< John 20 >

1 Now on the first day of the week, Mary Magdalene went early, while it was still dark, to the tomb, and saw that the stone had been taken away from the tomb.
anantara. m saptaahasya prathamadine. atipratyuu. se. andhakaare ti. s.thati magdaliinii mariyam tasya "sma"saanasya nika. ta. m gatvaa "sma"saanasya mukhaat prastaramapasaaritam apa"syat|
2 Therefore she ran and came to Simon Peter and to the other disciple whom Jesus loved, and said to them, “They have taken away the Lord out of the tomb, and we don’t know where they have laid him!”
pa"scaad dhaavitvaa "simonpitaraaya yii"so. h priyatama"si. syaaya cedam akathayat, lokaa. h "sma"saanaat prabhu. m niitvaa kutraasthaapayan tad vaktu. m na "saknomi|
3 Therefore Peter and the other disciple went out, and they went toward the tomb.
ata. h pitara. h sonya"si. sya"sca barhi rbhutvaa "sma"saanasthaana. m gantum aarabhetaa. m|
4 They both ran together. The other disciple outran Peter and came to the tomb first.
ubhayordhaavato. h sonya"si. sya. h pitara. m pa"scaat tyaktvaa puurvva. m "sma"saanasthaana upasthitavaan|
5 Stooping and looking in, he saw the linen cloths lying there; yet he didn’t enter in.
tadaa prahviibhuuya sthaapitavastraa. ni d. r.s. tavaan kintu na praavi"sat|
6 Then Simon Peter came, following him, and entered into the tomb. He saw the linen cloths lying,
apara. m "simonpitara aagatya "sma"saanasthaana. m pravi"sya
7 and the cloth that had been on his head, not lying with the linen cloths, but rolled up in a place by itself.
sthaapitavastraa. ni mastakasya vastra nca p. rthak sthaanaantare sthaapita. m d. r.s. tavaan|
8 So then the other disciple who came first to the tomb also entered in, and he saw and believed.
tata. h "sma"saanasthaana. m puurvvam aagato yonya"si. sya. h sopi pravi"sya taad. r"sa. m d. r.s. taa vya"svasiit|
9 For as yet they didn’t know the Scripture, that he must rise from the dead.
yata. h "sma"saanaat sa utthaapayitavya etasya dharmmapustakavacanasya bhaava. m te tadaa voddhu. m naa"sankuvan|
10 So the disciples went away again to their own homes.
anantara. m tau dvau "si. syau sva. m sva. m g. rha. m paraav. rtyaagacchataam|
11 But Mary was standing outside at the tomb weeping. So as she wept, she stooped and looked into the tomb,
tata. h para. m mariyam "sma"saanadvaarasya bahi. h sthitvaa roditum aarabhata tato rudatii prahviibhuuya "sma"saana. m vilokya
12 and she saw two angels in white sitting, one at the head and one at the feet, where the body of Jesus had lain.
yii"so. h "sayanasthaanasya "sira. hsthaane padatale ca dvayo rdi"so dvau svargiiyaduutaavupavi. s.tau samapa"syat|
13 They asked her, “Woman, why are you weeping?” She said to them, “Because they have taken away my Lord, and I don’t know where they have laid him.”
tau p. r.s. tavantau he naari kuto rodi. si? saavadat lokaa mama prabhu. m niitvaa kutraasthaapayan iti na jaanaami|
14 When she had said this, she turned around and saw Jesus standing, and didn’t know that it was Jesus.
ityuktvaa mukha. m paraav. rtya yii"su. m da. n.daayamaanam apa"syat kintu sa yii"suriti saa j naatu. m naa"saknot|
15 Jesus said to her, “Woman, why are you weeping? Who are you looking for?” She, supposing him to be the gardener, said to him, “Sir, if you have carried him away, tell me where you have laid him, and I will take him away.”
tadaa yii"sustaam ap. rcchat he naari kuto rodi. si? ka. m vaa m. rgayase? tata. h saa tam udyaanasevaka. m j naatvaa vyaaharat, he maheccha tva. m yadiita. h sthaanaat ta. m niitavaan tarhi kutraasthaapayastad vada tatsthaanaat tam aanayaami|
16 Jesus said to her, “Mary.” She turned and said to him, “Rabboni!” which is to say, “Teacher!”
tadaa yii"sustaam avadat he mariyam| tata. h saa paraav. rtya pratyavadat he rabbuunii arthaat he guro|
17 Jesus said to her, “Don’t hold me, for I haven’t yet ascended to my Father; but go to my brothers and tell them, ‘I am ascending to my Father and your Father, to my God and your God.’”
