< मरकुस 12 >

1 फिर वह दृष्टान्तों में उनसे बातें करने लगा: “किसी मनुष्य ने दाख की बारी लगाई, और उसके चारों ओर बाड़ा बाँधा, और रस का कुण्ड खोदा, और गुम्मट बनाया; और किसानों को उसका ठेका देकर परदेश चला गया।
anantaraM yIshu rdR^iShTAntena tebhyaH kathayitumArebhe, kashchideko drAkShAkShetraM vidhAya tachchaturdikShu vAraNIM kR^itvA tanmadhye drAkShApeShaNakuNDam akhanat, tathA tasya gaDamapi nirmmitavAn tatastatkShetraM kR^iShIvaleShu samarpya dUradeshaM jagAma|
2 फिर फल के मौसम में उसने किसानों के पास एक दास को भेजा कि किसानों से दाख की बारी के फलों का भाग ले।
tadanantaraM phalakAle kR^iShIvalebhyo drAkShAkShetraphalAni prAptuM teShAM savidhe bhR^ityam ekaM prAhiNot|
3 पर उन्होंने उसे पकड़कर पीटा और खाली हाथ लौटा दिया।
kintu kR^iShIvalAstaM dhR^itvA prahR^itya riktahastaM visasR^ijuH|
4 फिर उसने एक और दास को उनके पास भेजा और उन्होंने उसका सिर फोड़ डाला और उसका अपमान किया।
tataH sa punaranyamekaM bhR^ityaM praShayAmAsa, kintu te kR^iShIvalAH pAShANAghAtaistasya shiro bha NktvA sApamAnaM taM vyasarjan|
5 फिर उसने एक और को भेजा, और उन्होंने उसे मार डाला; तब उसने और बहुतों को भेजा, उनमें से उन्होंने कितनों को पीटा, और कितनों को मार डाला।
tataH paraM soparaM dAsaM prAhiNot tadA te taM jaghnuH, evam anekeShAM kasyachit prahAraH kasyachid vadhashcha taiH kR^itaH|
6 अब एक ही रह गया था, जो उसका प्रिय पुत्र था; अन्त में उसने उसे भी उनके पास यह सोचकर भेजा कि वे मेरे पुत्र का आदर करेंगे।
tataH paraM mayA svaputre prahite te tamavashyaM sammaMsyante, ityuktvAvasheShe teShAM sannidhau nijapriyam advitIyaM putraM preShayAmAsa|
7 पर उन किसानों ने आपस में कहा; ‘यही तो वारिस है; आओ, हम उसे मार डालें, तब विरासत हमारी हो जाएगी।’
kintu kR^iShIvalAH parasparaM jagaduH, eSha uttarAdhikArI, AgachChata vayamenaM hanmastathA kR^ite. adhikAroyam asmAkaM bhaviShyati|
8 और उन्होंने उसे पकड़कर मार डाला, और दाख की बारी के बाहर फेंक दिया।
tatastaM dhR^itvA hatvA drAkShAkShetrAd bahiH prAkShipan|
9 “इसलिए दाख की बारी का स्वामी क्या करेगा? वह आकर उन किसानों का नाश करेगा, और दाख की बारी औरों को दे देगा।
anenAsau drAkShAkShetrapatiH kiM kariShyati? sa etya tAn kR^iShIvalAn saMhatya tatkShetram anyeShu kR^iShIvaleShu samarpayiShyati|
10 १० क्या तुम ने पवित्रशास्त्र में यह वचन नहीं पढ़ा: ‘जिस पत्थर को राजमिस्त्रियों ने निकम्मा ठहराया था, वहीकोने का सिराहो गया;
apara ncha, "sthapatayaH kariShyanti grAvANaM yantu tuchChakaM| prAdhAnaprastaraH koNe sa eva saMbhaviShyati|
11 ११ यह प्रभु की ओर से हुआ, और हमारी दृष्टि में अद्भुत है’!”
etat karmma pareshasyAMdbhutaM no dR^iShTito bhavet||" imAM shAstrIyAM lipiM yUyaM kiM nApAThiShTa?
