< Acts 20 >

1 After the uproar had ceased, Paul sent for the disciples, took leave of them, and departed to go into Macedonia.
ittha. m kalahe niv. rtte sati paula. h "si. syaga. nam aahuuya visarjana. m praapya maakidaniyaade"sa. m prasthitavaan|
2 When he had gone through those parts and had encouraged them with many words, he came into Greece.
tena sthaanena gacchan tadde"siiyaan "si. syaan bahuupadi"sya yuunaaniiyade"sam upasthitavaan|
3 When he had spent three months there, and a plot was made against him by Jews as he was about to set sail for Syria, he determined to return through Macedonia.
tatra maasatraya. m sthitvaa tasmaat suriyaade"sa. m yaatum udyata. h, kintu yihuudiiyaasta. m hantu. m guptaa ati. s.than tasmaat sa punarapi maakidaniyaamaarge. na pratyaagantu. m mati. m k. rtavaan|
4 These accompanied him as far as Asia: Sopater of Beroea, Aristarchus and Secundus of the Thessalonians, Gaius of Derbe, Timothy, and Tychicus and Trophimus of Asia.
birayaanagariiyasopaatra. h thi. salaniikiiyaaristaarkhasikundau darbbonagariiyagaayatiimathiyau aa"siyaade"siiyatukhikatraphimau ca tena saarddha. m aa"siyaade"sa. m yaavad gatavanta. h|
5 But these had gone ahead, and were waiting for us at Troas.
ete sarvve. agrasaraa. h santo. asmaan apek. sya troyaanagare sthitavanta. h|
6 We sailed away from Philippi after the days of Unleavened Bread, and came to them at Troas in five days, where we stayed seven days.
ki. nva"suunyapuupotsavadine ca gate sati vaya. m philipiinagaraat toyapathena gatvaa pa ncabhi rdinaistroyaanagaram upasthaaya tatra saptadinaanyavaati. s.thaama|
7 On the first day of the week, when the disciples were gathered together to break bread, Paul talked with them, intending to depart on the next day; and continued his speech until midnight.
saptaahasya prathamadine puupaan bha. mktu "si. sye. su milite. su paula. h paradine tasmaat prasthaatum udyata. h san tadahni praaye. na k. sapaayaa yaamadvaya. m yaavat "si. syebhyo dharmmakathaam akathayat|
8 There were many lights in the upper room where we were gathered together.
uparisthe yasmin prako. s.the sabhaa. m k. rtvaasan tatra bahava. h pradiipaa. h praajvalan|
9 A certain young man named Eutychus sat in the window, weighed down with deep sleep. As Paul spoke still longer, being weighed down by his sleep, he fell down from the third floor and was taken up dead.
utukhanaamaa ka"scana yuvaa ca vaataayana upavi"san ghorataranidraagrasto. abhuut tadaa paulena bahuk. sa. na. m kathaayaa. m pracaaritaayaa. m nidraamagna. h sa tasmaad uparisthat. rtiiyaprako. s.thaad apatat, tato lokaasta. m m. rtakalpa. m dh. rtvodatolayan|
10 Paul went down and fell upon him, and embracing him said, “Don’t be troubled, for his life is in him.”
tata. h paulo. avaruhya tasya gaatre patitvaa ta. m kro. de nidhaaya kathitavaan, yuuya. m vyaakulaa maa bhuuta naaya. m praa. nai rviyukta. h|
11 When he had gone up, had broken bread and eaten, and had talked with them a long while, even until break of day, he departed.
pa"scaat sa puna"scopari gatvaa puupaan bha. mktvaa prabhaata. m yaavat kathopakathane k. rtvaa prasthitavaan|
12 They brought the boy in alive, and were greatly comforted.
te ca ta. m jiivanta. m yuvaana. m g. rhiitvaa gatvaa paramaapyaayitaa jaataa. h|
13 But we, going ahead to the ship, set sail for Assos, intending to take Paul aboard there; for he had so arranged, intending himself to go by land.
