< Ephesians 3 >

1 For this cause I, Paul, am the prisoner of Christ Jesus on behalf of you Gentiles,
ato heto rbhinnajaatiiyaanaa. m yu. smaaka. m nimitta. m yii"sukhrii. s.tasya bandii ya. h so. aha. m paulo braviimi|
2 if it is so that you have heard of the administration of that grace of God which was given me toward you,
yu. smadartham ii"svare. na mahya. m dattasya varasya niyama. h kiid. r"sastad yu. smaabhira"sraaviiti manye|
3 how that by revelation the mystery was made known to me, as I wrote before in few words,
arthata. h puurvva. m mayaa sa. mk. sepe. na yathaa likhita. m tathaaha. m prakaa"sitavaakyene"svarasya niguu. dha. m bhaava. m j naapito. abhava. m|
4 by which, when you read, you can perceive my understanding in the mystery of Christ,
ato yu. smaabhistat pa. thitvaa khrii. s.tamadhi tasminniguu. dhe bhaave mama j naana. m kiid. r"sa. m tad bhotsyate|
5 which in other generations was not made known to the children of men, as it has now been revealed to his holy apostles and prophets in the Spirit,
puurvvayuge. su maanavasantaanaasta. m j naapitaa naasan kintvadhunaa sa bhaavastasya pavitraan preritaan bhavi. syadvaadina"sca pratyaatmanaa prakaa"sito. abhavat;
6 that the Gentiles are fellow heirs and fellow members of the body, and fellow partakers of his promise in Christ Jesus through the Good News,
arthata ii"svarasya "sakte. h prakaa"saat tasyaanugrahe. na yo varo mahyam adaayi tenaaha. m yasya susa. mvaadasya paricaarako. abhava. m,
7 of which I was made a servant according to the gift of that grace of God which was given me according to the working of his power.
tadvaaraa khrii. s.tena bhinnajaatiiyaa anyai. h saarddham ekaadhikaaraa eka"sariiraa ekasyaa. h pratij naayaa a. m"sina"sca bhavi. syantiiti|
8 To me, the very least of all saints, was this grace given, to preach to the Gentiles the unsearchable riches of Christ,
sarvve. saa. m pavitralokaanaa. m k. sudratamaaya mahya. m varo. ayam adaayi yad bhinnajaatiiyaanaa. m madhye bodhaagayasya gu. nanidhe. h khrii. s.tasya ma"ngalavaarttaa. m pracaarayaami,
9 and to make all men see what is the administration of the mystery which for ages has been hidden in God, who created all things through Jesus Christ, (aiōn g165)
kaalaavasthaata. h puurvvasmaacca yo niguu. dhabhaava ii"svare gupta aasiit tadiiyaniyama. m sarvvaan j naapayaami| (aiōn g165)
10 to the intent that now through the assembly the manifold wisdom of God might be made known to the principalities and the powers in the heavenly places,
yata ii"svarasya naanaaruupa. m j naana. m yat saamprata. m samityaa svarge praadhaanyaparaakramayuktaanaa. m duutaanaa. m nika. te prakaa"syate tadartha. m sa yii"sunaa khrii. s.tena sarvvaa. ni s. r.s. tavaan|
11 according to the eternal purpose which he accomplished in Christ Jesus our Lord. (aiōn g165)
yato vaya. m yasmin vi"svasya d. r.dhabhaktyaa nirbhayataam ii"svarasya samaagame saamarthya nca
12 In him we have boldness and access in confidence through our faith in him.
praaptavantastamasmaaka. m prabhu. m yii"su. m khrii. s.tamadhi sa kaalaavasthaayaa. h puurvva. m ta. m manoratha. m k. rtavaan| (aiōn g165)
13 Therefore I ask that you may not lose heart at my troubles for you, which are your glory.
ato. aha. m yu. smannimitta. m du. hkhabhogena klaanti. m yanna gacchaamiiti praarthaye yatastadeva yu. smaaka. m gaurava. m|
14 For this cause, I bow my knees to the Father of our Lord Jesus Christ,
ato heto. h svargap. rthivyo. h sthita. h k. rtsno va. m"so yasya naamnaa vikhyaatastam
15 from whom every family in heaven and on earth is named,
asmatprabho ryii"sukhrii. s.tasya pitaramuddi"syaaha. m jaanunii paatayitvaa tasya prabhaavanidhito varamima. m praarthaye|
16 that he would grant you, according to the riches of his glory, that you may be strengthened with power through his Spirit in the inner person,
tasyaatmanaa yu. smaakam aantarikapuru. sasya "sakte rv. rddhi. h kriyataa. m|
17 that Christ may dwell in your hearts through faith, to the end that you, being rooted and grounded in love,
khrii. s.tastu vi"svaasena yu. smaaka. m h. rdaye. su nivasatu| prema. ni yu. smaaka. m baddhamuulatva. m susthiratva nca bhavatu|
18 may be strengthened to comprehend with all the saints what is the width and length and height and depth,
ittha. m prasthataayaa diirghataayaa gabhiirataayaa uccataayaa"sca bodhaaya sarvvai. h pavitralokai. h praapya. m saamarthya. m yu. smaabhi rlabhyataa. m,
19 and to know Christ’s love which surpasses knowledge, that you may be filled with all the fullness of God.
j naanaatirikta. m khrii. s.tasya prema j naayataam ii"svarasya sampuur. nav. rddhiparyyanta. m yu. smaaka. m v. rddhi rbhavatu ca|
20 Now to him who is able to do exceedingly abundantly above all that we ask or think, according to the power that works in us,
asmaakam antare yaa "sakti. h prakaa"sate tayaa sarvvaatirikta. m karmma kurvvan asmaaka. m praarthanaa. m kalpanaa ncaatikramitu. m ya. h "saknoti
21 to him be the glory in the assembly and in Christ Jesus to all generations, forever and ever. Amen. (aiōn g165)
khrii. s.tayii"sunaa samite rmadhye sarvve. su yuge. su tasya dhanyavaado bhavatu| iti| (aiōn g165)

< Ephesians 3 >