< 1 Corinthians 15 >

1 Now I declare to you, brothers, the Good News which I preached to you, which also you received, in which you also stand,
he bhraatara. h, ya. h susa. mvaado mayaa yu. smatsamiipe nivedito yuuya nca ya. m g. rhiitavanta aa"sritavanta"sca ta. m puna ryu. smaan vij naapayaami|
2 by which also you are saved, if you hold firmly the word which I preached to you—unless you believed in vain.
yu. smaaka. m vi"svaaso yadi vitatho na bhavet tarhi susa. mvaadayuktaani mama vaakyaani smarataa. m yu. smaaka. m tena susa. mvaadena paritraa. na. m jaayate|
3 For I delivered to you first of all that which I also received: that Christ died for our sins according to the Scriptures,
yato. aha. m yad yat j naapitastadanusaaraat yu. smaasu mukhyaa. m yaa. m "sik. saa. m samaarpaya. m seya. m, "saastraanusaaraat khrii. s.to. asmaaka. m paapamocanaartha. m praa. naan tyaktavaan,
4 that he was buried, that he was raised on the third day according to the Scriptures,
"sma"saane sthaapita"sca t. rtiiyadine "saastraanusaaraat punarutthaapita. h|
5 and that he appeared to Cephas, then to the twelve.
sa caagre kaiphai tata. h para. m dvaada"sa"si. syebhyo dar"sana. m dattavaan|
6 Then he appeared to over five hundred brothers at once, most of whom remain until now, but some have also fallen asleep.
tata. h para. m pa nca"sataadhikasa. mkhyakebhyo bhraat. rbhyo yugapad dar"sana. m dattavaan te. saa. m kecit mahaanidraa. m gataa bahutaraa"scaadyaapi varttante|
7 Then he appeared to James, then to all the apostles,
tadanantara. m yaakuubaaya tatpa"scaat sarvvebhya. h preritebhyo dar"sana. m dattavaan|
8 and last of all, as to the child born at the wrong time, he appeared to me also.
sarvva"se. se. akaalajaatatulyo yo. aha. m, so. ahamapi tasya dar"sana. m praaptavaan|
9 For I am the least of the apostles, who is not worthy to be called an apostle, because I persecuted the assembly of God.
ii"svarasya samiti. m prati dauraatmyaacara. naad aha. m preritanaama dharttum ayogyastasmaat preritaanaa. m madhye k. sudratama"scaasmi|
10 But by the grace of God I am what I am. His grace which was given to me was not futile, but I worked more than all of them; yet not I, but the grace of God which was with me.
yaad. r"so. asmi taad. r"sa ii"svarasyaanugrahe. naivaasmi; apara. m maa. m prati tasyaanugraho ni. sphalo naabhavat, anyebhya. h sarvvebhyo mayaadhika. h "srama. h k. rta. h, kintu sa mayaa k. rtastannahi matsahakaari. ne"svarasyaanugrahe. naiva|
11 Whether then it is I or they, so we preach, and so you believed.
ataeva mayaa bhavet tai rvaa bhavet asmaabhistaad. r"sii vaarttaa gho. syate saiva ca yu. smaabhi rvi"svaasena g. rhiitaa|
12 Now if Christ is preached, that he has been raised from the dead, how do some among you say that there is no resurrection of the dead?
m. rtyuda"saata. h khrii. s.ta utthaapita iti vaarttaa yadi tamadhi gho. syate tarhi m. rtalokaanaam utthiti rnaastiiti vaag yu. smaaka. m madhye kai"scit kuta. h kathyate?
