katika kusudi limonga.
he bhrAtaraH, asmAkaM prabhuyIzukhrISTasya nAmnA yuSmAn vinaye'haM sarvvai ryuSmAbhirekarUpANi vAkyAni kathyantAM yuSmanmadhye bhinnasaGghAtA na bhavantu manovicArayoraikyena yuSmAkaM siddhatvaM bhavatu|
11 Kwani bhanu bha nyumba ya Kloe bhanitaarifu kuya kuyele mgawanyiko wiyeudelela miongoni mwayhomo.
he mama bhrAtaro yuSmanmadhye vivAdA jAtA iti vArttAmahaM kloyyAH parijanai rjJApitaH|
12 Niyele nimaana eye: Khila mmonga wayhomo ijobha, “Nene ni wa Paulo,” au “Nene ni wa Apolo”, au “Nene ni wa Kefa” au “Nene ni wa Kristu”.
mamAbhipretamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyo'ham ApalloH ziSyo'haM kaiphAH ziSyo'haM khrISTasya ziSyo'hamiti ca|
13 Je! Kristu agawanyiki? Je! Paulo asulibibhu kwa ajiri yatete? Je! Abatisibhu kwa lihina lya Paulo?
khrISTasya kiM vibhedaH kRtaH? paulaH kiM yuSmatkRte kruze hataH? paulasya nAmnA vA yUyaM kiM majjitAH?
14 Nikanshukuru K'yara kwa ndabha nambatisilepi yeyoha yhola, isipokuwa Krispo na Gayo.
kriSpagAyau vinA yuSmAkaM madhye'nyaH ko'pi mayA na majjita iti hetoraham IzvaraM dhanyaM vadAmi|
15 Eye yayele kwamba ayelelepi yeywoha yhola ngajobhili mwabatisibhu kwa lihina lya nene.
etena mama nAmnA mAnavA mayA majjitA iti vaktuM kenApi na zakyate|
16 (Kabhele nabhabatisi bha nyumba ya Stephania. Zaidi ya apabahu, nimanyili lepi kama nabatisi munu yhongi yeywoha yhola).
aparaM stiphAnasya parijanA mayA majjitAstadanyaH kazcid yanmayA majjitastadahaM na vedmi|
17 Kwa ndabha, Kristu anitumilepi kubatisya bali kuhubiri injili. Anitumilepi kuhubiri kwa malobhi gha hekima gha kibinadamu, ili kwamba nghofho ya msalaba wa Kristu ikolokubhosibhwa.
khrISTenAhaM majjanArthaM na preritaH kintu susaMvAdasya pracArArthameva; so'pi vAkpaTutayA mayA na pracAritavyaH, yatastathA pracArite khrISTasya kruze mRtyuH phalahIno bhaviSyati|
18 Kwa ndabha ujumbe wa msalaba ni upuuzi kwa bhala bhabhifwa. Lakini kwa bhala ambabho K'yara akabhaokola, ni nghofho ya K'yara.
yato heto rye vinazyanti te tAM kruzasya vArttAM pralApamiva manyante kiJca paritrANaM labhamAneSvasmAsu sA IzvarIyazaktisvarUpA|
19 Kwa ndabha iyandikibhu, “Nilotakuiharibu hekima yabhabhayele ni busara. Nilota kuharibu ufahamu wa bhayele ni akili.”
tasmAditthaM likhitamAste, jJAnavatAntu yat jJAnaM tanmayA nAzayiSyate| vilopayiSyate tadvad buddhi rbaddhimatAM mayA||
20 Ayele ndaku munu yayele ni busara? Ayendaku yayele ni elimu? Ayendaku nsemaji nshawishi wa dunia eye? Je, K'yara aigeuzi lepi hekima ya dunia eye kuya ujinga? (aiōn g165)
jJAnI kutra? zAstrI vA kutra? ihalokasya vicAratatparo vA kutra? ihalokasya jJAnaM kimIzvareNa mohIkRtaM nahi? (aiōn g165)
21 Tangu dunia iyele mu hekima ya muene yammanyililepi K'yara, yampendisi K'yara mu ujinga wa bhene wa kuhubiri ili kuokola bhala bhabhiamini.
