< Acts 19 >

1 While Apollos was at Corinth, Paul, having passed through the upper country, came to Ephesus and found certain disciples.
karinthanagara aapallasa. h sthitikaale paula uttaraprade"sairaagacchan iphi. sanagaram upasthitavaan| tatra katipaya"si. syaan saak. sat praapya taan ap. rcchat,
2 He said to them, “Did you receive the Holy Spirit when you believed?” They said to him, “No, we haven’t even heard that there is a Holy Spirit.”
yuuya. m vi"svasya pavitramaatmaana. m praaptaa na vaa? tataste pratyavadan pavitra aatmaa diiyate ityasmaabhi. h "srutamapi nahi|
3 He said, “Into what then were you baptized?” They said, “Into John’s baptism.”
tadaa saa. avadat tarhi yuuya. m kena majjitaa abhavata? te. akathayan yohano majjanena|
4 Paul said, “John indeed baptized with the baptism of repentance, saying to the people that they should believe in the one who would come after him, that is, in Christ Jesus.”
tadaa paula uktavaan ita. h para. m ya upasthaasyati tasmin arthata yii"sukhrii. s.te vi"svasitavyamityuktvaa yohan mana. hparivarttanasuucakena majjanena jale lokaan amajjayat|
5 When they heard this, they were baptized in the name of the Lord Jesus.
taad. r"sii. m kathaa. m "srutvaa te prabho ryii"sukhrii. s.tasya naamnaa majjitaa abhavan|
6 When Paul had laid his hands on them, the Holy Spirit came on them and they spoke with other languages and prophesied.
tata. h paulena te. saa. m gaatre. su kare. arpite te. saamupari pavitra aatmaavaruu. dhavaan, tasmaat te naanaade"siiyaa bhaa. saa bhavi. syatkathaa"sca kathitavanta. h|
7 They were about twelve men in all.
te praaye. na dvaada"sajanaa aasan|
8 He entered into the synagogue and spoke boldly for a period of three months, reasoning and persuading about the things concerning God’s Kingdom.
paulo bhajanabhavana. m gatvaa praaye. na maasatrayam ii"svarasya raajyasya vicaara. m k. rtvaa lokaan pravartya saahasena kathaamakathayat|
9 But when some were hardened and disobedient, speaking evil of the Way before the multitude, he departed from them and separated the disciples, reasoning daily in the school of Tyrannus.
kintu ka. thinaanta. hkara. natvaat kiyanto janaa na vi"svasya sarvve. saa. m samak. sam etatpathasya nindaa. m karttu. m prav. rttaa. h, ata. h paulaste. saa. m samiipaat prasthaaya "si. syaga. na. m p. rthakk. rtvaa pratyaha. m turaannanaamna. h kasyacit janasya paa. tha"saalaayaa. m vicaara. m k. rtavaan|
10 This continued for two years, so that all those who lived in Asia heard the word of the Lord Jesus, both Jews and Greeks.
ittha. m vatsaradvaya. m gata. m tasmaad aa"siyaade"sanivaasina. h sarvve yihuudiiyaa anyade"siiyalokaa"sca prabho ryii"so. h kathaam a"srau. san|
11 God worked special miracles by the hands of Paul,
paulena ca ii"svara etaad. r"saanyadbhutaani karmmaa. ni k. rtavaan
12 so that even handkerchiefs or aprons were carried away from his body to the sick, and the diseases departed from them, and the evil spirits went out.
yat paridheye gaatramaarjanavastre vaa tasya dehaat pii. ditalokaanaam samiipam aaniite te niraamayaa jaataa apavitraa bhuutaa"sca tebhyo bahirgatavanta. h|
13 But some of the itinerant Jews, exorcists, took on themselves to invoke over those who had the evil spirits the name of the Lord Jesus, saying, “We adjure you by Jesus whom Paul preaches.”
tadaa de"saa. tanakaari. na. h kiyanto yihuudiiyaa bhuutaapasaari. no bhuutagrastanokaanaa. m sannidhau prabhe ryii"so rnaama japtvaa vaakyamidam avadan, yasya kathaa. m paula. h pracaarayati tasya yii"so rnaamnaa yu. smaan aaj naapayaama. h|
14 There were seven sons of one Sceva, a Jewish chief priest, who did this.
skivanaamno yihuudiiyaanaa. m pradhaanayaajakasya saptabhi. h puttaistathaa k. rte sati
15 The evil spirit answered, “Jesus I know, and Paul I know, but who are you?”
ka"scid apavitro bhuuta. h pratyuditavaan, yii"su. m jaanaami paula nca paricinomi kintu ke yuuya. m?
