< मरकुस 13 >

1 जब वह मन्दिर से निकल रहा था, तो उसके चेलों में से एक ने उससे कहा, “हे गुरु, देख, कैसे-कैसे पत्थर और कैसे-कैसे भवन हैं!”
anantaraM mandirAd bahirgamanakAle tasya shiShyANAmekastaM vyAhR^itavAn he guro pashyatu kIdR^ishAH pAShANAH kIdR^ik cha nichayanaM|
2 यीशु ने उससे कहा, “क्या तुम ये बड़े-बड़े भवन देखते हो: यहाँ पत्थर पर पत्थर भी बचा न रहेगा जो ढाया न जाएगा।”
tadA yIshustam avadat tvaM kimetad bR^ihannichayanaM pashyasi? asyaikapAShANopi dvitIyapAShANopari na sthAsyati sarvve. adhaHkShepsyante|
3 जब वह जैतून के पहाड़ पर मन्दिर के सामने बैठा था, तो पतरस और याकूब और यूहन्ना और अन्द्रियास ने अलग जाकर उससे पूछा,
atha yasmin kAle jaitungirau mandirasya sammukhe sa samupaviShTastasmin kAle pitaro yAkUb yohan Andriyashchaite taM rahasi paprachChuH,
4 “हमें बता कि ये बातें कब होंगी? और जब ये सब बातें पूरी होने पर होंगी उस समय का क्या चिन्ह होगा?”
etA ghaTanAH kadA bhaviShyanti? tathaitatsarvvAsAM siddhyupakramasya vA kiM chihnaM? tadasmabhyaM kathayatu bhavAn|
5 यीशु उनसे कहने लगा, “सावधान रहोकि कोई तुम्हें न भरमाए।
tato yAshustAn vaktumArebhe, kopi yathA yuShmAn na bhrAmayati tathAtra yUyaM sAvadhAnA bhavata|
6 बहुत सारे मेरे नाम से आकर कहेंगे, ‘मैं वही हूँ’ और बहुतों को भरमाएँगे।
yataH khrIShTohamiti kathayitvA mama nAmnAneke samAgatya lokAnAM bhramaM janayiShyanti;
7 और जब तुम लड़ाइयाँ, और लड़ाइयों की चर्चा सुनो, तो न घबराना; क्योंकि इनका होना अवश्य है, परन्तु उस समय अन्त न होगा।
kintu yUyaM raNasya vArttAM raNADambara ncha shrutvA mA vyAkulA bhavata, ghaTanA etA avashyammAvinyaH; kintvApAtato na yugAnto bhaviShyati|
8 क्योंकि जाति पर जाति, और राज्य पर राज्य चढ़ाई करेगा। और हर कहीं भूकम्प होंगे, और अकाल पड़ेंगे। यह तो पीड़ाओं का आरम्भ ही होगा।
deshasya vipakShatayA desho rAjyasya vipakShatayA cha rAjyamutthAsyati, tathA sthAne sthAne bhUmikampo durbhikShaM mahAkleshAshcha samupasthAsyanti, sarvva ete duHkhasyArambhAH|
9 “परन्तु तुम अपने विषय में सावधान रहो, क्योंकि लोग तुम्हें सभाओं में सौंपेंगे और तुम आराधनालयों में पीटे जाओगे, और मेरे कारण राज्यपालों और राजाओं के आगे खड़े किए जाओगे, ताकि उनके लिये गवाही हो।
kintu yUyam AtmArthe sAvadhAnAstiShThata, yato lokA rAjasabhAyAM yuShmAn samarpayiShyanti, tathA bhajanagR^ihe prahariShyanti; yUyaM madarthe deshAdhipAn bhUpAMshcha prati sAkShyadAnAya teShAM sammukhe upasthApayiShyadhve|
10 १० पर अवश्य है कि पहले सुसमाचार सब जातियों में प्रचार किया जाए।
sheShIbhavanAt pUrvvaM sarvvAn deshIyAn prati susaMvAdaH prachArayiShyate|
11 ११ जब वे तुम्हें ले जाकर सौंपेंगे, तो पहले से चिन्ता न करना, कि हम क्या कहेंगे। पर जो कुछ तुम्हें उसी समय बताया जाए, वही कहना; क्योंकि बोलनेवाले तुम नहीं हो, परन्तु पवित्र आत्मा है।
kintu yadA te yuShmAn dhR^itvA samarpayiShyanti tadA yUyaM yadyad uttaraM dAsyatha, tadagra tasya vivechanaM mA kuruta tadarthaM ki nchidapi mA chintayata cha, tadAnIM yuShmAkaM manaHsu yadyad vAkyam upasthApayiShyate tadeva vadiShyatha, yato yUyaM na tadvaktAraH kintu pavitra AtmA tasya vaktA|