12 १२ तब उन्होंने उसे पकड़ना चाहा; क्योंकि समझ गए थे, कि उसने हमारे विरोध में यह दृष्टान्त कहा है: पर वे लोगों से डरे; और उसे छोड़कर चले गए।
tadAnIM sa tAnuddishya tAM dR^iShTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lokebhyo bibhyuH, tadanantaraM te taM vihAya vavrajuH|
13 १३ तब उन्होंने उसे बातों में फँसाने के लिये कुछ फरीसियों और हेरोदियों को उसके पास भेजा।
apara ncha te tasya vAkyadoShaM dharttAM katipayAn phirUshino herodIyAMshcha lokAn tadantikaM preShayAmAsuH|
14 १४ और उन्होंने आकर उससे कहा, “हे गुरु, हम जानते हैं, कि तू सच्चा है, और किसी की परवाह नहीं करता; क्योंकि तू मनुष्यों का मुँह देखकर बातें नहीं करता, परन्तु परमेश्वर का मार्ग सच्चाई से बताता है। तो क्या कैसर को कर देना उचित है, कि नहीं?
ta Agatya tamavadan, he guro bhavAn tathyabhAShI kasyApyanurodhaM na manyate, pakShapAta ncha na karoti, yathArthata IshvarIyaM mArgaM darshayati vayametat prajAnImaH, kaisarAya karo deyo na vAM? vayaM dAsyAmo na vA?
15 १५ हम दें, या न दें?” उसने उनका कपट जानकर उनसे कहा, “मुझे क्यों परखते हो? एक दीनार मेरे पास लाओ, कि मैं देखूँ।”
kintu sa teShAM kapaTaM j nAtvA jagAda, kuto mAM parIkShadhve? ekaM mudrApAdaM samAnIya mAM darshayata|
16 १६ वे ले आए, और उसने उनसे कहा, “यह मूर्ति और नाम किसका है?” उन्होंने कहा, “कैसर का।”
tadA tairekasmin mudrApAde samAnIte sa tAn paprachCha, atra likhitaM nAma mUrtti rvA kasya? te pratyUchuH, kaisarasya|
17 १७ यीशु ने उनसे कहा, “जो कैसर का है वह कैसर को, और जो परमेश्वर का है परमेश्वर को दो।” तब वे उस पर बहुत अचम्भा करने लगे।
tadA yIshuravadat tarhi kaisarasya dravyANi kaisarAya datta, Ishvarasya dravyANi tu IshvarAya datta; tataste vismayaM menire|
18 १८ फिर सदूकियों ने भी, जो कहते हैं कि मरे हुओं का जी उठना है ही नहीं, उसके पास आकर उससे पूछा,
atha mR^itAnAmutthAnaM ye na manyante te sidUkino yIshoH samIpamAgatya taM paprachChuH;
19 १९ “हे गुरु, मूसा ने हमारे लिये लिखा है, कि यदि किसी का भाई बिना सन्तान मर जाए, और उसकी पत्नी रह जाए, तो उसका भाई उसकी पत्नी से विवाह कर ले और अपने भाई के लिये वंश उत्पन्न करे।
he guro kashchijjano yadi niHsantatiH san bhAryyAyAM satyAM mriyate tarhi tasya bhrAtA tasya bhAryyAM gR^ihItvA bhrAtu rvaMshotpattiM kariShyati, vyavasthAmimAM mUsA asmAn prati vyalikhat|
20 २० सात भाई थे। पहला भाई विवाह करके बिना सन्तान मर गया।
kintu kechit sapta bhrAtara Asan, tatasteShAM jyeShThabhrAtA vivahya niHsantatiH san amriyata|
21 २१ तब दूसरे भाई ने उस स्त्री से विवाह कर लिया और बिना सन्तान मर गया; और वैसे ही तीसरे ने भी।
tato dvitIyo bhrAtA tAM striyamagR^ihaNat kintu sopi niHsantatiH san amriyata; atha tR^itIyopi bhrAtA tAdR^ishobhavat|
22 २२ और सातों से सन्तान न हुई। सब के पीछे वह स्त्री भी मर गई।
itthaM saptaiva bhrAtarastAM striyaM gR^ihItvA niHsantAnAH santo. amriyanta, sarvvasheShe sApi strI mriyate sma|
23 २३ अतः जी उठने पर वह उनमें से किसकी पत्नी होगी? क्योंकि वह सातों की पत्नी हो चुकी थी।”
atha mR^itAnAmutthAnakAle yadA ta utthAsyanti tadA teShAM kasya bhAryyA sA bhaviShyati? yataste saptaiva tAM vyavahan|
24 २४ यीशु ने उनसे कहा, “क्या तुम इस कारण से भूल में नहीं पड़े हो कि तुम न तो पवित्रशास्त्र ही को जानते हो, और न परमेश्वर की सामर्थ्य को?
tato yIshuH pratyuvAcha shAstram Ishvarashakti ncha yUyamaj nAtvA kimabhrAmyata na?
