< 1 John 5 >

1 Whoever believes that Jesus is the Christ has been born of God. Whoever loves the Father also loves the child who is born of him.
yii"surabhi. siktastraateti ya. h ka"scid vi"svaasiti sa ii"svaraat jaata. h; apara. m ya. h ka"scit janayitari priiyate sa tasmaat jaate jane. api priiyate|
2 By this we know that we love the children of God, when we love God and keep his commandments.
vayam ii"svarasya santaane. su priiyaamahe tad anena jaaniimo yad ii"svare priiyaamahe tasyaaj naa. h paalayaama"sca|
3 For this is loving God, that we keep his commandments. His commandments are not grievous.
yata ii"svare yat prema tat tadiiyaaj naapaalanenaasmaabhi. h prakaa"sayitavya. m, tasyaaj naa"sca ka. thoraa na bhavanti|
4 For whatever is born of God overcomes the world. This is the victory that has overcome the world: your faith.
yato ya. h ka"scid ii"svaraat jaata. h sa sa. msaara. m jayati ki ncaasmaaka. m yo vi"svaasa. h sa evaasmaaka. m sa. msaarajayijaya. h|
5 Who is he who overcomes the world, but he who believes that Jesus is the Son of God?
yii"surii"svarasya putra iti yo vi"svasiti ta. m vinaa ko. apara. h sa. msaara. m jayati?
6 This is he who came by water and blood, Jesus Christ; not with the water only, but with the water and the blood. It is the Spirit who testifies, because the Spirit is the truth.
so. abhi. siktastraataa yii"sustoyarudhiraabhyaam aagata. h kevala. m toyena nahi kintu toyarudhiraabhyaam, aatmaa ca saak. sii bhavati yata aatmaa satyataasvaruupa. h|
7 For there are three who testify:
yato heto. h svarge pitaa vaada. h pavitra aatmaa ca traya ime saak. si. na. h santi, traya ime caiko bhavanti|
8 the Spirit, the water, and the blood; and the three agree as one.
tathaa p. rthivyaam aatmaa toya. m rudhira nca trii. nyetaani saak. sya. m dadaati te. saa. m trayaa. naam ekatva. m bhavati ca|
9 If we receive the witness of men, the witness of God is greater; for this is God’s testimony which he has testified concerning his Son.
maanavaanaa. m saak. sya. m yadyasmaabhi rg. rhyate tarhii"svarasya saak. sya. m tasmaadapi "sre. s.tha. m yata. h svaputramadhii"svare. na datta. m saak. syamida. m|
10 He who believes in the Son of God has the testimony in himself. He who doesn’t believe God has made him a liar, because he has not believed in the testimony that God has given concerning his Son.
ii"svarasya putre yo vi"svaasiti sa nijaantare tat saak. sya. m dhaarayati; ii"svare yo na vi"svasiti sa tam an. rtavaadina. m karoti yata ii"svara. h svaputramadhi yat saak. sya. m dattavaan tasmin sa na vi"svasiti|
11 The testimony is this: that God gave to us eternal life, and this life is in his Son. (aiōnios g166)
tacca saak. syamida. m yad ii"svaro. asmabhyam anantajiivana. m dattavaan tacca jiivana. m tasya putre vidyate| (aiōnios g166)
12 He who has the Son has the life. He who doesn’t have God’s Son doesn’t have the life.
ya. h putra. m dhaarayati sa jiivana. m dhaariyati, ii"svarasya putra. m yo na dhaarayati sa jiivana. m na dhaarayati|
13 These things I have written to you who believe in the name of the Son of God, that you may know that you have eternal life, and that you may continue to believe in the name of the Son of God. (aiōnios g166)
ii"svaraputrasya naamni yu. smaan pratyetaani mayaa likhitaani tasyaabhipraayo. aya. m yad yuuyam anantajiivanapraaptaa iti jaaniiyaata tasye"svaraputrasya naamni vi"svaseta ca| (aiōnios g166)
14 This is the boldness which we have toward him, that if we ask anything according to his will, he listens to us.
tasyaantike. asmaaka. m yaa pratibhaa bhavati tasyaa. h kaara. namida. m yad vaya. m yadi tasyaabhimata. m kimapi ta. m yaacaamahe tarhi so. asmaaka. m vaakya. m "s. r.noti|
15 And if we know that he listens to us, whatever we ask, we know that we have the petitions which we have asked of him.
sa caasmaaka. m yat ki ncana yaacana. m "s. r.notiiti yadi jaaniimastarhi tasmaad yaacitaa varaa asmaabhi. h praapyante tadapi jaaniima. h|
16 If anyone sees his brother sinning a sin not leading to death, he shall ask, and God will give him life for those who sin not leading to death. There is sin leading to death. I don’t say that he should make a request concerning this.
ka"scid yadi svabhraataram am. rtyujanaka. m paapa. m kurvvanta. m pa"syati tarhi sa praarthanaa. m karotu tene"svarastasmai jiivana. m daasyati, arthato m. rtyujanaka. m paapa. m yena naakaaritasmai| kintu m. rtyujanakam eka. m paapam aaste tadadhi tena praarthanaa kriyataamityaha. m na vadaami|
17 All unrighteousness is sin, and there is sin not leading to death.
sarvva evaadharmma. h paapa. m kintu sarvvapaa. mpa m. rtyujanaka. m nahi|
18 We know that whoever is born of God doesn’t sin, but he who was born of God keeps himself, and the evil one doesn’t touch him.
ya ii"svaraat jaata. h sa paapaacaara. m na karoti kintvii"svaraat jaato jana. h sva. m rak. sati tasmaat sa paapaatmaa ta. m na sp. r"satiiti vaya. m jaaniima. h|
19 We know that we are of God, and the whole world lies in the power of the evil one.
vayam ii"svaraat jaataa. h kintu k. rtsna. h sa. msaara. h paapaatmano va"sa. m gato. astiiti jaaniima. h|
20 We know that the Son of God has come and has given us an understanding, that we know him who is true; and we are in him who is true, in his Son Jesus Christ. This is the true God and eternal life. (aiōnios g166)
aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana. m praapnuyaamastaad. r"sii. m dhiyam asmabhya. m dattavaan iti jaaniimastasmin satyamaye. arthatastasya putre yii"sukhrii. s.te ti. s.thaama"sca; sa eva satyamaya ii"svaro. anantajiivanasvaruupa"scaasti| (aiōnios g166)
21 Little children, keep yourselves from idols.
he priyabaalakaa. h, yuuya. m devamuurttibhya. h svaan rak. sata| aamen|

< 1 John 5 >