< Philippians 3 >

1 Finally, my brothers, rejoice in the Lord! To write the same things to you, to me indeed is not tiresome, but for you it is safe.
he bhraatara. h, "se. se vadaami yuuya. m prabhaavaanandata| puna. h punarekasya vaco lekhana. m mama kle"sada. m nahi yu. smadartha nca bhramanaa"saka. m bhavati|
2 Beware of the dogs; beware of the evil workers; beware of the false circumcision.
yuuya. m kukkurebhya. h saavadhaanaa bhavata du. skarmmakaaribhya. h saavadhaanaa bhavata chinnamuulebhyo lokebhya"sca saavadhaanaa bhavata|
3 For we are the circumcision, who worship God in the Spirit, and rejoice in Christ Jesus, and have no confidence in the flesh;
vayameva chinnatvaco lokaa yato vayam aatmane"svara. m sevaamahe khrii. s.tena yii"sunaa "slaaghaamahe "sariire. na ca pragalbhataa. m na kurvvaamahe|
4 though I myself might have confidence even in the flesh. If any other man thinks that he has confidence in the flesh, I yet more:
kintu "sariire mama pragalbhataayaa. h kaara. na. m vidyate, ka"scid yadi "sariire. na pragalbhataa. m cikiir. sati tarhi tasmaad api mama pragalbhataayaa gurutara. m kaara. na. m vidyate|
5 circumcised the eighth day, of the stock of Israel, of the tribe of Benjamin, a Hebrew of Hebrews; concerning the law, a Pharisee;
yato. aham a. s.tamadivase tvakchedapraapta israayelva. m"siiyo binyaamiinago. s.thiiya ibrikulajaata ibriyo vyavasthaacara. ne phiruu"sii
6 concerning zeal, persecuting the assembly; concerning the righteousness which is in the law, found blameless.
dharmmotsaahakaara. naat samiterupadravakaarii vyavasthaato labhye pu. nye caanindaniiya. h|
7 However, I consider those things that were gain to me as a loss for Christ.
kintu mama yadyat labhyam aasiit tat sarvvam aha. m khrii. s.tasyaanurodhaat k. satim amanye|
8 Yes most certainly, and I count all things to be a loss for the excellency of the knowledge of Christ Jesus, my Lord, for whom I suffered the loss of all things, and count them nothing but refuse, that I may gain Christ
ki ncaadhunaapyaha. m matprabho. h khrii. s.tasya yii"so rj naanasyotk. r.s. tataa. m buddhvaa tat sarvva. m k. sati. m manye|
9 and be found in him, not having a righteousness of my own, that which is of the law, but that which is through faith in Christ, the righteousness which is from God by faith,
yato hetoraha. m yat khrii. s.ta. m labheya vyavasthaato jaata. m svakiiyapu. nya nca na dhaarayan kintu khrii. s.te vi"svasanaat labhya. m yat pu. nyam ii"svare. na vi"svaasa. m d. r.s. tvaa diiyate tadeva dhaarayan yat khrii. s.te vidyeya tadartha. m tasyaanurodhaat sarvve. saa. m k. sati. m sviik. rtya taani sarvvaa. nyavakaraaniva manye|
10 that I may know him and the power of his resurrection, and the fellowship of his sufferings, becoming conformed to his death,
yato hetoraha. m khrii. s.ta. m tasya punarutthite rgu. na. m tasya du. hkhaanaa. m bhaagitva nca j naatvaa tasya m. rtyoraak. rti nca g. rhiitvaa
11 if by any means I may attain to the resurrection from the dead.
yena kenacit prakaare. na m. rtaanaa. m punarutthiti. m praaptu. m yate|
12 Not that I have already obtained, or am already made perfect; but I press on, that I may take hold of that for which also I was taken hold of by Christ Jesus.
mayaa tat sarvvam adhunaa praapi siddhataa vaalambhi tannahi kintu yadartham aha. m khrii. s.tena dhaaritastad dhaarayitu. m dhaavaami|
13 Brothers, I don’t regard myself as yet having taken hold, but one thing I do: forgetting the things which are behind and stretching forward to the things which are before,
he bhraatara. h, mayaa tad dhaaritam iti na manyate kintvetadaikamaatra. m vadaami yaani pa"scaat sthitaani taani vism. rtyaaham agrasthitaanyuddi"sya
14 I press on toward the goal for the prize of the high calling of God in Christ Jesus.
puur. nayatnena lak. sya. m prati dhaavan khrii. s.tayii"sunorddhvaat maam aahvayata ii"svaraat jet. rpa. na. m praaptu. m ce. s.te|
15 Let us therefore, as many as are perfect, think this way. If in anything you think otherwise, God will also reveal that to you.
asmaaka. m madhye ye siddhaastai. h sarvvaistadeva bhaavyataa. m, yadi ca ka ncana vi. sayam adhi yu. smaakam aparo bhaavo bhavati tarhii"svarastamapi yu. smaaka. m prati prakaa"sayi. syati|
16 Nevertheless, to the extent that we have already attained, let’s walk by the same rule. Let’s be of the same mind.
kintu vaya. m yadyad avagataa aasmastatraasmaabhireko vidhiraacaritavya ekabhaavai rbhavitavya nca|
17 Brothers, be imitators together of me, and note those who walk this way, even as you have us for an example.
he bhraatara. h, yuuya. m mamaanugaamino bhavata vaya nca yaad. rgaacara. nasya nidar"sanasvaruupaa bhavaamastaad. rgaacaari. no lokaan aalokayadhva. m|
18 For many walk, of whom I told you often, and now tell you even weeping, as the enemies of the cross of Christ,
yato. aneke vipathe caranti te ca khrii. s.tasya kru"sasya "satrava iti puraa mayaa puna. h puna. h kathitam adhunaapi rudataa mayaa kathyate|
19 whose end is destruction, whose god is the belly, and whose glory is in their shame, who think about earthly things.
te. saa. m "se. sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p. rthivyaa nca lagna. m mana. h|
20 For our citizenship is in heaven, from where we also wait for a Savior, the Lord Jesus Christ,
kintvasmaaka. m janapada. h svarge vidyate tasmaaccaagami. syanta. m traataara. m prabhu. m yii"sukhrii. s.ta. m vaya. m pratiik. saamahe|
21 who will change the body of our humiliation to be conformed to the body of his glory, according to the working by which he is able even to subject all things to himself.
sa ca yayaa "saktyaa sarvvaa. nyeva svasya va"siikarttu. m paarayati tayaasmaakam adhama. m "sariira. m ruupaantariik. rtya svakiiyatejomaya"sariirasya samaakaara. m kari. syati|

< Philippians 3 >