< Romans 4 >

1 What then will we say that Abraham, our forefather, has found according to the flesh?
asmaaka. m puurvvapuru. sa ibraahiim kaayikakriyayaa ki. m labdhavaan etadadhi ki. m vadi. syaama. h?
2 For if Abraham was justified by works, he has something to boast about, but not toward God.
sa yadi nijakriyaabhya. h sapu. nyo bhavet tarhi tasyaatma"slaaghaa. m karttu. m panthaa bhavediti satya. m, kintvii"svarasya samiipe nahi|
3 For what does the Scripture say? “Abraham believed God, and it was accounted to him for righteousness.”
"saastre ki. m likhati? ibraahiim ii"svare vi"svasanaat sa vi"svaasastasmai pu. nyaartha. m ga. nito babhuuva|
4 Now to him who works, the reward is not counted as grace, but as something owed.
karmmakaari. no yad vetana. m tad anugrahasya phala. m nahi kintu tenopaarjita. m mantavyam|
5 But to him who doesn’t work, but believes in him who justifies the ungodly, his faith is accounted for righteousness.
kintu ya. h paapina. m sapu. nyiikaroti tasmin vi"svaasina. h karmmahiinasya janasya yo vi"svaasa. h sa pu. nyaartha. m ga. nyo bhavati|
6 Even as David also pronounces blessing on the man to whom God counts righteousness apart from works:
apara. m ya. m kriyaahiinam ii"svara. h sapu. nyiikaroti tasya dhanyavaada. m daayuud var. nayaamaasa, yathaa,
7 “Blessed are they whose iniquities are forgiven, whose sins are covered.
sa dhanyo. aghaani m. r.s. taani yasyaagaa. msyaav. rtaani ca|
8 Blessed is the man whom the Lord will by no means charge with sin.”
sa ca dhanya. h pare"sena paapa. m yasya na ga. nyate|
9 Is this blessing then pronounced only on the circumcised, or on the uncircumcised also? For we say that faith was accounted to Abraham for righteousness.
e. sa dhanyavaadastvakchedinam atvakchedina. m vaa ka. m prati bhavati? ibraahiimo vi"svaasa. h pu. nyaartha. m ga. nita iti vaya. m vadaama. h|
10 How then was it counted? When he was in circumcision, or in uncircumcision? Not in circumcision, but in uncircumcision.
sa vi"svaasastasya tvakcheditvaavasthaayaa. m kim atvakcheditvaavasthaayaa. m kasmin samaye pu. nyamiva ga. nita. h? tvakcheditvaavasthaayaa. m nahi kintvatvakcheditvaavasthaayaa. m|
11 He received the sign of circumcision, a seal of the righteousness of the faith which he had while he was in uncircumcision, that he might be the father of all those who believe, though they might be in uncircumcision, that righteousness might also be accounted to them.
apara nca sa yat sarvve. saam atvakchedinaa. m vi"svaasinaam aadipuru. so bhavet, te ca pu. nyavattvena ga. nyeran;
12 He is the father of circumcision to those who not only are of the circumcision, but who also walk in the steps of that faith of our father Abraham, which he had in uncircumcision.
ye ca lokaa. h kevala. m chinnatvaco na santo. asmatpuurvvapuru. sa ibraahiim achinnatvak san yena vi"svaasamaarge. na gatavaan tenaiva tasya paadacihnena gacchanti te. saa. m tvakchedinaamapyaadipuru. so bhavet tadartham atvakchedino maanavasya vi"svaasaat pu. nyam utpadyata iti pramaa. nasvaruupa. m tvakchedacihna. m sa praapnot|
13 For the promise to Abraham and to his offspring that he would be heir of the world wasn’t through the law, but through the righteousness of faith.