anantara. m vaya. m potenaagrasaraa bhuutvaasmanagaram uttiiryya paula. m grahiitu. m matim akurmma yata. h sa tatra padbhyaa. m vrajitu. m mati. m k. rtveti niruupitavaan|
14 When he met us at Assos, we took him aboard and came to Mitylene.
tasmaat tatraasmaabhi. h saarddha. m tasmin milite sati vaya. m ta. m niitvaa mituliinyupadviipa. m praaptavanta. h|
15 Sailing from there, we came the following day opposite Chios. The next day we touched at Samos and stayed at Trogyllium, and the day after we came to Miletus.
tasmaat pota. m mocayitvaa pare. ahani khiiyopadviipasya sammukha. m labdhavantastasmaad ekenaahnaa saamopadviipa. m gatvaa pota. m laagayitvaa trogulliye sthitvaa parasmin divase miliitanagaram upaati. s.thaama|
16 For Paul had determined to sail past Ephesus, that he might not have to spend time in Asia; for he was hastening, if it were possible for him, to be in Jerusalem on the day of Pentecost.
yata. h paula aa"siyaade"se kaala. m yaapayitum naabhila. san iphi. sanagara. m tyaktvaa yaatu. m mantra. naa. m sthiriik. rtavaan; yasmaad yadi saadhya. m bhavati tarhi nistaarotsavasya pa ncaa"sattamadine sa yiruu"saalamyupasthaatu. m mati. m k. rtavaan|
17 From Miletus he sent to Ephesus and called to himself the elders of the assembly.
paulo miliitaad iphi. sa. m prati loka. m prahitya samaajasya praaciinaan aahuuyaaniitavaan|
18 When they had come to him, he said to them, “You yourselves know, from the first day that I set foot in Asia, how I was with you all the time,
te. su tasya samiipam upasthite. su sa tebhya imaa. m kathaa. m kathitavaan, aham aa"siyaade"se prathamaagamanam aarabhyaadya yaavad yu. smaaka. m sannidhau sthitvaa sarvvasamaye yathaacaritavaan tad yuuya. m jaaniitha;
19 serving the Lord with all humility, with many tears, and with trials which happened to me by the plots of the Jews;
phalata. h sarvvathaa namramanaa. h san bahu"srupaatena yihudiiyaanaam kumantra. naajaatanaanaapariik. saabhi. h prabho. h sevaamakarava. m|
20 how I didn’t shrink from declaring to you anything that was profitable, teaching you publicly and from house to house,
kaamapi hitakathaa. m na gopaayitavaan taa. m pracaaryya saprakaa"sa. m g. rhe g. rhe samupadi"sye"svara. m prati mana. h paraavarttaniiya. m prabhau yii"sukhrii. s.te vi"svasaniiya. m
21 testifying both to Jews and to Greeks repentance toward God and faith toward our Lord Jesus.
yihuudiiyaanaam anyade"siiyalokaanaa nca samiipa etaad. r"sa. m saak. sya. m dadaami|
22 Now, behold, I go bound by the Spirit to Jerusalem, not knowing what will happen to me there;
pa"syata saampratam aatmanaak. r.s. ta. h san yiruu"saalamnagare yaatraa. m karomi, tatra maamprati yadyad gha. ti. syate taanyaha. m na jaanaami;
23 except that the Holy Spirit testifies in every city, saying that bonds and afflictions wait for me.
kintu mayaa bandhana. m kle"sa"sca bhoktavya iti pavitra aatmaa nagare nagare pramaa. na. m dadaati|
24 But these things don’t count; nor do I hold my life dear to myself, so that I may finish my race with joy, and the ministry which I received from the Lord Jesus, to fully testify to the Good News of the grace of God.
tathaapi ta. m kle"samaha. m t. r.naaya na manye; ii"svarasyaanugrahavi. sayakasya susa. mvaadasya pramaa. na. m daatu. m, prabho ryii"so. h sakaa"saada yasyaa. h sevaayaa. h bhaara. m praapnava. m taa. m sevaa. m saadhayitu. m saananda. m svamaarga. m samaapayitu nca nijapraa. naanapi priyaan na manye|
25 “Now, behold, I know that you all, among whom I went about preaching God’s Kingdom, will see my face no more.