13 But if there is no resurrection of the dead, neither has Christ been raised.
m. rtaanaam utthiti ryadi na bhavet tarhi khrii. s.to. api notthaapita. h
14 If Christ has not been raised, then our preaching is in vain and your faith also is in vain.
khrii. s.ta"sca yadyanutthaapita. h syaat tarhyasmaaka. m gho. sa. na. m vitatha. m yu. smaaka. m vi"svaaso. api vitatha. h|
15 Yes, we are also found false witnesses of God, because we testified about God that he raised up Christ, whom he didn’t raise up if it is true that the dead are not raised.
vaya nce"svarasya m. r.saasaak. si. no bhavaama. h, yata. h khrii. s.ta stenotthaapita. h iti saak. syam asmaabhirii"svaramadhi datta. m kintu m. rtaanaamutthiti ryadi na bhavet tarhi sa tena notthaapita. h|
16 For if the dead aren’t raised, neither has Christ been raised.
yato m. rtaanaamutthiti ryati na bhavet tarhi khrii. s.to. apyutthaapitatva. m na gata. h|
17 If Christ has not been raised, your faith is vain; you are still in your sins.
khrii. s.tasya yadyanutthaapita. h syaat tarhi yu. smaaka. m vi"svaaso vitatha. h, yuuyam adyaapi svapaape. su magnaasti. s.thatha|
18 Then they also who are fallen asleep in Christ have perished.
apara. m khrii. s.taa"sritaa ye maanavaa mahaanidraa. m gataaste. api naa"sa. m gataa. h|
19 If we have only hoped in Christ in this life, we are of all men most pitiable.
khrii. s.to yadi kevalamihaloke. asmaaka. m pratyaa"saabhuumi. h syaat tarhi sarvvamartyebhyo vayameva durbhaagyaa. h|
20 But now Christ has been raised from the dead. He became the first fruit of those who are asleep.
idaanii. m khrii. s.to m. rtyuda"saata utthaapito mahaanidraagataanaa. m madhye prathamaphalasvaruupo jaata"sca|
21 For since death came by man, the resurrection of the dead also came by man.
yato yadvat maanu. sadvaaraa m. rtyu. h praadurbhuutastadvat maanu. sadvaaraa m. rtaanaa. m punarutthitirapi pradurbhuutaa|
22 For as in Adam all die, so also in Christ all will be made alive.
aadamaa yathaa sarvve mara. naadhiinaa jaataastathaa khrii. s.tena sarvve jiivayi. syante|
23 But each in his own order: Christ the first fruits, then those who are Christ’s at his coming.
kintvekaikena janena nije nije paryyaaya utthaatavya. m prathamata. h prathamajaataphalasvaruupena khrii. s.tena, dvitiiyatastasyaagamanasamaye khrii. s.tasya lokai. h|
24 Then the end comes, when he will deliver up the Kingdom to God the Father, when he will have abolished all rule and all authority and power.
tata. h param anto bhavi. syati tadaanii. m sa sarvva. m "saasanam adhipatitva. m paraakrama nca luptvaa svapitarii"svare raajatva. m samarpayi. syati|
25 For he must reign until he has put all his enemies under his feet.
yata. h khrii. s.tasya ripava. h sarvve yaavat tena svapaadayoradho na nipaatayi. syante taavat tenaiva raajatva. m karttavya. m|
26 The last enemy that will be abolished is death.
tena vijetavyo ya. h "se. saripu. h sa m. rtyureva|
27 For, “He put all things in subjection under his feet.” But when he says, “All things are put in subjection”, it is evident that he is excepted who subjected all things to him.
likhitamaaste sarvvaa. ni tasya paadayo rva"siik. rtaani| kintu sarvvaa. nyeva tasya va"siik. rtaaniityukte sati sarvvaa. ni yena tasya va"siik. rtaani sa svaya. m tasya va"siibhuuto na jaata iti vyakta. m|
28 When all things have been subjected to him, then the Son will also himself be subjected to him who subjected all things to him, that God may be all in all.
sarvve. su tasya va"siibhuute. su sarvvaa. ni yena putrasya va"siik. rtaani svaya. m putro. api tasya va"siibhuuto bhavi. syati tata ii"svara. h sarvve. su sarvva eva bhavi. syati|
29 Or else what will they do who are baptized for the dead? If the dead aren’t raised at all, why then are they baptized for the dead?
apara. m paretalokaanaa. m vinimayena ye majjyante tai. h ki. m lapsyate? ye. saa. m paretalokaanaam utthiti. h kenaapi prakaare. na na bhavi. syati te. saa. m vinimayena kuto majjanamapi taira"ngiikriyate?
30 Why do we also stand in jeopardy every hour?
vayamapi kuta. h pratida. n.da. m praa. nabhiitim a"ngiikurmmahe?
