< Ephesians 2 >

1 You were made alive when you were dead in transgressions and sins,
puraa yuuyam aparaadhai. h paapai"sca m. rtaa. h santastaanyaacaranta ihalokasya sa. msaaraanusaare. naakaa"saraajyasyaadhipatim (aiōn g165)
2 in which you once walked according to the course of this world, according to the prince of the power of the air, the spirit who now works in the children of disobedience. (aiōn g165)
arthata. h saampratam aaj naala"nghiva. m"se. su karmmakaari. nam aatmaanam anvavrajata|
3 We also all once lived among them in the lusts of our flesh, doing the desires of the flesh and of the mind, and were by nature children of wrath, even as the rest.
te. saa. m madhye sarvve vayamapi puurvva. m "sariirasya manaskaamanaayaa ncehaa. m saadhayanta. h sva"sariirasyaabhilaa. saan aacaraama sarvve. anya iva ca svabhaavata. h krodhabhajanaanyabhavaama|
4 But God, being rich in mercy, for his great love with which he loved us,
kintu karu. naanidhirii"svaro yena mahaapremnaasmaan dayitavaan
5 even when we were dead through our trespasses, made us alive together with Christ—by grace you have been saved—
tasya svapremno baahulyaad aparaadhai rm. rtaanapyasmaan khrii. s.tena saha jiivitavaan yato. anugrahaad yuuya. m paritraa. na. m praaptaa. h|
6 and raised us up with him, and made us to sit with him in the heavenly places in Christ Jesus,
sa ca khrii. s.tena yii"sunaasmaan tena saarddham utthaapitavaan svarga upave"sitavaa. m"sca|
7 that in the ages to come he might show the exceeding riches of his grace in kindness toward us in Christ Jesus; (aiōn g165)
ittha. m sa khrii. s.tena yii"sunaasmaan prati svahitai. sitayaa bhaaviyuge. su svakiiyaanugrahasyaanupama. m nidhi. m prakaa"sayitum icchati| (aiōn g165)
8 for by grace you have been saved through faith, and that not of yourselves; it is the gift of God,
yuuyam anugrahaad vi"svaasena paritraa. na. m praaptaa. h, tacca yu. smanmuulaka. m nahi kintvii"svarasyaiva daana. m,
9 not of works, that no one would boast.
tat karmma. naa. m phalam api nahi, ata. h kenaapi na "slaaghitavya. m|
10 For we are his workmanship, created in Christ Jesus for good works, which God prepared before that we would walk in them.
yato vaya. m tasya kaaryya. m praag ii"svare. na niruupitaabhi. h satkriyaabhi. h kaalayaapanaaya khrii. s.te yii"sau tena m. r.s. taa"sca|
11 Therefore remember that once you, the Gentiles in the flesh, who are called “uncircumcision” by that which is called “circumcision” (in the flesh, made by hands),
puraa janmanaa bhinnajaatiiyaa hastak. rta. m tvakcheda. m praaptai rlokai"scaacchinnatvaca itinaamnaa khyaataa ye yuuya. m tai ryu. smaabhirida. m smarttavya. m
12 that you were at that time separate from Christ, alienated from the commonwealth of Israel, and strangers from the covenants of the promise, having no hope and without God in the world.
yat tasmin samaye yuuya. m khrii. s.taad bhinnaa israayelalokaanaa. m sahavaasaad duurasthaa. h pratij naasambalitaniyamaanaa. m bahi. h sthitaa. h santo niraa"saa nirii"svaraa"sca jagatyaadhvam iti|
13 But now in Christ Jesus you who once were far off are made near in the blood of Christ.
kintvadhunaa khrii. s.te yii"saavaa"sraya. m praapya puraa duuravarttino yuuya. m khrii. s.tasya "so. nitena nika. tavarttino. abhavata|
14 For he is our peace, who made both one, and broke down the middle wall of separation,
yata. h sa evaasmaaka. m sandhi. h sa dvayam ekiik. rtavaan "satrutaaruupi. nii. m madhyavarttinii. m prabhedakabhitti. m bhagnavaan da. n.daaj naayukta. m vidhi"saastra. m sva"sariire. na luptavaa. m"sca|
15 having abolished in his flesh the hostility, the law of commandments contained in ordinances, that he might create in himself one new man of the two, making peace,
yata. h sa sandhi. m vidhaaya tau dvau svasmin eka. m nutana. m maanava. m karttu. m
16 and might reconcile them both in one body to God through the cross, having killed the hostility through it.
svakiiyakru"se "satrutaa. m nihatya tenaivaikasmin "sariire tayo rdvayorii"svare. na sandhi. m kaarayitu. m ni"scatavaan|
17 He came and preached peace to you who were far off and to those who were near.
sa caagatya duuravarttino yu. smaan nika. tavarttino. asmaa. m"sca sandhe rma"ngalavaarttaa. m j naapitavaan|
18 For through him we both have our access in one Spirit to the Father.
yatastasmaad ubhayapak. siiyaa vayam ekenaatmanaa pitu. h samiipa. m gamanaaya saamarthya. m praaptavanta. h|
19 So then you are no longer strangers and foreigners, but you are fellow citizens with the saints and of the household of God,
ata idaanii. m yuuyam asamparkiiyaa vide"sina"sca na ti. s.thanata. h pavitralokai. h sahavaasina ii"svarasya ve"smavaasina"scaadhve|
20 being built on the foundation of the apostles and prophets, Christ Jesus himself being the chief cornerstone;
apara. m preritaa bhavi. syadvaadina"sca yatra bhittimuulasvaruupaastatra yuuya. m tasmin muule niciiyadhve tatra ca svaya. m yii"su. h khrii. s.ta. h pradhaana. h ko. nasthaprastara. h|
21 in whom the whole building, fitted together, grows into a holy temple in the Lord;
tena k. rtsnaa nirmmiti. h sa. mgrathyamaanaa prabho. h pavitra. m mandira. m bhavitu. m varddhate|
22 in whom you also are built together for a habitation of God in the Spirit.
yuuyamapi tatra sa. mgrathyamaanaa aatmane"svarasya vaasasthaana. m bhavatha|

< Ephesians 2 >