tadaa yii"suravadat maa. m maa dhara, idaanii. m pitu. h samiipe uurddhvagamana. m na karomi kintu yo mama yu. smaaka nca pitaa mama yu. smaaka nce"svarastasya nika. ta uurddhvagamana. m karttum udyatosmi, imaa. m kathaa. m tva. m gatvaa mama bhraat. rga. na. m j naapaya|
18 Mary Magdalene came and told the disciples that she had seen the Lord, and that he had said these things to her.
tato magdaliiniimariyam tatk. sa. naad gatvaa prabhustasyai dar"sana. m dattvaa kathaa etaa akathayad iti vaarttaa. m "si. syebhyo. akathayat|
19 When therefore it was evening on that day, the first day of the week, and when the doors were locked where the disciples were assembled, for fear of the Jews, Jesus came and stood in the middle and said to them, “Peace be to you.”
tata. h para. m saptaahasya prathamadinasya sandhyaasamaye "si. syaa ekatra militvaa yihuudiiyebhyo bhiyaa dvaararuddham akurvvan, etasmin kaale yii"suste. saa. m madhyasthaane ti. s.than akathayad yu. smaaka. m kalyaa. na. m bhuuyaat|
20 When he had said this, he showed them his hands and his side. The disciples therefore were glad when they saw the Lord.
ityuktvaa nijahasta. m kuk. si nca dar"sitavaan, tata. h "si. syaa. h prabhu. m d. r.s. tvaa h. r.s. taa abhavan|
21 Jesus therefore said to them again, “Peace be to you. As the Father has sent me, even so I send you.”
yii"su. h punaravadad yu. smaaka. m kalyaa. na. m bhuuyaat pitaa yathaa maa. m prai. sayat tathaahamapi yu. smaan pre. sayaami|
22 When he had said this, he breathed on them, and said to them, “Receive the Holy Spirit!
ityuktvaa sa te. saamupari diirghapra"svaasa. m dattvaa kathitavaan pavitram aatmaana. m g. rhliita|
23 If you forgive anyone’s sins, they have been forgiven them. If you retain anyone’s sins, they have been retained.”
yuuya. m ye. saa. m paapaani mocayi. syatha te mocayi. syante ye. saa nca paapaati na mocayi. syatha te na mocayi. syante|
24 But Thomas, one of the twelve, called Didymus, wasn’t with them when Jesus came.
dvaada"samadhye ga. nito yamajo thomaanaamaa "si. syo yii"soraagamanakaalai tai. h saarddha. m naasiit|
25 The other disciples therefore said to him, “We have seen the Lord!” But he said to them, “Unless I see in his hands the print of the nails, put my finger into the print of the nails, and put my hand into his side, I will not believe.”
ato vaya. m prabhuum apa"syaameti vaakye. anya"si. syairukte sovadat, tasya hastayo rlauhakiilakaanaa. m cihna. m na vilokya taccihnam a"ngulyaa na sp. r.s. tvaa tasya kuk. sau hasta. m naaropya caaha. m na vi"svasi. syaami|
26 After eight days, again his disciples were inside and Thomas was with them. Jesus came, the doors being locked, and stood in the middle, and said, “Peace be to you.”
aparam a. s.tame. ahni gate sati thomaasahita. h "si. syaga. na ekatra militvaa dvaara. m ruddhvaabhyantara aasiit, etarhi yii"suste. saa. m madhyasthaane ti. s.than akathayat, yu. smaaka. m ku"sala. m bhuuyaat|
27 Then he said to Thomas, “Reach here your finger, and see my hands. Reach here your hand, and put it into my side. Don’t be unbelieving, but believing.”
pa"scaat thaamai kathitavaan tvam a"nguliim atraarpayitvaa mama karau pa"sya kara. m prasaaryya mama kuk. saavarpaya naavi"svasya|
28 Thomas answered him, “My Lord and my God!”
tadaa thomaa avadat, he mama prabho he madii"svara|
29 Jesus said to him, “Because you have seen me, you have believed. Blessed are those who have not seen and have believed.”
yii"surakathayat, he thomaa maa. m niriik. sya vi"svasi. si ye na d. r.s. tvaa vi"svasanti taeva dhanyaa. h|
30 Therefore Jesus did many other signs in the presence of his disciples, which are not written in this book;
etadanyaani pustake. asmin alikhitaani bahuunyaa"scaryyakarmmaa. ni yii"su. h "si. syaa. naa. m purastaad akarot|
31 but these are written that you may believe that Jesus is the Christ, the Son of God, and that believing you may have life in his name.
kintu yii"surii"svarasyaabhi. sikta. h suta eveti yathaa yuuya. m vi"svasitha vi"svasya ca tasya naamnaa paramaayu. h praapnutha tadartham etaani sarvvaa. nyalikhyanta|

< John 20 >