+ Revelation 1 >

1 The reuelacion of Iesus Christe which god gave vnto him for to shewe vnto his servauntes thinges which muste shortly come to passe. And he sent and shewed by his angell vnto his servaunt Ihon
यत् प्रकाशितं वाक्यम् ईश्वरः स्वदासानां निकटं शीघ्रमुपस्थास्यन्तीनां घटनानां दर्शनार्थं यीशुख्रीष्टे समर्पितवान् तत् स स्वीयदूतं प्रेष्य निजसेवकं योहनं j नापितवान्।
2 which bare recorde of the worde of god and of the testimony of Iesus Christe and of all thinges yt he sawe.
स चेश्वरस्य वाक्ये ख्रीष्टस्य साक्ष्ये च यद्यद् दृष्टवान् तस्य प्रमाणं दत्तवान्।
3 Happy is he that redith and they that heare the wordes of the prophesy and kepe thoo thinges which are written therin. For the tyme is at honde.
एतस्य भविष्यद्वक्तृग्रन्थस्य वाक्यानां पाठकः श्रोतारश्च तन्मध्ये लिखिताज् नाग्राहिणश्च धन्या यतः स कालः सन्निकटः।
4 Ihon to the. vii. congregacios in Asia. Grace be with you and peace from him which is and which was and which is to come and from the. vii. spretes which are present before his trone
योहन् आशियादेशस्थाः सप्त समितीः प्रति पत्रं लिखति। यो वर्त्तमानो भूतो भविष्यंश्च ये च सप्तात्मानस्तस्य सिंहासनस्य सम्मुखे तिष्ठन्ति
5 and from Iesus Christ which is a faythfull witnes and fyrst begotte of the deed: and Lorde over the kinges of the erth. Vnto him that loved vs and wesshed vs fro synnes in his awne bloud
यश्च यीशुख्रीष्टो विश्वस्तः साक्षी मृतानां मध्ये प्रथमजातो भूमण्डलस्थराजानाम् अधिपतिश्च भवति, एतेभ्यो. अनुग्रहः शान्तिश्च युष्मासु वर्त्ततां।
6 and made vs kinges and Prestes vnto God his father be glory and dominion for ever more. Amen. (aiōn g165)
यो. अस्मासु प्रीतवान् स्वरुधिरेणास्मान् स्वपापेभ्यः प्रक्षालितवान् तस्य पितुरीश्वरस्य याजकान् कृत्वास्मान् राजवर्गे नियुक्तवांश्च तस्मिन् महिमा पराक्रमश्चानन्तकालं यावद् वर्त्ततां। Amen। (aiōn g165)
7 Beholde he commeth with cloudes and all eyes shall se him: and they also which peersed him. And all kinredes of ye erth shall wayle. Even so. Amen.
पश्यत स मेघैरागच्छति तेनैकैकस्य चक्षुस्तं द्रक्ष्यति ये च तं विद्धवन्तस्ते. अपि तं विलोकिष्यन्ते तस्य कृते पृथिवीस्थाः सर्व्वे वंशा विलपिष्यन्ति। satyam Amen।
8 I am Alpha and Omega the begynninge and the endinge sayth the Lorde almyghty which is and which was and which is to come.
वर्त्तमानो भूतो भविष्यंश्च यः सर्व्वशक्तिमान् प्रभुः परमेश्वरः स गदति, अहमेव कः क्षश्चार्थत आदिरन्तश्च।
9 I Ihon youre brother and companyon in tribulacion and in the kyngdom and pacience which is in Iesu Christe was in the yle of Pathmos for the worde of god and for ye witnessynge of Iesu Christe.
युष्माकं भ्राता यीशुख्रीष्टस्य क्लेशराज्यतितिक्षाणां सहभागी चाहं योहन् ईश्वरस्य वाक्यहेतो र्यीशुख्रीष्टस्य साक्ष्यहेतोश्च पात्मनामक उपद्वीप आसं।
10 I was in the sprete on a sondaye and herde behynde me a gret voyce as it had bene of a trompe
तत्र प्रभो र्दिने आत्मनाविष्टो. अहं स्वपश्चात् तूरीध्वनिवत् महारवम् अश्रौषं,
11 sayinge: I am Alpha and Omega the fyrst and the laste. That thou seist write in a boke and sende it vnto the congregacions which are in Asia vnto Ephesus and vnto Smyrna and vnto Pargamos and vnto Thiatira and vnto Sardis and vnto Philadelphia and vnto Laodicia.
