< 1 Thessalonians 2 >

1 For you yourselves know, brothers, our visit to you wasn’t in vain,
he bhraatara. h, yu. smanmadhye. asmaaka. m prave"so ni. sphalo na jaata iti yuuya. m svaya. m jaaniitha|
2 but having suffered before and been shamefully treated, as you know, at Philippi, we grew bold in our God to tell you the Good News of God in much conflict.
apara. m yu. smaabhi ryathaa"sraavi tathaa puurvva. m philipiinagare kli. s.taa ninditaa"sca santo. api vayam ii"svaraad utsaaha. m labdhvaa bahuyatnena yu. smaan ii"svarasya susa. mvaadam abodhayaama|
3 For our exhortation is not of error, nor of uncleanness, nor in deception.
yato. asmaakam aade"so bhraantera"sucibhaavaad votpanna. h prava ncanaayukto vaa na bhavati|
4 But even as we have been approved by God to be entrusted with the Good News, so we speak—not as pleasing men, but God, who tests our hearts.
kintvii"svare. naasmaan pariik. sya vi"svasaniiyaan mattvaa ca yadvat susa. mvaado. asmaasu samaarpyata tadvad vaya. m maanavebhyo na ruroci. samaa. naa. h kintvasmadanta. hkara. naanaa. m pariik. sakaaye"svaraaya ruroci. samaa. naa bhaa. saamahe|
5 For neither were we at any time found using words of flattery, as you know, nor a cloak of covetousness (God is witness),
vaya. m kadaapi stutivaadino naabhavaameti yuuya. m jaaniitha kadaapi chalavastre. na lobha. m naacchaadayaametyasmin ii"svara. h saak. sii vidyate|
6 nor seeking glory from men (neither from you nor from others), when we might have claimed authority as apostles of Christ.
vaya. m khrii. s.tasya preritaa iva gauravaanvitaa bhavitum a"sak. syaama kintu yu. smatta. h parasmaad vaa kasmaadapi maanavaad gaurava. m na lipsamaanaa yu. smanmadhye m. rdubhaavaa bhuutvaavarttaamahi|
7 But we were gentle among you, like a nursing mother cherishes her own children.
yathaa kaacinmaataa svakiiya"si"suun paalayati tathaa vayamapi yu. smaan kaa"nk. samaa. naa
8 Even so, affectionately longing for you, we were well pleased to impart to you not the Good News of God only, but also our own souls, because you had become very dear to us.
yu. smabhya. m kevalam ii"svarasya susa. mvaada. m tannahi kintu svakiiyapraa. naan api daatu. m manobhirabhyala. saama, yato yuuyam asmaaka. m snehapaatraa. nyabhavata|
9 For you remember, brothers, our labor and travail; for working night and day, that we might not burden any of you, we preached to you the Good News of God.
he bhraatara. h, asmaaka. m "srama. h kle"sa"sca yu. smaabhi. h smaryyate yu. smaaka. m ko. api yad bhaaragrasto na bhavet tadartha. m vaya. m divaani"sa. m pari"sraamyanto yu. smanmadhya ii"svarasya susa. mvaadamagho. sayaama|
10 You are witnesses with God how holy, righteously, and blamelessly we behaved ourselves toward you who believe.
apara nca vi"svaasino yu. smaan prati vaya. m kiid. rk pavitratvayathaarthatvanirdo. satvaacaari. no. abhavaametyasmin ii"svaro yuuya nca saak. si. na aadhve|
11 As you know, we exhorted, comforted, and implored every one of you, as a father does his own children,
apara nca yadvat pitaa svabaalakaan tadvad vaya. m yu. smaakam ekaika. m janam upadi. s.tavanta. h saantvitavanta"sca,
12 to the end that you should walk worthily of God, who calls you into his own Kingdom and glory.
ya ii"svara. h sviiyaraajyaaya vibhavaaya ca yu. smaan aahuutavaan tadupayuktaacara. naaya yu. smaan pravarttitavanta"sceti yuuya. m jaaniitha|
13 For this cause we also thank God without ceasing that when you received from us the word of the message of God, you accepted it not as the word of men, but as it is in truth, God’s word, which also works in you who believe.
yasmin samaye yuuyam asmaaka. m mukhaad ii"svare. na prati"sruta. m vaakyam alabhadhva. m tasmin samaye tat maanu. saa. naa. m vaakya. m na mattve"svarasya vaakya. m mattvaa g. rhiitavanta iti kaara. naad vaya. m nirantaram ii"svara. m dhanya. m vadaama. h, yatastad ii"svarasya vaakyam iti satya. m vi"svaasinaa. m yu. smaaka. m madhye tasya gu. na. h prakaa"sate ca|
14 For you, brothers, became imitators of the assemblies of God which are in Judea in Christ Jesus; for you also suffered the same things from your own countrymen, even as they did from the Jews
he bhraatara. h, khrii. s.taa"sritavatya ii"svarasya yaa. h samityo yihuudaade"se santi yuuya. m taasaam anukaari. no. abhavata, tadbhuktaa lokaa"sca yadvad yihuudilokebhyastadvad yuuyamapi svajaatiiyalokebhyo du. hkham alabhadhva. m|
15 who killed both the Lord Jesus and their own prophets, and drove us out, and don’t please God, and are contrary to all men,
te yihuudiiyaa. h prabhu. m yii"su. m bhavi. syadvaadina"sca hatavanto. asmaan duuriik. rtavanta"sca, ta ii"svaraaya na rocante sarvve. saa. m maanavaanaa. m vipak. saa bhavanti ca;
16 forbidding us to speak to the Gentiles that they may be saved, to fill up their sins always. But wrath has come on them to the uttermost.
apara. m bhinnajaatiiyalokaanaa. m paritraa. naartha. m te. saa. m madhye susa. mvaadagho. sa. naad asmaan prati. sedhanti cettha. m sviiyapaapaanaa. m parimaa. nam uttarottara. m puurayanti, kintu te. saam antakaarii krodhastaan upakramate|
17 But we, brothers, being bereaved of you for a short season in presence, not in heart, tried even harder to see your face with great desire,
he bhraatara. h manasaa nahi kintu vadanena kiyatkaala. m yu. smatto. asmaaka. m vicchede jaate vaya. m yu. smaaka. m mukhaani dra. s.tum atyaakaa"nk. sayaa bahu yatitavanta. h|
18 because we wanted to come to you—indeed, I, Paul, once and again—but Satan hindered us.
dvirekak. rtvo vaa yu. smatsamiipagamanaayaasmaaka. m vi"se. sata. h paulasya mamaabhilaa. so. abhavat kintu "sayataano. asmaan nivaaritavaan|
19 For what is our hope, or joy, or crown of rejoicing? Isn’t it even you, before our Lord Jesus at his coming?
yato. asmaaka. m kaa pratyaa"saa ko vaananda. h ki. m vaa "slaaghyakirii. ta. m? asmaaka. m prabho ryii"sukhrii. s.tasyaagamanakaale tatsammukhasthaa yuuya. m ki. m tanna bhavi. syatha?
20 For you are our glory and our joy.
yuuyam evaasmaaka. m gauravaanandasvaruupaa bhavatha|

< 1 Thessalonians 2 >