ibraahiim jagato. adhikaarii bhavi. syati yai. saa pratij naa ta. m tasya va. m"sa nca prati puurvvam akriyata saa vyavasthaamuulikaa nahi kintu vi"svaasajanyapu. nyamuulikaa|
14 For if those who are of the law are heirs, faith is made void, and the promise is made of no effect.
yato vyavasthaavalambino yadyadhikaari. no bhavanti tarhi vi"svaaso viphalo jaayate saa pratij naapi luptaiva|
15 For the law produces wrath; for where there is no law, neither is there disobedience.
adhikantu vyavasthaa kopa. m janayati yato. avidyamaanaayaa. m vyavasthaayaam aaj naala"nghana. m na sambhavati|
16 For this cause it is of faith, that it may be according to grace, to the end that the promise may be sure to all the offspring, not to that only which is of the law, but to that also which is of the faith of Abraham, who is the father of us all.
ataeva saa pratij naa yad anugrahasya phala. m bhavet tadartha. m vi"svaasamuulikaa yatastathaatve tadva. m"sasamudaaya. m prati arthato ye vyavasthayaa tadva. m"sasambhavaa. h kevala. m taan prati nahi kintu ya ibraahiimiiyavi"svaasena tatsambhavaastaanapi prati saa pratij naa sthaasnurbhavati|
17 As it is written, “I have made you a father of many nations.” This is in the presence of him whom he believed: God, who gives life to the dead, and calls the things that are not, as though they were.
yo nirjiivaan sajiivaan avidyamaanaani vastuuni ca vidyamaanaani karoti ibraahiimo vi"svaasabhuumestasye"svarasya saak. saat so. asmaaka. m sarvve. saam aadipuru. sa aaste, yathaa likhita. m vidyate, aha. m tvaa. m bahujaatiinaam aadipuru. sa. m k. rtvaa niyuktavaan|
18 Against hope, Abraham in hope believed, to the end that he might become a father of many nations, according to that which had been spoken, “So will your offspring be.”
tvadiiyastaad. r"so va. m"so jani. syate yadida. m vaakya. m prati"sruta. m tadanusaaraad ibraahiim bahude"siiyalokaanaam aadipuru. so yad bhavati tadartha. m so. anapek. sitavyamapyapek. samaa. no vi"svaasa. m k. rtavaan|
19 Without being weakened in faith, he didn’t consider his own body, already having been worn out, (he being about a hundred years old), and the deadness of Sarah’s womb.
apara nca k. sii. navi"svaaso na bhuutvaa "satavatsaravayaskatvaat sva"sariirasya jaraa. m saaraanaamna. h svabhaaryyaayaa rajoniv. rtti nca t. r.naaya na mene|
20 Yet, looking to the promise of God, he didn’t waver through unbelief, but grew strong through faith, giving glory to God,
aparam avi"svaasaad ii"svarasya pratij naavacane kamapi sa. m"saya. m na cakaara;
21 and being fully assured that what he had promised, he was also able to perform.
kintvii"svare. na yat prati"sruta. m tat saadhayitu. m "sakyata iti ni"scita. m vij naaya d. r.dhavi"svaasa. h san ii"svarasya mahimaana. m prakaa"sayaa ncakaara|
22 Therefore it also was “credited to him for righteousness.”
iti hetostasya sa vi"svaasastadiiyapu. nyamiva ga. nayaa ncakre|
23 Now it was not written that it was accounted to him for his sake alone,
pu. nyamivaaga. nyata tat kevalasya tasya nimitta. m likhita. m nahi, asmaaka. m nimittamapi,
24 but for our sake also, to whom it will be accounted, who believe in him who raised Jesus our Lord from the dead,
yato. asmaaka. m paapanaa"saartha. m samarpito. asmaaka. m pu. nyapraaptyartha ncotthaapito. abhavat yo. asmaaka. m prabhu ryii"sustasyotthaapayitarii"svare
25 who was delivered up for our trespasses, and was raised for our justification.
yadi vaya. m vi"svasaamastarhyasmaakamapi saeva vi"svaasa. h pu. nyamiva ga. nayi. syate|

< Romans 4 >