< Philippians 1 >

1 Paul and Timothy, servants of Yeshua the Messiah, to all the holy ones in Messiah Yeshua who are at Philippi, with the overseers and servants:
paulatImathinAmAnau yIzukhrISTasya dAsau philipinagarasthAn khrISTayIzOH sarvvAn pavitralOkAn samitEradhyakSAn paricArakAMzca prati patraM likhataH|
2 Grace to you and peace from God our Father and the Lord Yeshua the Messiah.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmabhyaM prasAdasya zAntEzca bhOgaM dEyAstAM|
3 I thank my God whenever I remember you,
ahaM nirantaraM nijasarvvaprArthanAsu yuSmAkaM sarvvESAM kRtE sAnandaM prArthanAM kurvvan
4 always in every request of mine on behalf of you all, making my requests with joy,
yati vArAn yuSmAkaM smarAmi tati vArAn A prathamAd adya yAvad
5 for your partnership in furtherance of the Good News from the first day until now;
yuSmAkaM susaMvAdabhAgitvakAraNAd IzvaraM dhanyaM vadAmi|
6 being confident of this very thing, that he who began a good work in you will complete it until the day of Yeshua the Messiah.
yuSmanmadhyE yEnOttamaM karmma karttum Arambhi tEnaiva yIzukhrISTasya dinaM yAvat tat sAdhayiSyata ityasmin dRPhavizvAsO mamAstE|
7 It is even right for me to think this way on behalf of all of you, because I have you in my heart, because both in my bonds and in the defence and confirmation of the Good News, you all are partakers with me of grace.
yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|
8 For God is my witness, how I long after all of you in the tender mercies of Messiah Yeshua.
aparam ahaM khrISTayIzOH snEhavat snEhEna yuSmAn kIdRzaM kAgkSAmi tadadhIzvarO mama sAkSI vidyatE|
9 This I pray, that your love may abound yet more and more in knowledge and all discernment,
mayA yat prArthyatE tad idaM yuSmAkaM prEma nityaM vRddhiM gatvA
10 so that you may approve the things that are excellent, that you may be sincere and without offence to the day of Messiah,
jnjAnasya viziSTAnAM parIkSikAyAzca sarvvavidhabuddhE rbAhulyaM phalatu,
11 being filled with the fruits of righteousness which are through Yeshua the Messiah, to the glory and praise of God.
khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|
12 Now I desire to have you know, brothers, that the things which happened to me have turned out rather to the progress of the Good News,
hE bhrAtaraH, mAM prati yad yad ghaTitaM tEna susaMvAdapracArasya bAdhA nahi kintu vRddhirEva jAtA tad yuSmAn jnjApayituM kAmayE'haM|
13 so that it became evident to the whole palace guard, and to all the rest, that my bonds are in Messiah,
aparam ahaM khrISTasya kRtE baddhO'smIti rAjapuryyAm anyasthAnESu ca sarvvESAM nikaTE suspaSTam abhavat,
14 and that most of the brothers in the Lord, being confident through my bonds, are more abundantly bold to speak the word of God without fear.
prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti|
15 Some indeed proclaim Messiah even out of envy and strife, and some also out of good will.
kEcid dvESAd virOdhAccAparE kEcicca sadbhAvAt khrISTaM ghOSayanti;
16 The former insincerely proclaim Messiah from selfish ambition, thinking that they add affliction to my chains;
yE virOdhAt khrISTaM ghOSayanti tE pavitrabhAvAt tanna kurvvantO mama bandhanAni bahutaraklOzadAyIni karttum icchanti|
17 but the latter out of love, knowing that I am appointed for the defence of the Good News.
yE ca prEmnA ghOSayanti tE susaMvAdasya prAmANyakaraNE'haM niyuktO'smIti jnjAtvA tat kurvvanti|
18 What does it matter? Only that in every way, whether in pretence or in truth, Messiah is proclaimed. I rejoice in this, yes, and will rejoice.
kiM bahunA? kApaTyAt saralabhAvAd vA bhavEt, yEna kEnacit prakArENa khrISTasya ghOSaNA bhavatItyasmin aham AnandAmyAnandiSyAmi ca|
19 For I know that this will turn out to my salvation through your prayers and the supply of the Spirit of Yeshua the Messiah,
yuSmAkaM prArthanayA yIzukhrISTasyAtmanazcOpakArENa tat mannistArajanakaM bhaviSyatIti jAnAmi|
20 according to my earnest expectation and hope, that I will in no way be disappointed, but with all boldness, as always, now also Messiah will be magnified in my body, whether by life or by death.
tatra ca mamAkAgkSA pratyAzA ca siddhiM gamiSyati phalatO'haM kEnApi prakArENa na lajjiSyE kintu gatE sarvvasmin kAlE yadvat tadvad idAnImapi sampUrNOtsAhadvArA mama zarIrENa khrISTasya mahimA jIvanE maraNE vA prakAziSyatE|
21 For to me to live is Messiah, and to die is gain.
yatO mama jIvanaM khrISTAya maraNanjca lAbhAya|
22 But if I live on in the flesh, this will bring fruit from my work; yet I don’t know what I will choose.
kintu yadi zarIrE mayA jIvitavyaM tarhi tat karmmaphalaM phaliSyati tasmAt kiM varitavyaM tanmayA na jnjAyatE|
23 But I am hard pressed between the two, having the desire to depart and be with Messiah, which is far better.
dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEna sahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|
24 Yet to remain in the flesh is more needful for your sake.
kintu dEhE mamAvasthityA yuSmAkam adhikaprayOjanaM|
25 Having this confidence, I know that I will remain, yes, and remain with you all for your progress and joy in the faith,
aham avasthAsyE yuSmAbhiH sarvvaiH sArddham avasthitiM kariSyE ca tayA ca vizvAsE yuSmAkaM vRddhyAnandau janiSyEtE tadahaM nizcitaM jAnAmi|
26 that your boasting may abound in Messiah Yeshua in me through my presence with you again.
tEna ca mattO'rthatO yuSmatsamIpE mama punarupasthitatvAt yUyaM khrISTEna yIzunA bahutaram AhlAdaM lapsyadhvE|
27 Only let your way of life be worthy of the Good News of Messiah, that whether I come and see you or am absent, I may hear of your state, that you stand firm in one spirit, with one soul striving for the faith of the Good News;
yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|
28 and in nothing frightened by the adversaries, which is for them a proof of destruction, but to you of salvation, and that from God.
tat tESAM vinAzasya lakSaNaM yuSmAkanjcEzvaradattaM paritrANasya lakSaNaM bhaviSyati|
29 Because it has been granted to you on behalf of Messiah, not only to believe in him, but also to suffer on his behalf,
yatO yEna yuSmAbhiH khrISTE kEvalavizvAsaH kriyatE tannahi kintu tasya kRtE klEzO'pi sahyatE tAdRzO varaH khrISTasyAnurOdhAd yuSmAbhiH prApi,
30 having the same conflict which you saw in me and now hear is in me.
tasmAt mama yAdRzaM yuddhaM yuSmAbhiradarzi sAmprataM zrUyatE ca tAdRzaM yuddhaM yuSmAkam api bhavati|

< Philippians 1 >