16 The man in whom the evil spirit was leaped on them, overpowered them, and prevailed against them, so that they fled out of that house naked and wounded.
ityuktvaa sopavitrabhuutagrasto manu. syo lampha. m k. rtvaa te. saamupari patitvaa balena taan jitavaan, tasmaatte nagnaa. h k. sataa"ngaa"sca santastasmaad gehaat palaayanta|
17 This became known to all, both Jews and Greeks, who lived at Ephesus. Fear fell on them all, and the name of the Lord Jesus was magnified.
saa vaag iphi. sanagaranivaasinasa. m sarvve. saa. m yihuudiiyaanaa. m bhinnade"siiyaanaa. m lokaanaa nca "sravogocariibhuutaa; tata. h sarvve bhaya. m gataa. h prabho ryii"so rnaamno ya"so. avarddhata|
18 Many also of those who had believed came, confessing and declaring their deeds.
ye. saamaneke. saa. m lokaanaa. m pratiitirajaayata ta aagatya svai. h k. rtaa. h kriyaa. h prakaa"saruupe. naa"ngiik. rtavanta. h|
19 Many of those who practiced magical arts brought their books together and burned them in the sight of all. They counted their price, and found it to be fifty thousand pieces of silver.
bahavo maayaakarmmakaari. na. h svasvagranthaan aaniiya raa"siik. rtya sarvve. saa. m samak. sam adaahayan, tato ga. nanaa. m k. rtvaabudhyanta pa ncaayutaruupyamudraamuulyapustakaani dagdhaani|
20 So the word of the Lord was growing and becoming mighty.
ittha. m prabho. h kathaa sarvvade"sa. m vyaapya prabalaa jaataa|
21 Now after these things had ended, Paul determined in the Spirit, when he had passed through Macedonia and Achaia, to go to Jerusalem, saying, “After I have been there, I must also see Rome.”
sarvve. svete. su karmmasu sampanne. su satsu paulo maakidaniyaakhaayaade"saabhyaa. m yiruu"saalama. m gantu. m mati. m k. rtvaa kathitavaan tatsthaana. m yaatraayaa. m k. rtaayaa. m satyaa. m mayaa romaanagara. m dra. s.tavya. m|
22 Having sent into Macedonia two of those who served him, Timothy and Erastus, he himself stayed in Asia for a while.
svaanugatalokaanaa. m tiimathiyeraastau dvau janau maakidaniyaade"sa. m prati prahitya svayam aa"siyaade"se katipayadinaani sthitavaan|
23 About that time there arose no small disturbance concerning the Way.
kintu tasmin samaye mate. asmin kalaho jaata. h|
24 For a certain man named Demetrius, a silversmith who made silver shrines of Artemis, brought no little business to the craftsmen,
tatkaara. namida. m, arttimiidevyaa ruupyamandiranirmmaa. nena sarvve. saa. m "silpinaa. m yathe. s.talaabham ajanayat yo diimiitriyanaamaa naa. diindhama. h
25 whom he gathered together with the workmen of like occupation, and said, “Sirs, you know that by this business we have our wealth.
sa taan tatkarmmajiivina. h sarvvalokaa. m"sca samaahuuya bhaa. sitavaan he mahecchaa etena mandiranirmmaa. nenaasmaaka. m jiivikaa bhavati, etad yuuya. m vittha;
26 You see and hear that not at Ephesus alone, but almost throughout all Asia, this Paul has persuaded and turned away many people, saying that they are no gods that are made with hands.
kintu hastanirmmite"svaraa ii"svaraa nahi paulanaamnaa kenacijjanena kathaamimaa. m vyaah. rtya kevalephi. sanagare nahi praaye. na sarvvasmin aa"siyaade"se prav. rtti. m graahayitvaa bahulokaanaa. m "semu. sii paraavarttitaa, etad yu. smaabhi rd. r"syate "sruuyate ca|
27 Not only is there danger that this our trade come into disrepute, but also that the temple of the great goddess Artemis will be counted as nothing and her majesty destroyed, whom all Asia and the world worships.”
tenaasmaaka. m vaa. nijyasya sarvvathaa haane. h sambhavana. m kevalamiti nahi, aa"siyaade"sasthai rvaa sarvvajagatsthai rlokai. h puujyaa yaartimii mahaadevii tasyaa mandirasyaavaj naanasya tasyaa ai"svaryyasya naa"sasya ca sambhaavanaa vidyate|
28 When they heard this they were filled with anger, and cried out, saying, “Great is Artemis of the Ephesians!”
etaad. r"sii. m kathaa. m "srutvaa te mahaakrodhaanvitaa. h santa uccai. hkaara. m kathitavanta iphi. siiyaanaam arttimii devii mahatii bhavati|
29 The whole city was filled with confusion, and they rushed with one accord into the theater, having seized Gaius and Aristarchus, men of Macedonia, Paul’s companions in travel.