31 I affirm, by the boasting in you which I have in Christ Jesus our Lord, I die daily.
asmatprabhunaa yii"sukhrii. s.tena yu. smatto mama yaa "slaaghaaste tasyaa. h "sapatha. m k. rtvaa kathayaami dine dine. aha. m m. rtyu. m gacchaami|
32 If I fought with animals at Ephesus for human purposes, what does it profit me? If the dead are not raised, then “let’s eat and drink, for tomorrow we die.”
iphi. sanagare vanyapa"subhi. h saarddha. m yadi laukikabhaavaat mayaa yuddha. m k. rta. m tarhi tena mama ko laabha. h? m. rtaanaam utthiti ryadi na bhavet tarhi, kurmmo bhojanapaane. adya "svastu m. rtyu rbhavi. syati|
33 Don’t be deceived! “Evil companionships corrupt good morals.”
ityanena dharmmaat maa bhra. m"sadhva. m| kusa. msarge. na lokaanaa. m sadaacaaro vina"syati|
34 Wake up righteously and don’t sin, for some have no knowledge of God. I say this to your shame.
yuuya. m yathocita. m sacaitanyaasti. s.thata, paapa. m maa kurudhva. m, yato yu. smaaka. m madhya ii"svariiyaj naanahiinaa. h ke. api vidyante yu. smaaka. m trapaayai mayeda. m gadyate|
35 But someone will say, “How are the dead raised?” and, “With what kind of body do they come?”
apara. m m. rtalokaa. h katham utthaasyanti? kiid. r"sa. m vaa "sariira. m labdhvaa punare. syantiiti vaakya. m ka"scit prak. syati|
36 You foolish one, that which you yourself sow is not made alive unless it dies.
he aj na tvayaa yad biijam upyate tad yadi na mriyeta tarhi na jiivayi. syate|
37 That which you sow, you don’t sow the body that will be, but a bare grain, maybe of wheat, or of some other kind.
yayaa muurttyaa nirgantavya. m saa tvayaa nopyate kintu "su. ska. m biijameva; tacca godhuumaadiinaa. m kimapi biija. m bhavitu. m "saknoti|
38 But God gives it a body even as it pleased him, and to each seed a body of its own.
ii"svare. neva yathaabhilaa. sa. m tasmai muurtti rdiiyate, ekaikasmai biijaaya svaa svaa muurttireva diiyate|
39 All flesh is not the same flesh, but there is one flesh of men, another flesh of animals, another of fish, and another of birds.
sarvvaa. ni palalaani naikavidhaani santi, manu. syapa"supak. simatsyaadiinaa. m bhinnaruupaa. ni palalaani santi|
40 There are also celestial bodies and terrestrial bodies; but the glory of the celestial differs from that of the terrestrial.
apara. m svargiiyaa muurttaya. h paarthivaa muurttaya"sca vidyante kintu svargiiyaanaam ekaruupa. m teja. h paarthivaanaa nca tadanyaruupa. m tejo. asti|
41 There is one glory of the sun, another glory of the moon, and another glory of the stars; for one star differs from another star in glory.
suuryyasya teja ekavidha. m candrasya tejastadanyavidha. m taaraa. naa nca tejo. anyavidha. m, taaraa. naa. m madhye. api tejasastaaratamya. m vidyate|
42 So also is the resurrection of the dead. The body is sown perishable; it is raised imperishable.
tatra likhitamaaste yathaa, ‘aadipuru. sa aadam jiivatpraa. nii babhuuva, ` kintvantima aadam (khrii. s.to) jiivanadaayaka aatmaa babhuuva|
43 It is sown in dishonor; it is raised in glory. It is sown in weakness; it is raised in power.
yad upyate tat tuccha. m yaccotthaasyati tad gauravaanvita. m; yad upyate tannirbbala. m yaccotthaasyati tat "saktiyukta. m|
