< 3 John 1 >

1 The elder to Gaius the beloved, whom I love in truth.
praaciino. aha. m satyamataad yasmin priiye ta. m priyatama. m gaaya. m prati patra. m likhaami|
2 Beloved, I pray that you may prosper in all things and be healthy, even as your soul prospers.
he priya, tavaatmaa yaad. rk "subhaanvitastaad. rk sarvvavi. saye tava "subha. m svaasthya nca bhuuyaat|
3 For I rejoiced greatly when brothers came and testified about your truth, even as you walk in truth.
bhraat. rbhiraagatya tava satyamatasyaarthatastva. m kiid. rk satyamatamaacarasyetasya saak. sye datte mama mahaanando jaata. h|
4 I have no greater joy than this: to hear about my children walking in truth.
mama santaanaa. h satyamatamaacarantiitivaarttaato mama ya aanando jaayate tato mahattaro naasti|
5 Beloved, you do a faithful work in whatever you accomplish for those who are brothers and strangers.
he priya, bhraat. rn prati vi"se. satastaan vide"sino bh. rt. rn prati tvayaa yadyat k. rta. m tat sarvva. m vi"svaasino yogya. m|
6 They have testified about your love before the assembly. You will do well to send them forward on their journey in a way worthy of God,
te ca samite. h saak. saat tava pramna. h pramaa. na. m dattavanta. h, aparam ii"svarayogyaruupe. na taan prasthaapayataa tvayaa satkarmma kaari. syate|
7 because for the sake of the Name they went out, taking nothing from the Gentiles.
yataste tasya naamnaa yaatraa. m vidhaaya bhinnajaatiiyebhya. h kimapi na g. rhiitavanta. h|
8 We therefore ought to receive such, that we may be fellow workers for the truth.
tasmaad vaya. m yat satyamatasya sahaayaa bhavema tadarthametaad. r"saa lokaa asmaabhiranugrahiitavyaa. h|
9 I wrote to the assembly, but Diotrephes, who loves to be first among them, doesn’t accept what we say.
samiti. m pratyaha. m patra. m likhitavaan kintu te. saa. m madhye yo diyatriphi. h pradhaanaayate so. asmaan na g. rhlaati|
10 Therefore, if I come, I will call attention to his deeds which he does, unjustly accusing us with wicked words. Not content with this, he doesn’t receive the brothers himself, and those who would, he forbids and throws out of the assembly.
ato. aha. m yadopasthaasyaami tadaa tena yadyat kriyate tat sarvva. m ta. m smaarayi. syaami, yata. h sa durvvaakyairasmaan apavadati, tenaapi t. rpti. m na gatvaa svayamapi bhraat. rn naanug. rhlaati ye caanugrahiitumicchanti taan samitito. api bahi. skaroti|
11 Beloved, don’t imitate that which is evil, but that which is good. He who does good is of God. He who does evil hasn’t seen God.
he priya, tvayaa du. skarmma naanukriyataa. m kintu satkarmmaiva| ya. h satkarmmaacaarii sa ii"svaraat jaata. h, yo du. skarmmaacaarii sa ii"svara. m na d. r.s. tavaan|
12 Demetrius has the testimony of all, and of the truth itself; yes, we also testify, and you know that our testimony is true.
diimiitriyasya pak. se sarvvai. h saak. syam adaayi vi"se. sata. h satyamatenaapi, vayamapi tatpak. se saak. sya. m dadma. h, asmaaka nca saak. sya. m satyameveti yuuya. m jaaniitha|
13 I had many things to write to you, but I am unwilling to write to you with ink and pen;
tvaa. m prati mayaa bahuuni lekhitavyaani kintu masiilekhaniibhyaa. m lekhitu. m necchaami|
14 but I hope to see you soon. Then we will speak face to face. Peace be to you. The friends greet you. Greet the friends by name.
acire. na tvaa. m drak. syaamiiti mama pratyaa"saaste tadaavaa. m sammukhiibhuuya paraspara. m sambhaa. si. syaavahe| tava "saanti rbhuuyaat| asmaaka. m mitraa. ni tvaa. m namaskaara. m j naapayanti tvamapyekaikasya naama procya mitrebhyo namaskuru| iti|

< 3 John 1 >