< 1 John 4 >

1 Beloved, don’t believe every spirit, but test the spirits, whether they are of God, because many false prophets have gone out into the world.
he priyatamaa. h, yuuya. m sarvve. svaatmasu na vi"svasita kintu te ii"svaraat jaataa na vetyaatmana. h pariik. sadhva. m yato bahavo m. r.saabhavi. syadvaadino jaganmadhyam aagatavanta. h|
2 By this you know the Spirit of God: every spirit who confesses that Jesus Christ has come in the flesh is of God,
ii"svariiyo ya aatmaa sa yu. smaabhiranena pariciiyataa. m, yii"su. h khrii. s.to naraavataaro bhuutvaagata etad yena kenacid aatmanaa sviikriyate sa ii"svariiya. h|
3 and every spirit who doesn’t confess that Jesus Christ has come in the flesh is not of God; and this is the spirit of the Antichrist, of whom you have heard that it comes. Now it is in the world already.
kintu yii"su. h khrii. s.to naraavataaro bhuutvaagata etad yena kenacid aatmanaa naa"ngiikriyate sa ii"svariiyo nahi kintu khrii. s.taareraatmaa, tena caagantavyamiti yu. smaabhi. h "sruta. m, sa cedaaniimapi jagati varttate|
4 You are of God, little children, and have overcome them, because greater is he who is in you than he who is in the world.
he baalakaa. h, yuuyam ii"svaraat jaataastaan jitavanta"sca yata. h sa. msaaraadhi. s.thaanakaari. no. api yu. smadadhi. s.thaanakaarii mahaan|
5 They are of the world. Therefore they speak of the world, and the world hears them.
te sa. msaaraat jaataastato heto. h sa. msaaraad bhaa. sante sa. msaara"sca te. saa. m vaakyaani g. rhlaati|
6 We are of God. He who knows God listens to us. He who is not of God doesn’t listen to us. By this we know the spirit of truth, and the spirit of error.
vayam ii"svaraat jaataa. h, ii"svara. m yo jaanaati so. asmadvaakyaani g. rhlaati ya"sce"svaraat jaato nahi so. asmadvaakyaani na g. rhlaati; anena vaya. m satyaatmaana. m bhraamakaatmaana nca paricinuma. h|
7 Beloved, let’s love one another, for love is of God; and everyone who loves has been born of God and knows God.
he priyatamaa. h, vaya. m paraspara. m prema karavaama, yata. h prema ii"svaraat jaayate, apara. m ya. h ka"scit prema karoti sa ii"svaraat jaata ii"svara. m vetti ca|
8 He who doesn’t love doesn’t know God, for God is love.
ya. h prema na karoti sa ii"svara. m na jaanaati yata ii"svara. h premasvaruupa. h|
9 By this God’s love was revealed in us, that God has sent his only born Son into the world that we might live through him.
asmaasvii"svarasya premaitena praakaa"sata yat svaputre. naasmabhya. m jiivanadaanaartham ii"svara. h sviiyam advitiiya. m putra. m jaganmadhya. m pre. sitavaan|
10 In this is love, not that we loved God, but that he loved us, and sent his Son as the atoning sacrifice for our sins.
vaya. m yad ii"svare priitavanta ityatra nahi kintu sa yadasmaasu priitavaan asmatpaapaanaa. m praaya"scirttaartha. m svaputra. m pre. sitavaa. m"scetyatra prema santi. s.thate|
11 Beloved, if God loved us in this way, we also ought to love one another.
he priyatamaa. h, asmaasu yadii"svare. naitaad. r"sa. m prema k. rta. m tarhi paraspara. m prema karttum asmaakamapyucita. m|
12 No one has seen God at any time. If we love one another, God remains in us, and his love has been perfected in us.
ii"svara. h kadaaca kenaapi na d. r.s. ta. h yadyasmaabhi. h paraspara. m prema kriyate tarhii"svaro. asmanmadhye ti. s.thati tasya prema caasmaasu setsyate|
13 By this we know that we remain in him and he in us, because he has given us of his Spirit.
asmabhya. m tena svakiiyaatmano. m.a"so datta ityanena vaya. m yat tasmin ti. s.thaama. h sa ca yad asmaasu ti. s.thatiiti jaaniima. h|
14 We have seen and testify that the Father has sent the Son as the Savior of the world.
pitaa jagatraataara. m putra. m pre. sitavaan etad vaya. m d. r.s. tvaa pramaa. nayaama. h|
15 Whoever confesses that Jesus is the Son of God, God remains in him, and he in God.
yii"surii"svarasya putra etad yenaa"ngiikriyate tasmin ii"svarasti. s.thati sa ce"svare ti. s.thati|
16 We know and have believed the love which God has for us. God is love, and he who remains in love remains in God, and God remains in him.
asmaasvii"svarasya yat prema varttate tad vaya. m j naatavantastasmin vi"svaasitavanta"sca| ii"svara. h premasvaruupa. h premnii yasti. s.thati sa ii"svare ti. s.thati tasmi. m"sce"svarasti. s.thati|
17 In this, love has been made perfect among us, that we may have boldness in the day of judgment, because as he is, even so we are in this world.
sa yaad. r"so. asti vayamapyetasmin jagati taad. r"saa bhavaama etasmaad vicaaradine. asmaabhi ryaa pratibhaa labhyate saasmatsambandhiiyasya premna. h siddhi. h|
18 There is no fear in love; but perfect love casts out fear, because fear has punishment. He who fears is not made perfect in love.
premni bhiiti rna varttate kintu siddha. m prema bhiiti. m niraakaroti yato bhiiti. h sayaatanaasti bhiito maanava. h premni siddho na jaata. h|
19 We love him, because he first loved us.
asmaasu sa prathama. m priitavaan iti kaara. naad vaya. m tasmin priiyaamahe|
20 If a man says, “I love God,” and hates his brother, he is a liar; for he who doesn’t love his brother whom he has seen, how can he love God whom he has not seen?
ii"svare. aha. m priiya ityuktvaa ya. h ka"scit svabhraatara. m dve. s.ti so. an. rtavaadii| sa ya. m d. r.s. tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara. m na d. r.s. tavaan katha. m tasmin prema karttu. m "saknuyaat?
21 This commandment we have from him, that he who loves God should also love his brother.
ata ii"svare ya. h priiyate sa sviiyabhraataryyapi priiyataam iyam aaj naa tasmaad asmaabhi rlabdhaa|

< 1 John 4 >