25 २५ क्योंकि जब वे मरे हुओं में से जी उठेंगे, तो उनमें विवाह-शादी न होगी; पर स्वर्ग में दूतों के समान होंगे।
mR^italokAnAmutthAnaM sati te na vivahanti vAgdattA api na bhavanti, kintu svargIyadUtAnAM sadR^ishA bhavanti|
26 २६ मरे हुओं के जी उठने के विषय में क्या तुम नेमूसा की पुस्तकमें झाड़ी की कथा में नहीं पढ़ा कि परमेश्वर ने उससे कहा: ‘मैं अब्राहम का परमेश्वर, और इसहाक का परमेश्वर, और याकूब का परमेश्वर हूँ?’
punashcha "aham ibrAhIma Ishvara ishAka Ishvaro yAkUbashcheshvaraH" yAmimAM kathAM stambamadhye tiShThan Ishvaro mUsAmavAdIt mR^itAnAmutthAnArthe sA kathA mUsAlikhite pustake kiM yuShmAbhi rnApAThi?
27 २७ परमेश्वर मरे हुओं का नहीं, वरन् जीवितों का परमेश्वर है, तुम बड़ी भूल में पड़े हो।”
Ishvaro jIvatAM prabhuH kintu mR^itAnAM prabhu rna bhavati, tasmAddheto ryUyaM mahAbhrameNa tiShThatha|
28 २८ और शास्त्रियों में से एक ने आकर उन्हें विवाद करते सुना, और यह जानकर कि उसने उन्हें अच्छी रीति से उत्तर दिया, उससे पूछा, “सबसे मुख्य आज्ञा कौन सी है?”
etarhi ekodhyApaka etya teShAmitthaM vichAraM shushrAva; yIshusteShAM vAkyasya saduttaraM dattavAn iti budvvA taM pR^iShTavAn sarvvAsAm Aj nAnAM kA shreShThA? tato yIshuH pratyuvAcha,
29 २९ यीशु ने उसे उत्तर दिया, “सब आज्ञाओं में से यह मुख्य है: ‘हे इस्राएल सुन, प्रभु हमारा परमेश्वर एक ही प्रभु है।
"he isrAyellokA avadhatta, asmAkaM prabhuH parameshvara eka eva,
30 ३० और तू प्रभु अपने परमेश्वर से अपने सारे मन से, और अपने सारे प्राण से, और अपनी सारी बुद्धि से, और अपनी सारी शक्ति से प्रेम रखना।’
yUyaM sarvvantaHkaraNaiH sarvvaprANaiH sarvvachittaiH sarvvashaktibhishcha tasmin prabhau parameshvare prIyadhvaM," ityAj nA shreShThA|
31 ३१ और दूसरी यह है, ‘तू अपने पड़ोसी से अपने समान प्रेम रखना।’ इससे बड़ी और कोई आज्ञा नहीं।”
tathA "svaprativAsini svavat prema kurudhvaM," eShA yA dvitIyAj nA sA tAdR^ishI; etAbhyAM dvAbhyAm Aj nAbhyAm anyA kApyAj nA shreShThA nAsti|
32 ३२ शास्त्री ने उससे कहा, “हे गुरु, बहुत ठीक! तूने सच कहा कि वह एक ही है, और उसे छोड़ और कोई नहीं।
tadA sodhyApakastamavadat, he guro satyaM bhavAn yathArthaM proktavAn yata ekasmAd IshvarAd anyo dvitIya Ishvaro nAsti;
33 ३३ “और उससे सारे मन, और सारी बुद्धि, और सारे प्राण, और सारी शक्ति के साथ प्रेम रखना; और पड़ोसी से अपने समान प्रेम रखना, सारे होमबलियों और बलिदानों से बढ़कर है।”
aparaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvachittaiH sarvvashaktibhishcha Ishvare premakaraNaM tathA svamIpavAsini svavat premakaraNa ncha sarvvebhyo homabalidAnAdibhyaH shraShThaM bhavati|
34 ३४ जब यीशु ने देखा कि उसने समझ से उत्तर दिया, तो उससे कहा, “तू परमेश्वर के राज्य से दूर नहीं।” और किसी को फिर उससे कुछ पूछने का साहस न हुआ।
tato yIshuH subuddheriva tasyedam uttaraM shrutvA taM bhAShitavAn tvamIshvarasya rAjyAnna dUrosi|itaH paraM tena saha kasyApi vAkyasya vichAraM karttAM kasyApi pragalbhatA na jAtA|
35 ३५ फिर यीशु ने मन्दिर में उपदेश करते हुए यह कहा, “शास्त्री क्यों कहते हैं, कि मसीह दाऊद का पुत्र है?
