< Acts 1 >

1 In the former treatise (Deare frende Theophilus) I have written of all that Iesus beganne to do and teache
हे थियफिल, यीशुः स्वमनोनीतान् प्रेरितान् पवित्रेणात्मना समादिश्य यस्मिन् दिने स्वर्गमारोहत् यां यां क्रियामकरोत् यद्यद् उपादिशच्च तानि सर्व्वाणि पूर्व्वं मया लिखितानि।
2 vntyll the daye in the which he was taken vp after that he thorowe the holy goost had geven commaundementes vnto the Apostles which he had chosen:
स स्वनिधनदुःखभोगात् परम् अनेकप्रत्ययक्षप्रमाणौः स्वं सजीवं दर्शयित्वा
3 to whom also he shewed him selfe alyve after his passion by many tokens apperynge vnto them fourty dayes and speakynge of the kyngdome of god
चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।
4 and gaddered them togeder and commaunded the that they shuld not departe from Ierusalem: but to wayte for ye promys of the father whereof ye have herde of me.
अनन्तरं तेषां सभां कृत्वा इत्याज् नापयत्, यूयं यिरूशालमो. अन्यत्र गमनमकृत्वा यस्तिन् पित्रा ण्गीकृते मम वदनात् कथा अशृणुत तत्प्राप्तिम् अपेक्ष्य तिष्ठत।
5 For Iohn baptised wt water: but ye shalbe baptised with the holy goost and that with in this feawe dayes.
योहन् जले मज्जितावान् किन्त्वल्पदिनमध्ये यूयं पवित्र आत्मनि मज्जिता भविष्यथ।
6 When they were come togeder they axed of him sayinge: Lorde wilt thou at this tyme restore agayne ye kyngdome to Israel?
पश्चात् ते सर्व्वे मिलित्वा तम् अपृच्छन् हे प्रभो भवान् किमिदानीं पुनरपि राज्यम् इस्रायेलीयलोकानां करेषु समर्पयिष्यति?
7 And he sayde vnto them: It is not for you to knowe the tymes or the seasons which ye father hath put in his awne power:
ततः सोवदत् यान् सर्व्वान् कालान् समयांश्च पिता स्ववशे. अस्थापयत् तान् j नातृं युष्माकम् अधिकारो न जायते।
8 but ye shall receave power of the holy goost which shall come on you. And ye shall be witnesses vnto me in Ierusalem and in all Iewrye and in Samary and even vnto the worldes ende.
किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।
9 And when he had spoken these thinges whyll they behelde he was take vp and a cloude receaved him vp out of their sight.
इति वाक्यमुक्त्वा स तेषां समक्षं स्वर्गं नीतो. अभवत्, ततो मेघमारुह्य तेषां दृष्टेरगोचरो. अभवत्।
10 And while they looked stedfastly vp to heaven as he went beholde two men stode by them in white apparell
यस्मिन् समये ते विहायसं प्रत्यनन्यदृष्ट्या तस्य तादृशम् ऊर्द्व्वगमनम् अपश्यन् तस्मिन्नेव समये शुक्लवस्त्रौ द्वौ जनौ तेषां सन्निधौ दण्डायमानौ कथितवन्तौ,
11 which also sayde: ye men of Galile why stonde ye gasinge vp into heave? This same Iesus which is taken vp fro you in to heaven shall so come even as ye haue sene him goo into heaven.
हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति।
12 Then returned they vnto Ierusalem from mount olivete which is nye to Ierusalem coteyninge a Saboth dayes iorney.
ततः परं ते जैतुननाम्नः पर्व्वताद् विश्रामवारस्य पथः परिमाणम् अर्थात् प्रायेणार्द्धक्रोशं दुरस्थं यिरूशालम्नगरं परावृत्यागच्छन्।
13 And when they were come in they went vp into a parler where abode both Peter and Iames Iohn and Andrew Philip and Thomas Bartlemew and Mathew Iames the sonne of Alpheus and Simo Zelotes and Iudas Iames sonne.
नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगा शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।
14 These all cotinued with one acorde in prayer and supplicacion with the wemen and Mary the mother of Iesu and with his brethren.