12 १२ और भाई को भाई, और पिता को पुत्र मरने के लिये सौंपेंगे, और बच्चे माता-पिता के विरोध में उठकर उन्हें मरवा डालेंगे।
tadA bhrAtA bhrAtaraM pitA putraM ghAtanArthaM parahasteShu samarpayiShyate, tathA patyAni mAtApitro rvipakShatayA tau ghAtayiShyanti|
13 १३ और मेरे नाम के कारण सब लोग तुम से बैर करेंगे; पर जो अन्त तक धीरज धरे रहेगा, उसी का उद्धार होगा।
mama nAmahetoH sarvveShAM savidhe yUyaM jugupsitA bhaviShyatha, kintu yaH kashchit sheShaparyyantaM dhairyyam AlambiShyate saeva paritrAsyate|
14 १४ “अतः जब तुम उस उजाड़नेवाली घृणित वस्तुको जहाँ उचित नहीं वहाँ खड़ी देखो, (पढ़नेवाला समझ ले) तब जो यहूदिया में हों, वे पहाड़ों पर भाग जाएँ।
dAniyelbhaviShyadvAdinA proktaM sarvvanAshi jugupsita ncha vastu yadA tvayogyasthAne vidyamAnaM drakShatha (yo janaH paThati sa budhyatAM) tadA ye yihUdIyadeshe tiShThanti te mahIdhraM prati palAyantAM;
15 १५ जो छत पर हो, वह अपने घर से कुछ लेने को नीचे न उतरे और न भीतर जाए।
tathA yo naro gR^ihopari tiShThati sa gR^ihamadhyaM nAvarohatu, tathA kimapi vastu grahItuM madhyegR^ihaM na pravishatu;
16 १६ और जो खेत में हो, वह अपना कपड़ा लेने के लिये पीछे न लौटे।
tathA cha yo naraH kShetre tiShThati sopi svavastraM grahItuM parAvR^itya na vrajatu|
17 १७ उन दिनों में जो गर्भवती और दूध पिलाती होंगी, उनके लिये हाय! हाय!
tadAnIM garbbhavatInAM stanyadAtrINA ncha yoShitAM durgati rbhaviShyati|
18 १८ और प्रार्थना किया करो कि यह जाड़े में न हो।
yuShmAkaM palAyanaM shItakAle yathA na bhavati tadarthaM prArthayadhvaM|
19 १९ क्योंकि वे दिन ऐसे क्लेश के होंगे, कि सृष्टि के आरम्भ से जो परमेश्वर ने रची है अब तक न तो हुए, और न कभी फिर होंगे।
yatastadA yAdR^ishI durghaTanA ghaTiShyate tAdR^ishI durghaTanA IshvarasR^iShTeH prathamamArabhyAdya yAvat kadApi na jAtA na janiShyate cha|
20 २० और यदि प्रभु उन दिनों को न घटाता, तो कोई प्राणी भी न बचता; परन्तु उन चुने हुओं के कारण जिनको उसने चुना है, उन दिनों को घटाया।
apara ncha parameshvaro yadi tasya samayasya saMkShepaM na karoti tarhi kasyApi prANabhR^ito rakShA bhavituM na shakShyati, kintu yAn janAn manonItAn akarot teShAM svamanonItAnAM hetoH sa tadanehasaM saMkShepsyati|
21 २१ उस समय यदि कोई तुम से कहे, ‘देखो, मसीह यहाँ है!’ या ‘देखो, वहाँ है!’ तो विश्वास न करना।
anyachcha pashyata khrIShTotra sthAne vA tatra sthAne vidyate, tasminkAle yadi kashchid yuShmAn etAdR^ishaM vAkyaM vyAharati, tarhi tasmin vAkye bhaiva vishvasita|
22 २२ क्योंकि झूठे मसीह और झूठे भविष्यद्वक्ता उठ खड़े होंगे, और चिन्ह और अद्भुत काम दिखाएँगे कि यदि हो सके तो चुने हुओं को भी भरमा दें।
yatoneke mithyAkhrIShTA mithyAbhaviShyadvAdinashcha samupasthAya bahUni chihnAnyadbhutAni karmmANi cha darshayiShyanti; tathA yadi sambhavati tarhi manonItalokAnAmapi mithyAmatiM janayiShyanti|
23 २३ पर तुम सावधान रहो देखो, मैंने तुम्हें सब बातें पहले ही से कह दी हैं।
pashyata ghaTanAtaH pUrvvaM sarvvakAryyasya vArttAM yuShmabhyamadAm, yUyaM sAvadhAnAstiShThata|
