< Hebrews 6 >

1 Therefore leaving the teaching of the first principles of Christ, let’s press on to perfection—not laying again a foundation of repentance from dead works, of faith toward God,
vaya. m m. rtijanakakarmmabhyo mana. hparaavarttanam ii"svare vi"svaaso majjana"sik. sa. na. m hastaarpa. na. m m. rtalokaanaam utthaanam
2 of the teaching of baptisms, of laying on of hands, of resurrection of the dead, and of eternal judgment. (aiōnios g166)
anantakaalasthaayivicaaraaj naa caitai. h punarbhittimuula. m na sthaapayanta. h khrii. s.tavi. sayaka. m prathamopade"sa. m pa"scaatk. rtya siddhi. m yaavad agrasaraa bhavaama| (aiōnios g166)
3 This will we do, if God permits.
ii"svarasyaanumatyaa ca tad asmaabhi. h kaari. syate|
4 For concerning those who were once enlightened and tasted of the heavenly gift, and were made partakers of the Holy Spirit,
ya ekak. rtvo diiptimayaa bhuutvaa svargiiyavararasam aasvaditavanta. h pavitrasyaatmano. a.m"sino jaataa
5 and tasted the good word of God and the powers of the age to come, (aiōn g165)
ii"svarasya suvaakya. m bhaavikaalasya "sakti ncaasvaditavanta"sca te bhra. s.tvaa yadi (aiōn g165)
6 and then fell away, it is impossible to renew them again to repentance; seeing they crucify the Son of God for themselves again, and put him to open shame.
svamanobhirii"svarasya putra. m puna. h kru"se ghnanti lajjaaspada. m kurvvate ca tarhi mana. hparaavarttanaaya punastaan naviiniikarttu. m ko. api na "saknoti|
7 For the land which has drunk the rain that comes often on it and produces a crop suitable for them for whose sake it is also tilled, receives blessing from God;
yato yaa bhuumi. h svopari bhuuya. h patita. m v. r.s. ti. m pivatii tatphalaadhikaari. naa. m nimittam i. s.taani "saakaadiinyutpaadayati saa ii"svaraad aa"si. sa. m praaptaa|
8 but if it bears thorns and thistles, it is rejected and near being cursed, whose end is to be burned.
kintu yaa bhuumi rgok. suraka. n.takav. rk. saan utpaadayati saa na graahyaa "saapaarhaa ca "se. se tasyaa daaho bhavi. syati|
9 But, beloved, we are persuaded of better things for you, and things that accompany salvation, even though we speak like this.
he priyatamaa. h, yadyapi vayam etaad. r"sa. m vaakya. m bhaa. saamahe tathaapi yuuya. m tata utk. r.s. taa. h paritraa. napathasya pathikaa"scaadhva iti vi"svasaama. h|
10 For God is not unrighteous, so as to forget your work and the labor of love which you showed toward his name, in that you served the saints, and still do serve them.
yato yu. smaabhi. h pavitralokaanaa. m ya upakaaro. akaari kriyate ca tene"svarasya naamne prakaa"sita. m prema "srama nca vismarttum ii"svaro. anyaayakaarii na bhavati|
11 We desire that each one of you may show the same diligence to the fullness of hope even to the end,
apara. m yu. smaakam ekaiko jano yat pratyaa"saapuura. naartha. m "se. sa. m yaavat tameva yatna. m prakaa"sayedityaham icchaami|
12 that you won’t be sluggish, but imitators of those who through faith and perseverance inherited the promises.
ata. h "sithilaa na bhavata kintu ye vi"svaasena sahi. s.nutayaa ca pratij naanaa. m phalaadhikaari. no jaataaste. saam anugaamino bhavata|
13 For when God made a promise to Abraham, since he could swear by no one greater, he swore by himself,
ii"svaro yadaa ibraahiime pratyajaanaat tadaa "sre. s.thasya kasyaapyaparasya naamnaa "sapatha. m karttu. m naa"saknot, ato heto. h svanaamnaa "sapatha. m k. rtvaa tenokta. m yathaa,
14 saying, “Surely blessing I will bless you, and multiplying I will multiply you.”
"satyam aha. m tvaam aa"si. sa. m gadi. syaami tavaanvaya. m varddhayi. syaami ca|"
15 Thus, having patiently endured, he obtained the promise.
anena prakaare. na sa sahi. s.nutaa. m vidhaaya tasyaa. h pratyaa"saayaa. h phala. m labdhavaan|
16 For men indeed swear by a greater one, and in every dispute of theirs the oath is final for confirmation.
atha maanavaa. h "sre. s.thasya kasyacit naamnaa "sapante, "sapatha"sca pramaa. naartha. m te. saa. m sarvvavivaadaantako bhavati|
17 In this way God, being determined to show more abundantly to the heirs of the promise the immutability of his counsel, interposed with an oath,
ityasmin ii"svara. h pratij naayaa. h phalaadhikaari. na. h sviiyamantra. naayaa amoghataa. m baahulyato dar"sayitumicchan "sapathena svapratij naa. m sthiriik. rtavaan|
18 that by two immutable things, in which it is impossible for God to lie, we may have a strong encouragement, who have fled for refuge to take hold of the hope set before us.
ataeva yasmin an. rtakathanam ii"svarasya na saadhya. m taad. r"senaacalena vi. sayadvayena sammukhastharak. saasthalasya praaptaye palaayitaanaam asmaaka. m sud. r.dhaa saantvanaa jaayate|
19 This hope we have as an anchor of the soul, a hope both sure and steadfast and entering into that which is within the veil,
saa pratyaa"saasmaaka. m manonaukaayaa acalo la"ngaro bhuutvaa vicchedakavastrasyaabhyantara. m pravi. s.taa|
20 where as a forerunner Jesus entered for us, having become a high priest forever after the order of Melchizedek. (aiōn g165)
tatraivaasmaakam agrasaro yii"su. h pravi"sya malkii. sedaka. h "sre. nyaa. m nityasthaayii yaajako. abhavat| (aiōn g165)

< Hebrews 6 >