< 1 Corinthians 2 >

1 And I, brethren, when I came to you, came not with excellency of speech or of wisdom, declaring to you the testimony of God.
hE bhrAtarO yuSmatsamIpE mamAgamanakAlE'haM vaktRtAyA vidyAyA vA naipuNyEnEzvarasya sAkSyaM pracAritavAn tannahi;
2 For I determined not to know any thing among you, except Jesus Christ, and him crucified.
yatO yIzukhrISTaM tasya kruzE hatatvanjca vinA nAnyat kimapi yuSmanmadhyE jnjApayituM vihitaM buddhavAn|
3 And I was with you in weakness, and in fear, and in much trembling.
aparanjcAtIva daurbbalyabhItikampayuktO yuSmAbhiH sArddhamAsaM|
4 And my speech and my preaching was not with enticing words of man’s wisdom, but in demonstration of the Spirit and of power:
aparaM yuSmAkaM vizvAsO yat mAnuSikajnjAnasya phalaM na bhavEt kintvIzvarIyazaktEH phalaM bhavEt,
5 That your faith should not stand in the wisdom of men, but in the power of God.
tadarthaM mama vaktRtA madIyapracArazca mAnuSikajnjAnasya madhuravAkyasambalitau nAstAM kintvAtmanaH zaktEzca pramANayuktAvAstAM|
6 However we speak wisdom among them that are perfect: yet not the wisdom of this world, nor of the princes of this world, that come to nought: (aiōn g165)
vayaM jnjAnaM bhASAmahE tacca siddhalOkai rjnjAnamiva manyatE, tadihalOkasya jnjAnaM nahi, ihalOkasya nazvarANAm adhipatInAM vA jnjAnaM nahi; (aiōn g165)
7 But we speak the wisdom of God in a mystery, even the hidden wisdom, which God ordained before the world to our glory: (aiōn g165)
kintu kAlAvasthAyAH pUrvvasmAd yat jnjAnam asmAkaM vibhavArtham IzvarENa nizcitya pracchannaM tannigUPham IzvarIyajnjAnaM prabhASAmahE| (aiōn g165)
8 Which none of the princes of this world knew: for had they known it, they would not have crucified the Lord of glory. (aiōn g165)
ihalOkasyAdhipatInAM kEnApi tat jnjAnaM na labdhaM, labdhE sati tE prabhAvaviziSTaM prabhuM kruzE nAhaniSyan| (aiōn g165)
9 But as it is written, Eye hath not seen, nor ear heard, neither have entered into the heart of man, the things which God hath prepared for them that love him.
tadvallikhitamAstE, nEtrENa kkApi nO dRSTaM karNEnApi ca na zrutaM| manOmadhyE tu kasyApi na praviSTaM kadApi yat|IzvarE prIyamANAnAM kRtE tat tEna sanjcitaM|
10 But God hath revealed them to us by his Spirit: for the Spirit searcheth all things, even, the deep things of God.
aparamIzvaraH svAtmanA tadasmAkaM sAkSAt prAkAzayat; yata AtmA sarvvamEvAnusandhattE tEna cEzvarasya marmmatattvamapi budhyatE|
11 For what man knoweth the things of a man, except the spirit of man which is in him? even so the things of God knoweth no man, but the Spirit of God.
manujasyAntaHsthamAtmAnaM vinA kEna manujEna tasya manujasya tattvaM budhyatE? tadvadIzvarasyAtmAnaM vinA kEnApIzvarasya tattvaM na budhyatE|
12 Now we have received, not the spirit of the world, but the Spirit who is from God; that we may know the things that are freely given to us by God.
vayanjcEhalOkasyAtmAnaM labdhavantastannahi kintvIzvarasyaivAtmAnaM labdhavantaH, tatO hEtOrIzvarENa svaprasAdAd asmabhyaM yad yad dattaM tatsarvvam asmAbhi rjnjAtuM zakyatE|
13 Which things also we speak, not in the words which man’s wisdom teacheth, but which the Holy Spirit teacheth; comparing spiritual things with spiritual.
taccAsmAbhi rmAnuSikajnjAnasya vAkyAni zikSitvA kathyata iti nahi kintvAtmatO vAkyAni zikSitvAtmikai rvAkyairAtmikaM bhAvaM prakAzayadbhiH kathyatE|
14 But the natural man receiveth not the things of the Spirit of God: for they are foolishness to him: neither can he know them, because they are spiritually discerned.
prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yata AtmikavicArENa sA vicAryyEti hEtOH sa tAM pralApamiva manyatE bOddhunjca na zaknOti|
15 But he that is spiritual judgeth all things, yet he himself is judged by no man.
AtmikO mAnavaH sarvvANi vicArayati kintu svayaM kEnApi na vicAryyatE|
16 For who hath known the mind of the Lord, that he may instruct him? But we have the mind of Christ.
yata Izvarasya manO jnjAtvA tamupadESTuM kaH zaknOti? kintu khrISTasya manO'smAbhi rlabdhaM|

< 1 Corinthians 2 >