44 It is sown a natural body; it is raised a spiritual body. There is a natural body and there is also a spiritual body.
yat "sariiram upyate tat praa. naanaa. m sadma, yacca "sariiram utthaasyati tad aatmana. h sadma| praa. nasadmasvaruupa. m "sariira. m vidyate, aatmasadmasvaruupamapi "sariira. m vidyate|
45 So also it is written, “The first man Adam became a living soul.” The last Adam became a life-giving spirit.
tatra likhitamaaste yathaa, aadipuru. sa aadam jiivatpraa. nii babhuuva, kintvantima aadam (khrii. s.to) jiivanadaayaka aatmaa babhuuva|
46 However, that which is spiritual isn’t first, but that which is natural, then that which is spiritual.
aatmasadma na prathama. m kintu praa. nasadmaiva tatpa"scaad aatmasadma|
47 The first man is of the earth, made of dust. The second man is the Lord from heaven.
aadya. h puru. se m. rda utpannatvaat m. r.nmayo dvitiiya"sca puru. sa. h svargaad aagata. h prabhu. h|
48 As is the one made of dust, such are those who are also made of dust; and as is the heavenly, such are they also that are heavenly.
m. r.nmayo yaad. r"sa aasiit m. r.nmayaa. h sarvve taad. r"saa bhavanti svargiiya"sca yaad. r"so. asti svargiiyaa. h sarvve taad. r"saa bhavanti|
49 As we have borne the image of those made of dust, let’s also bear the image of the heavenly.
m. r.nmayasya ruupa. m yadvad asmaabhi rdhaarita. m tadvat svargiiyasya ruupamapi dhaarayi. syate|
50 Now I say this, brothers, that flesh and blood can’t inherit God’s Kingdom; neither does the perishable inherit imperishable.
he bhraatara. h, yu. smaan prati vyaaharaami, ii"svarasya raajye raktamaa. msayoradhikaaro bhavitu. m na "saknoti, ak. sayatve ca k. sayasyaadhikaaro na bhavi. syati|
51 Behold, I tell you a mystery. We will not all sleep, but we will all be changed,
pa"syataaha. m yu. smabhya. m niguu. dhaa. m kathaa. m nivedayaami|
52 in a moment, in the twinkling of an eye, at the last trumpet. For the trumpet will sound and the dead will be raised incorruptible, and we will be changed.
sarvvairasmaabhi rmahaanidraa na gami. syate kintvantimadine tuuryyaa. m vaaditaayaam ekasmin vipale nimi. saikamadhye sarvvai ruupaantara. m gami. syate, yatastuurii vaadi. syate, m. rtalokaa"scaak. sayiibhuutaa utthaasyanti vaya nca ruupaantara. m gami. syaama. h|
53 For this perishable body must become imperishable, and this mortal must put on immortality.
yata. h k. saya. niiyenaitena "sariire. naak. sayatva. m parihitavya. m, mara. naadhiinenaitena dehena caamaratva. m parihitavya. m|
54 But when this perishable body will have become imperishable, and this mortal will have put on immortality, then what is written will happen: “Death is swallowed up in victory.”
etasmin k. saya. niiye "sariire. ak. sayatva. m gate, etasman mara. naadhiine dehe caamaratva. m gate "saastre likhita. m vacanamida. m setsyati, yathaa, jayena grasyate m. rtyu. h|
55 “Death, where is your sting? Hades, where is your victory?” (Hadēs g86)
m. rtyo te ka. n.taka. m kutra paraloka jaya. h kka te|| (Hadēs g86)
56 The sting of death is sin, and the power of sin is the law.
m. rtyo. h ka. n.taka. m paapameva paapasya ca bala. m vyavasthaa|
57 But thanks be to God, who gives us the victory through our Lord Jesus Christ.
ii"svara"sca dhanyo bhavatu yata. h so. asmaaka. m prabhunaa yii"sukhrii. s.tenaasmaan jayayuktaan vidhaapayati|
58 Therefore, my beloved brothers, be steadfast, immovable, always abounding in the Lord’s work, because you know that your labor is not in vain in the Lord.
ato he mama priyabhraatara. h; yuuya. m susthiraa ni"scalaa"sca bhavata prabho. h sevaayaa. m yu. smaaka. m pari"sramo ni. sphalo na bhavi. syatiiti j naatvaa prabho. h kaaryye sadaa tatparaa bhavata|

< 1 Corinthians 15 >