< 2 Peter 1 >

1 Simon Peter, a servant and apostle of Jesus Christ, to those who have obtained a like precious faith with us in the righteousness of our God and Savior, Jesus Christ:
ye janaa asmaabhi. h saarddham astadii"svare traatari yii"sukhrii. s.te ca pu. nyasambalitavi"svaasadhanasya samaanaa. m"sitva. m praaptaastaan prati yii"sukhrii. s.tasya daasa. h prerita"sca "simon pitara. h patra. m likhati|
2 Grace to you and peace be multiplied in the knowledge of God and of Jesus our Lord,
ii"svarasyaasmaaka. m prabho ryii"so"sca tatvaj naanena yu. smaasvanugraha"saantyo rbaahulya. m varttataa. m|
3 seeing that his divine power has granted to us all things that pertain to life and godliness, through the knowledge of him who called us by his own glory and virtue,
jiivanaartham ii"svarabhaktyartha nca yadyad aava"syaka. m tat sarvva. m gauravasadgu. naabhyaam asmadaahvaanakaari. nastattvaj naanadvaaraa tasye"svariiya"saktirasmabhya. m dattavatii|
4 by which he has granted to us his precious and exceedingly great promises; that through these you may become partakers of the divine nature, having escaped from the corruption that is in the world by lust.
tatsarvve. na caasmabhya. m taad. r"saa bahumuulyaa mahaapratij naa dattaa yaabhi ryuuya. m sa. msaaravyaaptaat kutsitaabhilaa. samuulaat sarvvanaa"saad rak. saa. m praapye"svariiyasvabhaavasyaa. m"sino bhavitu. m "saknutha|
5 Yes, and for this very cause adding on your part all diligence, in your faith supply moral excellence; and in moral excellence, knowledge;
tato heto ryuuya. m sampuur. na. m yatna. m vidhaaya vi"svaase saujanya. m saujanye j naana. m
6 and in knowledge, self-control; and in self-control, perseverance; and in perseverance, godliness;
j naana aayatendriyataam aayatendriyataayaa. m dhairyya. m dhairyya ii"svarabhaktim
7 and in godliness, brotherly affection; and in brotherly affection, love.
ii"svarabhaktau bhraat. rsnehe ca prema yu"nkta|
8 For if these things are yours and abound, they make you to not be idle or unfruitful in the knowledge of our Lord Jesus Christ.
etaani yadi yu. smaasu vidyante varddhante ca tarhyasmatprabho ryii"sukhrii. s.tasya tattvaj naane yu. smaan alasaan ni. sphalaa. m"sca na sthaapayi. syanti|
9 For he who lacks these things is blind, seeing only what is near, having forgotten the cleansing from his old sins.
kintvetaani yasya na vidyante so. andho mudritalocana. h svakiiyapuurvvapaapaanaa. m maarjjanasya vism. rti. m gata"sca|
10 Therefore, brothers, be more diligent to make your calling and election sure. For if you do these things, you will never stumble.
tasmaad he bhraatara. h, yuuya. m svakiiyaahvaanavara. nayo rd. r.dhakara. ne bahu yatadhva. m, tat k. rtvaa kadaaca na skhali. syatha|
11 For thus you will be richly supplied with the entrance into the eternal Kingdom of our Lord and Savior, Jesus Christ. (aiōnios g166)
yato. anena prakaare. naasmaaka. m prabhostraat. r ryii"sukhrii. s.tasyaanantaraajyasya prave"sena yuuya. m sukalena yojayi. syadhve| (aiōnios g166)
12 Therefore I will not be negligent to remind you of these things, though you know them and are established in the present truth.
yadyapi yuuyam etat sarvva. m jaaniitha varttamaane satyamate susthiraa bhavatha ca tathaapi yu. smaan sarvvadaa tat smaarayitum aham ayatnavaan na bhavi. syaami|
13 I think it right, as long as I am in this tent, to stir you up by reminding you,
yaavad etasmin duu. sye ti. s.thaami taavad yu. smaan smaarayan prabodhayitu. m vihita. m manye|
14 knowing that the putting off of my tent comes swiftly, even as our Lord Jesus Christ made clear to me.
yato. asmaaka. m prabhu ryii"sukhrii. s.to maa. m yat j naapitavaan tadanusaaraad duu. syametat mayaa "siighra. m tyaktavyam iti jaanaami|
15 Yes, I will make every effort that you may always be able to remember these things even after my departure.
mama paralokagamanaat paramapi yuuya. m yadetaani smarttu. m "sak. syatha tasmin sarvvathaa yati. sye|
16 For we didn’t follow cunningly devised fables when we made known to you the power and coming of our Lord Jesus Christ, but we were eyewitnesses of his majesty.
yato. asmaaka. m prabho ryii"sukhrii. s.tasya paraakrama. m punaraagamana nca yu. smaan j naapayanto vaya. m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna. h pratyak. sasaak. si. no bhuutvaa bhaa. sitavanta. h|
17 For he received from God the Father honor and glory when the voice came to him from the Majestic Glory, “This is my beloved Son, in whom I am well pleased.”
yata. h sa piturii"svaraad gaurava. m pra"sa. msaa nca praaptavaan vi"se. sato mahimayuktatejomadhyaad etaad. r"sii vaa. nii ta. m prati nirgatavatii, yathaa, e. sa mama priyaputra etasmin mama paramasanto. sa. h|
18 We heard this voice come out of heaven when we were with him on the holy mountain.
svargaat nirgateya. m vaa. nii pavitraparvvate tena saarddha. m vidyamaanairasmaabhira"sraavi|
19 We have the more sure word of prophecy; and you do well that you heed it as to a lamp shining in a dark place, until the day dawns and the morning star arises in your hearts,
aparam asmatsamiipe d. r.dhatara. m bhavi. syadvaakya. m vidyate yuuya nca yadi dinaarambha. m yu. smanmana. hsu prabhaatiiyanak. satrasyodaya nca yaavat timiramaye sthaane jvalanta. m pradiipamiva tad vaakya. m sammanyadhve tarhi bhadra. m kari. syatha|
20 knowing this first, that no prophecy of Scripture is of private interpretation.
"saastriiya. m kimapi bhavi. syadvaakya. m manu. syasya svakiiyabhaavabodhaka. m nahi, etad yu. smaabhi. h samyak j naayataa. m|
21 For no prophecy ever came by the will of man, but holy men of God spoke, being moved by the Holy Spirit.
yato bhavi. syadvaakya. m puraa maanu. saa. naam icchaato notpanna. m kintvii"svarasya pavitralokaa. h pavitre. naatmanaa pravarttitaa. h santo vaakyam abhaa. santa|

< 2 Peter 1 >