पश्चाद् इमे कियत्यः स्त्रियश्च यीशो र्माता मरियम् तस्य भ्रातरश्चैते सर्व्व एकचित्तीभूत सततं विनयेन विनयेन प्रार्थयन्त।
15 And in those dayes Peter stode vp in the myddes of the disciples and sayde (the noumbre of names that were to gether were aboute an hondred and twenty)
तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्
16 Ye men and brethren this scripture must have nedes ben fulfilled which the holy goost thorow ye mouth of David spake before of Iudas which was gyde to them that tooke Iesus.
हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्।
17 For he was noubred with vs and had obtayned fellouship in this ministracion.
स जनो. अस्माकं मध्यवर्त्ती सन् अस्याः सेवाया अंशम् अलभत।
18 And the same hath now possessed a plot of grounde with the rewarde of iniquite and when he was hanged brast a sondre in ye myddes and all his bowels gusshed oute.
तदनन्तरं कुकर्म्मणा लब्धं यन्मूल्यं तेन क्षेत्रमेकं क्रीतम् अपरं तस्मिन् अधोमुखे भृमौ पतिते सति तस्योदरस्य विदीर्णत्वात् सर्व्वा नाड्यो निरगच्छन्।
19 And it is knowe vnto all the inhabiters of Ierusalem: in so moche that that felde is called in their mother tonge Acheldama that is to saye the bloud felde.
एतां कथां यिरूशालम्निवासिनः सर्व्वे लोका विदान्ति; तेषां निजभाषया तत्क्षेत्र न्च हकळामा, अर्थात् रक्तक्षेत्रमिति विख्यातमास्ते।
20 It is written in the boke of Psalmes: His habitacio be voyde and no man be dwellinge therin: and his bisshoprycke let another take.
अन्यच्च, निकेतनं तदीयन्तु शुन्यमेव भविष्यति। तस्य दूष्ये निवासार्थं कोपि स्थास्यति नैव हि। अन्य एव जनस्तस्य पदं संप्राप्स्यति ध्रुवं। इत्थं गीतपुस्तके लिखितमास्ते।
21 Wherfore of these me which have copanyed with vs all ye tyme that the Lorde Iesus wet in and out amonge vs
अतो योहनो मज्जनम् आरभ्यास्माकं समीपात् प्रभो र्यीशोः स्वर्गारोहणदिनं यावत् सोस्माकं मध्ये यावन्ति दिनानि यापितवान्
22 begynninge at the baptyme of Iohn vnto that same daye that he was taken vp from vs must one be ordeyned to be are witnes with vs of his resurreccion.
तावन्ति दिनानि ये मानवा अस्माभिः सार्द्धं तिष्ठन्ति तेषाम् एकेन जनेनास्माभिः सार्द्धं यीशोरुत्थाने साक्षिणा भवितव्यं।
23 And they appoynted two Ioseph called Barsabas (whose syr name was Iustus) and Mathias.
अतो यस्य रूढि र्युष्टो यं बर्शब्बेत्युक्त्वाहूयन्ति स यूषफ् मतथिश्च द्वावेतौ पृथक् कृत्वा त ईश्वरस्य सन्निधौ प्रार्य्य कथितवन्तः,
24 And they prayed sayinge: thou Lorde which knowest the hertes of all me shewe whether of these two thou hast chosen
हे सर्व्वान्तर्य्यामिन् परमेश्वर, यिहूदाः सेवनप्रेरितत्वपदच्युतः
25 that the one maye take the roume of this ministracion and apostleshippe from the which Iudas by transgression fell that he myght go to his awne place.
san निजस्थानम् अगच्छत्, तत्पदं लब्धुम् एनयो र्जनयो र्मध्ये भवता को. अभिरुचितस्तदस्मान् दर्श्यतां।
26 And they gave forthe their lottes and the lot fell on Mathias and he was counted with the eleven Apostles.
ततो गुटिकापाटे कृते मतथिर्निरचीयत तस्मात् सोन्येषाम् एकादशानां प्ररितानां मध्ये गणितोभवत्।

< Acts 1 >