anantaraM madhyemandiram upadishan yIshurimaM prashnaM chakAra, adhyApakA abhiShiktaM (tArakaM) kuto dAyUdaH santAnaM vadanti?
36 ३६ दाऊद ने आप ही पवित्र आत्मा में होकर कहा है: ‘प्रभु ने मेरे प्रभु से कहा, “मेरे दाहिने बैठ, जब तक कि मैं तेरे बैरियों को तेरे पाँवों की चौकी न कर दूँ।”’
svayaM dAyUd pavitrasyAtmana AveshenedaM kathayAmAsa| yathA| "mama prabhumidaM vAkyavadat parameshvaraH| tava shatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakShapArshv upAvisha|"
37 ३७ “दाऊद तो आप ही उसे प्रभु कहता है, फिर वह उसका पुत्र कहाँ से ठहरा?” और भीड़ के लोग उसकी आनन्द से सुनते थे।
yadi dAyUd taM prabhUM vadati tarhi kathaM sa tasya santAno bhavitumarhati? itare lokAstatkathAM shrutvAnananduH|
38 ३८ उसने अपने उपदेश में उनसे कहा, “शास्त्रियों से सावधान रहो, जो लम्बे वस्त्र पहने हुए फिरना और बाजारों में नमस्कार,
tadAnIM sa tAnupadishya kathitavAn ye narA dIrghaparidheyAni haTTe vipanau cha
39 ३९ और आराधनालयों में मुख्य-मुख्य आसन और भोज में मुख्य-मुख्य स्थान भी चाहते हैं।
lokakR^itanamaskArAn bhajanagR^ihe pradhAnAsanAni bhojanakAle pradhAnasthAnAni cha kA NkShante;
40 ४० वे विधवाओं के घरों को खा जाते हैं, और दिखाने के लिये बड़ी देर तक प्रार्थना करते रहते हैं, ये अधिक दण्ड पाएँगे।”
vidhavAnAM sarvvasvaM grasitvA ChalAd dIrghakAlaM prArthayante tebhya upAdhyAyebhyaH sAvadhAnA bhavata; te. adhikatarAn daNDAn prApsyanti|
41 ४१ और वह मन्दिर के भण्डार के सामने बैठकर देख रहा था कि लोग मन्दिर के भण्डार में किस प्रकार पैसे डालते हैं, और बहुत धनवानों ने बहुत कुछ डाला।
tadanantaraM lokA bhANDAgAre mudrA yathA nikShipanti bhANDAgArasya sammukhe samupavishya yIshustadavaluloka; tadAnIM bahavo dhaninastasya madhye bahUni dhanAni nirakShipan|
42 ४२ इतने में एक गरीब विधवा ने आकर दो दमड़ियाँ, जो एक अधेले के बराबर होती है, डाली।
pashchAd ekA daridrA vidhavA samAgatya dvipaNamUlyAM mudraikAM tatra nirakShipat|
43 ४३ तब उसने अपने चेलों को पास बुलाकर उनसे कहा, “मैं तुम से सच कहता हूँ कि मन्दिर के भण्डार में डालने वालों में से इस गरीब विधवा ने सबसे बढ़कर डाला है;
tadA yIshuH shiShyAn AhUya kathitavAn yuShmAnahaM yathArthaM vadAmi ye ye bhANDAgAre. asmina dhanAni niHkShipanti sma tebhyaH sarvvebhya iyaM vidhavA daridrAdhikam niHkShipati sma|
44 ४४ क्योंकि सब ने अपने धन की बढ़ती में से डाला है, परन्तु इसने अपनी घटी में से जो कुछ उसका था, अर्थात् अपनी सारी जीविका डाल दी है।”
yataste prabhUtadhanasya ki nchit nirakShipan kintu dIneyaM svadinayApanayogyaM ki nchidapi na sthApayitvA sarvvasvaM nirakShipat|

< मरकुस 12 >