adhunaa pa"syata ye. saa. m samiipe. aham ii"svariiyaraajyasya susa. mvaada. m pracaaryya bhrama. na. m k. rtavaan etaad. r"saa yuuya. m mama vadana. m puna rdra. s.tu. m na praapsyatha etadapyaha. m jaanaami|
26 Therefore I testify to you today that I am clean from the blood of all men,
yu. smabhyam aham ii"svarasya sarvvaan aade"saan prakaa"sayitu. m na nyavartte|
27 for I didn’t shrink from declaring to you the whole counsel of God.
aha. m sarvve. saa. m lokaanaa. m raktapaatado. saad yannirdo. sa aase tasyaadya yu. smaan saak. si. na. h karomi|
28 Take heed, therefore, to yourselves and to all the flock, in which the Holy Spirit has made you overseers, to shepherd the assembly of the Lord and God which he purchased with his own blood.
yuuya. m sve. su tathaa yasya vrajasyaadhyak. san aatmaa yu. smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,
29 For I know that after my departure, vicious wolves will enter in among you, not sparing the flock.
yato mayaa gamane k. rtaeva durjayaa v. rkaa yu. smaaka. m madhya. m pravi"sya vraja. m prati nirdayataam aacari. syanti,
30 Men will arise from among your own selves, speaking perverse things, to draw away the disciples after them.
yu. smaakameva madhyaadapi lokaa utthaaya "si. syaga. nam apahantu. m vipariitam upadek. syantiityaha. m jaanaami|
31 Therefore watch, remembering that for a period of three years I didn’t cease to admonish everyone night and day with tears.
iti heto ryuuya. m sacaitanyaa. h santasti. s.tata, aha nca saa"srupaata. h san vatsaratraya. m yaavad divaani"sa. m pratijana. m bodhayitu. m na nyavartte tadapi smarata|
32 Now, brothers, I entrust you to God and to the word of his grace, which is able to build up and to give you the inheritance among all those who are sanctified.
idaanii. m he bhraataro yu. smaaka. m ni. s.thaa. m janayitu. m pavitriik. rtalokaanaa. m madhye. adhikaara nca daatu. m samartho ya ii"svarastasyaanugrahasya yo vaada"sca tayorubhayo ryu. smaan samaarpayam|
33 I coveted no one’s silver, gold, or clothing.
kasyaapi svar. na. m ruupya. m vastra. m vaa prati mayaa lobho na k. rta. h|
34 You yourselves know that these hands served my necessities, and those who were with me.
kintu mama matsahacaralokaanaa ncaava"syakavyayaaya madiiyamida. m karadvayam a"sraamyad etad yuuya. m jaaniitha|
35 In all things I gave you an example, that so laboring you ought to help the weak, and to remember the words of the Lord Jesus, that he himself said, ‘It is more blessed to give than to receive.’”
anena prakaare. na graha. nad daana. m bhadramiti yadvaakya. m prabhu ryii"su. h kathitavaan tat smarttu. m daridralokaanaamupakaaraartha. m "srama. m karttu nca yu. smaakam ucitam etatsarvva. m yu. smaanaham upadi. s.tavaan|
36 When he had spoken these things, he knelt down and prayed with them all.
etaa. m kathaa. m kathayitvaa sa jaanunii paatayitvaa sarvai. h saha praarthayata|
37 They all wept freely, and fell on Paul’s neck and kissed him,
tena te krandranta. h
38 sorrowing most of all because of the word which he had spoken, that they should see his face no more. Then they accompanied him to the ship.
puna rmama mukha. m na drak. syatha vi"se. sata e. saa yaa kathaa tenaakathi tatkaara. naat "soka. m vilaapa nca k. rtvaa ka. n.tha. m dh. rtvaa cumbitavanta. h| pa"scaat te ta. m pota. m niitavanta. h|

< Acts 20 >