तेनोक्तम्, अहं कः क्षश्चार्थत आदिरन्तश्च। त्वं यद् द्रक्ष्यसि तद् ग्रन्थे लिखित्वाशियादेशस्थानां सप्त समितीनां समीपम् इफिषं स्मुर्णां थुयातीरां सार्द्दिं फिलादिल्फियां लायदीकेया न्च प्रेषय।
12 And I turned backe to se the voyce that spake to me. And when I was turned: I sawe. vii golde candelstyckes
ततो मया सम्भाषमाणस्य कस्य रवः श्रूयते तद्दर्शनार्थं मुखं परावर्त्तितं तत् परावर्त्य स्वर्णमयाः सप्त दीपवृक्षा दृष्टाः।
13 and in the myddes of the cadelstyckes one lyke vnto ye sone of ma clothed with a lynnen garmet doune to the ground and gyrd aboute the pappes with a golden gyrdle
तेषां सप्त दीपवृक्षाणां मध्ये दीर्घपरिच्छदपरिहितः सुवर्णशृ ण्खलेन वेष्टितवक्षश्च मनुष्यपुत्राकृतिरेको जनस्तिष्ठति,
14 His heed and his heares were whyte as whyte woll and as snowe: and his eyes were as a flame of fyre:
तस्य शिरः केशश्च श्वेतमेषलोमानीव हिमवत् श्रेतौ लोचने वह्निशिखासमे
15 and his fete lyke vnto brasse as though they brent in a fornace: and his voyce as the sounde of many waters.
चरणौ वह्निकुण्डेतापितसुपित्तलसदृशौ रवश्च बहुतोयानां रवतुल्यः।
16 And he had in his right honde vii. starres. And out of his mouth wet a sharpe twoo edged swearde. And his face shone eve as the sonne in his strength.
तस्य दक्षिणहस्ते सप्त तारा विद्यन्ते वक्त्राच्च तीक्ष्णो द्विधारः ख ण्गो निर्गच्छति मुखमण्डल न्च स्वतेजसा देदीप्यमानस्य सूर्य्यस्य सदृशं।
17 And when I sawe him I fell at his fete even as deed. And he layde hys ryght honde apon me sayinge vnto me: feare not. I am the fyrst and the laste
तं दृष्ट्वाहं मृतकल्पस्तच्चरणे पतितस्ततः स्वदक्षिणकरं मयि निधाय तेनोक्तम् मा भैषीः; अहम् आदिरन्तश्च।
18 and am alyve and was deed. And beholde I am alyve for ever more and have the kayes of hell and of deeth. (aiōn g165, Hadēs g86)
अहम् अमरस्तथापि मृतवान् किन्तु पश्याहम् अनन्तकालं यावत् जीवामि। आमेन्। मृत्योः परलोकस्य च कु न्जिका मम हस्तगताः। (aiōn g165, Hadēs g86)
19 wryte therfore the thynges which thou haste sene and the thynges which are and the thynges which shalbe fulfylled hereafter:
अतो यद् भवति यच्चेतः परं भविष्यति त्वया दृष्टं तत् सर्व्वं लिख्यतां।
20 and ye mystery of the vii. starres which thou sawest in my ryght honde and the vii. golden candelstyckes. The vii. stares are the messengers of the vii. congregacios: And the vii. candlestyckes which thou sawest are the vii. congregacions.
मम दक्षिणहस्ते स्थिता याः सप्त तारा ये च स्वर्णमयाः सप्त दीपवृक्षास्त्वया दृष्टास्तत्तात्पर्य्यमिदं ताः सप्त ताराः सप्त समितीनां दूताः सुवर्णमयाः सप्त दीपवृक्षाश्च सप्त समितयः सन्ति।

+ Revelation 1 >