< Romans 3 >

1 What preferment then hath the Iewe? other what a vauntageth circumcision?
अपर न्च यिहूदिनः किं श्रेष्ठत्वं? तथा त्वक्छेदस्य वा किं फलं?
2 Surely very moche. Fyrst vnto them was committed the worde of God
सर्व्वथा बहूनि फलानि सन्ति, विशेषत ईश्वरस्य शास्त्रं तेभ्यो. अदीयत।
3 What then though some of them did not beleve? shall their vnbeleve make the promes of god with out effecte?
कैश्चिद् अविश्वसने कृते तेषाम् अविश्वसनात् किम् ईश्वरस्य विश्वास्यताया हानिरुत्पत्स्यते?
4 God forbid. Let god be true and all men lyars as it is written: That thou myghtest be iustifyed in thy sayinge and shuldest overcome when thou arte iudged.
केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।
5 Yf oure vnrightewesnes make the rightewesnes of God more excellent: what shall we saye? Is God vnrighteous which taketh vengeauce? I speake after the maner of me.
अस्माकम् अन्यायेन यदीश्वरस्य न्यायः प्रकाशते तर्हि किं वदिष्यामः? अहं मानुषाणां कथामिव कथां कथयामि, ईश्वरः समुचितं दण्डं दत्त्वा किम् अन्यायी भविष्यति?
6 God forbid. For how then shall God iudge the worlde?
इत्थं न भवतु, तथा सतीश्वरः कथं जगतो विचारयिता भविष्यति?
7 Yf the veritie of God appere moare excellent thorow my lye vnto his prayse why am I hence forth iudged as a synner?
मम मिथ्यावाक्यवदनाद् यदीश्वरस्य सत्यत्वेन तस्य महिमा वर्द्धते तर्हि कस्मादहं विचारे. अपराधित्वेन गण्यो भवामि?
8 and saye not rather (as men evyll speake of vs and as some affirme that we saye) let vs do evyll that good maye come therof. Whose damnacion is iuste.
म ण्गलार्थं पापमपि करणीयमिति वाक्यं त्वया कुतो नोच्यते? किन्तु यैरुच्यते ते नितान्तं दण्डस्य पात्राणि भवन्ति; तथापि तद्वाक्यम् अस्माभिरप्युच्यत इत्यस्माकं ग्लानिं कुर्व्वन्तः कियन्तो लोका वदन्ति।
9 What saye we then? Are we better then they? No in no wyse. For we have all ready proved how that both Iewes and Gentils are all vnder synne
अन्यलोकेभ्यो वयं किं श्रेष्ठाः? कदाचन नहि यतो यिहूदिनो. अन्यदेशिनश्च सर्व्वएव पापस्यायत्ता इत्यस्य प्रमाणं वयं पूर्व्वम् अददाम।
10 as it is writte: There is none righteous no not one:
लिपि र्यथास्ते, नैकोपि धार्म्मिको जनः।
11 There is none that vnderstondith there is none yt seketh after God
तथा j नानीश्वरज् नानी मानवः कोपि नास्ति हि।
12 they are all gone out of ye waye they are all made vnprofytable ther is none that doeth good no not one.
विमार्गगामिनः सर्व्वे सर्व्वे दुष्कर्म्मकारिणः। एको जनोपि नो तेषां साधुकर्म्म करोति च।
13 Their throte is an open sepulchre with their tounges they have disceaved: the poyson of Aspes is vnder their lippes.
तथा तेषान्तु वै कण्ठा अनावृतश्मशानवत्। स्तुतिवादं प्रकुर्व्वन्ति जिह्वाभिस्ते तु केवलं। तेषामोष्ठस्य निम्ने तु विषं तिष्ठति सर्प्पवत्।
14 Whose mouthes are full of coursynge and bitternes.
मुखं तेषां हि शापेन कपटेन च पूर्य्यते।
15 Their fete are swyfte to sheed bloud.
रक्तपाताय तेषां तु पदानि क्षिप्रगानि च।
16 Destruccion and wretchednes are in their wayes.
पथि तेषां मनुष्याणां नाशः क्लेशश्च केवलः।
17 And the waye of peace they have not knowen.
ते जना नहि जानन्ति पन्थानं सुखदायिनं।
18 There is no feare of God before their eyes.
परमेशाद् भयं यत्तत् तच्चक्षुषोरगोचरं।
19 Ye and we knowe that whatsoever ye lawe sayth he sayth it to them which are vnder the lawe. That all mouthes maye be stopped and all the worlde be subdued to god
व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।
20 because that by ye dedes of the lawe shall no flesshe be iustified in the sight of God. For by the lawe commeth the knowledge of synne.
अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज् नानमात्रं जायते।
21 Now verely is ye rigtewesnes that cometh of God declared without the fulfillinge of ye lawe havinge witnes yet of ye lawe and of the Prophetes.
किन्तु व्यवस्थायाः पृथग् ईश्वरेण देयं यत् पुण्यं तद् व्यवस्थाया भविष्यद्वादिगणस्य च वचनैः प्रमाणीकृतं सद् इदानीं प्रकाशते।
22 The rightewesnes no dout which is good before God cometh by ye fayth of Iesus Christ vnto all and vpon all that beleve. Ther is no differece:
यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते।
23 for all have synned and lacke the prayse yt is of valoure before God:
तेषां कोपि प्रभेदो नास्ति, यतः सर्व्वएव पापिन ईश्वरीयतेजोहीनाश्च जाताः।
24 but are iustified frely by his grace through the redemcion that is in Christ Iesu
त ईश्वरस्यानुग्रहाद् मूल्यं विना ख्रीष्टकृतेन परित्राणेन सपुण्यीकृता भवन्ति।
25 whom God hath made a seate of mercy thorow faith in his bloud to shewe ye rightewesnes which before him is of valoure in yt he forgeveth ye synnes yt are passed which God dyd suffre
यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,
26 to shewe at this tyme ye rightewesnes yt is alowed of him yt he myght be couted iuste and a iustifiar of him which belevith on Iesus.
वर्त्तमानकालीयमपि स्वयाथार्थ्यं तेन प्रकाश्यते, अपरं यीशौ विश्वासिनं सपुण्यीकुर्व्वन्नपि स याथार्थिकस्तिष्ठति।
27 Where is then thy reioysinge? It is excluded. By what lawe? by ye lawe of workes? Naye: but by the lawe of fayth.
तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।
28 For we suppose that a man is iustified by fayth without the dedes of ye lawe.
अतएव व्यवस्थानुरूपाः क्रिया विना केवलेन विश्वासेन मानवः सपुण्यीकृतो भवितुं शक्नोतीत्यस्य राद्धान्तं दर्शयामः।
29 Is he the God of the Iewes only? Is he not also the God of the Gentyls? Yes eve of the Gentyles also.
स किं केवलयिहूदिनाम् ईश्वरो भवति? भिन्नदेशिनाम् ईश्वरो न भवति? भिन्नदेशिनामपि भवति;
30 For it is God only which iustifieth circumcision which is of fayth and vncircumcision thorow fayth.
यस्माद् एक ईश्वरो विश्वासात् त्वक्छेदिनो विश्वासेनात्वक्छेदिनश्च सपुण्यीकरिष्यति।
31 Do we then destroye the lawe thorow fayth? God forbid. But we rather mayntayne the lawe.
तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।

< Romans 3 >