< Romans 12 >

1 I beseche you therfore brethre by ye mercyfulnes of God that ye make youre bodyes aquicke sacrifise holy and acceptable vnto God which is youre resonable seruynge of god.
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
2 And fassion not youre selves lyke vnto this worlde: But be ye chaunged in youre shape by the renuynge of youre wittes that ye maye fele what thynge that good yt acceptable and perfaycte will of god is. (aiōn g165)
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते। (aiōn g165)
3 For I saye (thorowe the grace that vnto me geve is) to every man amonge you that noman esteme of him selfe moare then it becometh him to esteme: but that he discretely iudge of him selfe accordynge as God hath dealte to every man the measure of fayth.
कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज् नापयामि।
4 As we have many members in one body and all members have not one office:
यतो यद्वदस्माकम् एकस्मिन् शरीरे बहून्य ण्गानि सन्ति किन्तु सर्व्वेषाम ण्गानां कार्य्यं समानं नहि;
5 so we beynge many are one body in Christ and every man (amoge oure selves) one anothers mebers Seynge
तद्वदस्माकं बहुत्वे. अपि सर्व्वे वयं ख्रीष्टे एकशरीराः परस्परम् अ ण्गप्रत्य ण्गत्वेन भवामः।
6 that we have dyvers gyftes accordynge to the grace that is geven vnto vs: yf eny man have ye gyft of prophesye let him have it that it be agreynge vnto the fayth.
अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु;
7 Let him that hath an office wayte on his office. Let him that teacheth take hede to his doctrine.
यद्वा यदि कश्चित् सेवनकारी भवति तर्हि स तत्सेवनं करोतु; अथवा यदि कश्चिद् अध्यापयिता भवति तर्हि सो. अध्यापयतु;
8 Let him that exhorteth geve attendaunce to his exhortacion. Yf eny man geve let him do it with singlenes. Let him that ruleth do it with diligence. Yf eny man shewe mercy let him do it with cherfulnes.
तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।
9 Let love be wt out dissimulacion. Hate that which is evyll and cleave vnto that which is good.
अपर न्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।
10 Be kynde one to another with brotherly love. In gevynge honoure goo one before another.
अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एको. अपरजनं श्रेष्ठं जानीध्वम्।
11 Let not yt busynes which ye have in honde be tedious to you. Be fervet in ye sprete. Applye youre selves to ye tyme.
तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्।
12 Reioyce in hope. Be paciet in tribulacion. Continue in prayer.
अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।
13 Distribute vnto the necessite of the saynctes and diligently to harboure.
पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।
14 Blesse the which persecute you: blesse but course not.
ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।
15 Be mery with the that are mery. Wepe wt them that wepe.
ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित।
16 Be of lyke affeccion one towardes another. Be not hye mided: but make youreselves equall to the of ye lower sorte. Be not wyse in youre awne opinios.
अपर न्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाका ण्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् j नानिनो न मन्यध्वं।
17 Recopence to no ma evyll fore evyll. Provyde afore honde thinges honest in ye syght of all men.
परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।
18 Yf it be possible howbe it of youre parte have peace with all men.
यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।
19 Derly beloued avenge not youre selves but geve roume vnto the wrath of God. For it is written: vengeaunce is myne and I will rewarde saith the lorde.
हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।
20 Terfore yf thyn enemy honger fede him: yf he thurst geve him drinke. For in so doynge thou shalt heape coles of fyre on his heed:
इतिकारणाद् रिपु र्यदि क्षुधार्त्तस्ते तर्हि तं त्वं प्रभोजय। तथा यदि तृषार्त्तः स्यात् तर्हि तं परिपायय। तेन त्वं मस्तके तस्य ज्वलदग्निं निधास्यसि।
21 Be not overcome of evyll: But overcome evyll wt goodnes.
कुक्रियया पराजिता न सन्त उत्तमक्रियया कुक्रियां पराजयत।

< Romans 12 >