< 1 Corinthians 3 >

1 And I, brethren, could not speak to you as to spiritual, but as to carnal, even as to babes in Christ.
hE bhrAtaraH, ahamAtmikairiva yuSmAbhiH samaM sambhASituM nAzaknavaM kintu zArIrikAcAribhiH khrISTadharmmE zizutulyaizca janairiva yuSmAbhiH saha samabhASE|
2 I have fed you with milk, and not with meat: for until now ye were not able to bear it, neither yet now are ye able.
yuSmAn kaThinabhakSyaM na bhOjayan dugdham apAyayaM yatO yUyaM bhakSyaM grahItuM tadA nAzaknuta idAnImapi na zaknutha, yatO hEtOradhunApi zArIrikAcAriNa AdhvE|
3 For ye are yet carnal: for though there is among you envying, and strife, and divisions, are ye not carnal, and walk as men?
yuSmanmadhyE mAtsaryyavivAdabhEdA bhavanti tataH kiM zArIrikAcAriNO nAdhvE mAnuSikamArgENa ca na caratha?
4 For while one saith, I am of Paul; and another, I am of Apollos; are ye not carnal?
paulasyAhamityApallOrahamiti vA yadvAkyaM yuSmAkaM kaizcit kaizcit kathyatE tasmAd yUyaM zArIrikAcAriNa na bhavatha?
5 Who then is Paul, and who is Apollos, but ministers by whom ye believed, even as the Lord gave to every man?
paulaH kaH? ApallO rvA kaH? tau paricArakamAtrau tayOrEkaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayOrdvArA yUyaM vizvAsinO jAtAH|
6 I have planted, Apollos watered; but God hath given the increase.
ahaM rOpitavAn ApallOzca niSiktavAn IzvarazcAvarddhayat|
7 So then neither is he that planteth any thing, neither he that watereth; but God that giveth the increase.
atO rOpayitRsEktArAvasArau varddhayitEzvara Eva sAraH|
8 Now he that planteth and he that watereth are one: and every man shall receive his own reward according to his own labour.
rOpayitRsEktArau ca samau tayOrEkaikazca svazramayOgyaM svavEtanaM lapsyatE|
9 For we are labourers together with God: ye are God’s field, ye are God’s building.
AvAmIzvarENa saha karmmakAriNau, Izvarasya yat kSEtram Izvarasya yA nirmmitiH sA yUyamEva|
10 According to the grace of God which is given to me, as a wise masterbuilder, I have laid the foundation, and another buildeth upon it. But let every man take heed how he buildeth upon it.
Izvarasya prasAdAt mayA yat padaM labdhaM tasmAt jnjAninA gRhakAriNEva mayA bhittimUlaM sthApitaM tadupari cAnyEna nicIyatE| kintu yEna yannicIyatE tat tEna vivicyatAM|
11 For other foundation can no man lay than that which is laid, which is Jesus Christ.
yatO yIzukhrISTarUpaM yad bhittimUlaM sthApitaM tadanyat kimapi bhittimUlaM sthApayituM kEnApi na zakyatE|
12 Now if any man buildeth upon this foundation gold, silver, precious stones, wood, hay, stubble;
EtadbhittimUlasyOpari yadi kEcit svarNarUpyamaNikASThatRNanalAn nicinvanti,
13 Every man’s work shall be made manifest: for the day shall declare it, because it shall be revealed by fire; and the fire shall try every man’s work of what sort it is.
tarhyEkaikasya karmma prakAziSyatE yataH sa divasastat prakAzayiSyati| yatO hatOstana divasEna vahnimayEnOdEtavyaM tata Ekaikasya karmma kIdRzamEtasya parIkSA bahninA bhaviSyati|
14 If any man’s work abideth which he hath built upon it, he shall receive a reward.
yasya nicayanarUpaM karmma sthAsnu bhaviSyati sa vEtanaM lapsyatE|
15 If any man’s work shall be burned, he shall suffer loss: but he himself shall be saved; yet so as by fire.
yasya ca karmma dhakSyatE tasya kSati rbhaviSyati kintu vahnE rnirgatajana iva sa svayaM paritrANaM prApsyati|
16 Know ye not that ye are the temple of God, and that the Spirit of God dwelleth in you?
yUyam Izvarasya mandiraM yuSmanmadhyE cEzvarasyAtmA nivasatIti kiM na jAnItha?
17 If any man defileth the temple of God, him shall God destroy; for the temple of God is holy, which temple ye are.
Izvarasya mandiraM yEna vinAzyatE sO'pIzvarENa vinAzayiSyatE yata Izvarasya mandiraM pavitramEva yUyaM tu tanmandiram AdhvE|
18 Let no man deceive himself. If any man among you seemeth to be wise in this world, let him become a fool, that he may be wise. (aiōn g165)
kOpi svaM na vanjcayatAM| yuSmAkaM kazcana cEdihalOkasya jnjAnEna jnjAnavAnahamiti budhyatE tarhi sa yat jnjAnI bhavEt tadarthaM mUPhO bhavatu| (aiōn g165)
19 For the wisdom of this world is foolishness with God. For it is written, He taketh the wise in their own craftiness.
yasmAdihalOkasya jnjAnam Izvarasya sAkSAt mUPhatvamEva| Etasmin likhitamapyAstE, tIkSNA yA jnjAninAM buddhistayA tAn dharatIzvaraH|
20 And again, The Lord knoweth the thoughts of the wise, that they are vain.
punazca| jnjAninAM kalpanA vEtti paramEzO nirarthakAH|
21 Therefore let no man glory in men. For all things are yours;
ataEva kO'pi manujairAtmAnaM na zlAghatAM yataH sarvvANi yuSmAkamEva,
22 Whether Paul, or Apollos, or Cephas, or the world, or life, or death, or things present, or things to come; all are yours;
paula vA ApallO rvA kaiphA vA jagad vA jIvanaM vA maraNaM vA varttamAnaM vA bhaviSyadvA sarvvANyEva yuSmAkaM,
23 And ye are Christ’s; and Christ is God’s.
yUyanjca khrISTasya, khrISTazcEzvarasya|

< 1 Corinthians 3 >