Izvarasya jJAnAd ihalokasya mAnavAH svajJAnenezvarasya tattvabodhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApena vizvAsinaH paritrAtuM rocitavAn|
22 Kwa Bhayahudi bhikota ishara sa miujiza ni kwa bhayunani bhilonda hekima.
yihUdIyalokA lakSaNAni didRkSanti bhinnadezIyalokAstu vidyAM mRgayante,
23 Lakini tikamhubiri Kristu yasulibibhu yayele kikwazo kwa bhayahudi na ni ujinga kwa bhayunani.
vayaJca kruze hataM khrISTaM pracArayAmaH| tasya pracAro yihUdIyai rvighna iva bhinnadezIyaizca pralApa iva manyate,
24 Lakini kwa bhala ambabho bhabhakutibhu ni K'yara, Bhayahudi ni Bhayunani, tikamhubiri Kristo kama nghofho ni hekima ya K'yara.
kintu yihUdIyAnAM bhinnadezIyAnAJca madhye ye AhUtAsteSu sa khrISTa IzvarIyazaktirivezvarIyajJAnamiva ca prakAzate|
25 Kwa ndabha ujinga wa k'yara iyele ni hekima kuliko ya bhanadamu, ni udhaifu wa K'yara uyele ni nghofho zaidi ya bhanadamu.
yata Izvare yaH pralApa Aropyate sa mAnavAtiriktaM jJAnameva yacca daurbbalyam Izvara Aropyate tat mAnavAtiriktaM balameva|
26 Mulangayi wito wa K'yara yhomo, bhakaka ni bhadada bhangu. Si bhingi kati ya yhomo ni hekima hekima mu fiwango fya kibinadamu. Si bhingi kati ya yhomo mwahogoliki mu ukuu.
he bhrAtaraH, AhUtayuSmadgaNo yaSmAbhirAlokyatAM tanmadhye sAMsArikajJAnena jJAnavantaH parAkramiNo vA kulInA vA bahavo na vidyante|
27 Lakini K'yara achaguili fhenu fijinga fya dunia ili kufiaibisya kakujele ni nghofho.
yata Izvaro jJAnavatastrapayituM mUrkhalokAn rocitavAn balAni ca trapayitum Izvaro durbbalAn rocitavAn|
28 K'yara achaguili khela kakujele kya hali ya pasi na kakidharaulibhu mu dunia. Achaguili hata fhenu ambafyo fabelili kubhalangibhwa kuya khenu, kwa kukifuanya sikhenu fhenu fafujele ni samani.
tathA varttamAnalokAn saMsthitibhraSTAn karttum Izvaro jagato'pakRSTAn heyAn avarttamAnAMzcAbhirocitavAn|
29 Afuanyili naha ili akolokuya yeywoha yhola yaayele ni sababu ya kwifuna mbele sa muene.
tata Izvarasya sAkSAt kenApyAtmazlAghA na karttavyA|
30 Kwa ndabha ya khela K'yara kaakhetili, henu muyele mugati mwa Kristu Yesu, ambajhe afuanyiki hekima kwa ajili yatete kuhoma kwa K'yara. Ayele haki yetete, utakatifu ni ukombozi.
yUyaJca tasmAt khrISTe yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jJAnaM puNyaM pavitratvaM muktizca jAtA|
31 Kama matokeo, kama andiko likijobha, “Yakisifu, ajisifwai katika Bwana.”
ataeva yadvad likhitamAste tadvat, yaH kazcit zlAghamAnaH syAt zlAghatAM prabhunA sa hi|

< 1 Wakorintho 1 >