24 २४ “उन दिनों में, उस क्लेश के बाद सूरज अंधेरा हो जाएगा, और चाँद प्रकाश न देगा;
apara ncha tasya kleshakAlasyAvyavahite parakAle bhAskaraH sAndhakAro bhaviShyati tathaiva chandrashchandrikAM na dAsyati|
25 २५ और आकाश से तारागण गिरने लगेंगे, और आकाश की शक्तियाँ हिलाई जाएँगी।
nabhaHsthAni nakShatrANi patiShyanti, vyomamaNDalasthA grahAshcha vichaliShyanti|
26 २६ “तब लोग मनुष्य के पुत्र को बड़ी सामर्थ्य और महिमा के साथ बादलों में आते देखेंगे।
tadAnIM mahAparAkrameNa mahaishvaryyeNa cha meghamAruhya samAyAntaM mAnavasutaM mAnavAH samIkShiShyante|
27 २७ उस समय वह अपने स्वर्गदूतों को भेजकर, पृथ्वी के इस छोर से आकाश के उस छोर तक चारों दिशाओं से अपने चुने हुए लोगों को इकट्ठा करेगा।
anyachcha sa nijadUtAn prahitya nabhobhUmyoH sImAM yAvad jagatashchaturdigbhyaH svamanonItalokAn saMgrahIShyati|
28 २८ “अंजीर के पेड़ से यह दृष्टान्त सीखो जब उसकी डाली कोमल हो जाती; और पत्ते निकलने लगते हैं; तो तुम जान लेते हो, कि ग्रीष्मकाल निकट है।
uDumbarataro rdR^iShTAntaM shikShadhvaM yadoDumbarasya taro rnavInAH shAkhA jAyante pallavAdIni cha rnigachChanti, tadA nidAghakAlaH savidho bhavatIti yUyaM j nAtuM shaknutha|
29 २९ इसी रीति से जब तुम इन बातों को होते देखो, तो जान लो, कि वह निकट है वरन् द्वार ही पर है।
tadvad etA ghaTanA dR^iShTvA sa kAlo dvAryyupasthita iti jAnIta|
30 ३० मैं तुम से सच कहता हूँ, कि जब तक ये सब बातें न हो लेंगी, तब तक यह लोग जाते न रहेंगे।
yuShmAnahaM yathArthaM vadAmi, AdhunikalokAnAM gamanAt pUrvvaM tAni sarvvANi ghaTiShyante|
31 ३१ आकाश और पृथ्वी टल जाएँगे, परन्तु मेरी बातें कभी न टलेंगी।
dyAvApR^ithivyo rvichalitayoH satyo rmadIyA vANI na vichaliShyati|
32 ३२ “उस दिन या उस समय के विषय में कोई नहीं जानता, न स्वर्ग के दूत और न पुत्र; परन्तु केवल पिता।
apara ncha svargasthadUtagaNo vA putro vA tAtAdanyaH kopi taM divasaM taM daNDaM vA na j nApayati|
33 ३३ देखो, जागते और प्रार्थना करते रहो; क्योंकि तुम नहीं जानते कि वह समय कब आएगा।
ataH sa samayaH kadA bhaviShyati, etajj nAnAbhAvAd yUyaM sAvadhAnAstiShThata, satarkAshcha bhUtvA prArthayadhvaM;
34 ३४ यह उस मनुष्य के समान दशा है, जो परदेश जाते समय अपना घर छोड़ जाए, और अपने दासों को अधिकार दे: और हर एक को उसका काम जता दे, और द्वारपाल को जागते रहने की आज्ञा दे।
yadvat kashchit pumAn svaniveshanAd dUradeshaM prati yAtrAkaraNakAle dAseShu svakAryyasya bhAramarpayitvA sarvvAn sve sve karmmaNi niyojayati; aparaM dauvArikaM jAgarituM samAdishya yAti, tadvan naraputraH|
35 ३५ इसलिए जागते रहो; क्योंकि तुम नहीं जानते कि घर का स्वामी कब आएगा, साँझ को या आधी रात को, या मुर्गे के बाँग देने के समय या भोर को।
gR^ihapatiH sAyaMkAle nishIthe vA tR^itIyayAme vA prAtaHkAle vA kadAgamiShyati tad yUyaM na jAnItha;
36 ३६ ऐसा न हो कि वह अचानक आकर तुम्हें सोते पाए।
sa haThAdAgatya yathA yuShmAn nidritAn na pashyati, tadarthaM jAgaritAstiShThata|
37 ३७ और जो मैं तुम से कहता हूँ, वही सबसे कहता हूँ: जागते रहो।”
yuShmAnahaM yad vadAmi tadeva sarvvAn vadAmi, jAgaritAstiShThateti|

< मरकुस 13 >