tata. h sarvvanagara. m kalahena paripuur. namabhavat, tata. h para. m te maakidaniiyagaayaaristaarkhanaamaanau paulasya dvau sahacarau dh. rtvaikacittaa ra"ngabhuumi. m javena dhaavitavanta. h|
30 When Paul wanted to enter in to the people, the disciples didn’t allow him.
tata. h paulo lokaanaa. m sannidhi. m yaatum udyatavaan kintu "si. syaga. nasta. m vaaritavaan|
31 Certain also of the Asiarchs, being his friends, sent to him and begged him not to venture into the theater.
paulasyatmiiyaa aa"siyaade"sasthaa. h katipayaa. h pradhaanalokaastasya samiipa. m narameka. m pre. sya tva. m ra"ngabhuumi. m maagaa iti nyavedayan|
32 Some therefore cried one thing, and some another, for the assembly was in confusion. Most of them didn’t know why they had come together.
tato naanaalokaanaa. m naanaakathaakathanaat sabhaa vyaakulaa jaataa ki. m kaara. naad etaavatii janataabhavat etad adhikai rlokai rnaaj naayi|
33 They brought Alexander out of the multitude, the Jews putting him forward. Alexander beckoned with his hand, and would have made a defense to the people.
tata. h para. m janataamadhyaad yihuudiiyairbahi. sk. rta. h sikandaro hastena sa"nketa. m k. rtvaa lokebhya uttara. m daatumudyatavaan,
34 But when they perceived that he was a Jew, all with one voice for a time of about two hours cried out, “Great is Artemis of the Ephesians!”
kintu sa yihuudiiyaloka iti ni"scite sati iphi. siiyaanaam arttimii devii mahatiiti vaakya. m praaye. na pa nca da. n.daan yaavad ekasvare. na lokanivahai. h prokta. m|
35 When the town clerk had quieted the multitude, he said, “You men of Ephesus, what man is there who doesn’t know that the city of the Ephesians is temple keeper of the great goddess Artemis, and of the image which fell down from Zeus?
tato nagaraadhipatistaan sthiraan k. rtvaa kathitavaan he iphi. saayaa. h sarvve lokaa aakar. nayata, artimiimahaadevyaa mahaadevaat patitaayaastatpratimaayaa"sca puujanama iphi. sanagarasthaa. h sarvve lokaa. h kurvvanti, etat ke na jaananti?
36 Seeing then that these things can’t be denied, you ought to be quiet and to do nothing rash.
tasmaad etatpratikuula. m kepi kathayitu. m na "saknuvanti, iti j naatvaa yu. smaabhi. h susthiratvena sthaatavyam avivicya kimapi karmma na karttavya nca|
37 For you have brought these men here, who are neither robbers of temples nor blasphemers of your goddess.
yaan etaan manu. syaan yuuyamatra samaanayata te mandiradravyaapahaarakaa yu. smaaka. m devyaa nindakaa"sca na bhavanti|
38 If therefore Demetrius and the craftsmen who are with him have a matter against anyone, the courts are open and there are proconsuls. Let them press charges against one another.
yadi ka ncana prati diimiitriyasya tasya sahaayaanaa nca kaacid aapatti rvidyate tarhi pratinidhilokaa vicaarasthaana nca santi, te tat sthaana. m gatvaa uttarapratyuttare kurvvantu|
39 But if you seek anything about other matters, it will be settled in the regular assembly.
kintu yu. smaaka. m kaacidaparaa kathaa yadi ti. s.thati tarhi niyamitaayaa. m sabhaayaa. m tasyaa ni. spatti rbhavi. syati|
40 For indeed we are in danger of being accused concerning today’s riot, there being no cause. Concerning it, we wouldn’t be able to give an account of this commotion.”
kintvetasya virodhasyottara. m yena daatu. m "saknum etaad. r"sasya kasyacit kaara. nasyaabhaavaad adyatanagha. tanaaheto raajadrohi. naamivaasmaakam abhiyogo bhavi. syatiiti "sa"nkaa vidyate|
41 When he had thus spoken, he dismissed the assembly.
iti kathayitvaa sa sabhaasthalokaan vis. r.s. tavaan|

< Acts 19 >