< Revelation 2 >

1 Unto the messenger of the congregacion of Ephesus wryte: These thynges sayth he that holdeth the vii. starres in his right honde and walketh in the myddes of the vii. golden candlestyckes
इफिषस्थसमिते र्दूतं प्रति त्वम् इदं लिख; यो दक्षिणकरेण सप्त तारा धारयति सप्तानां सुवर्णदीपवृक्षाणां मध्ये गमनागमने करोति च तेनेदम् उच्यते।
2 I knowe thy workes and thy labour and thy pacience and howe thou cannest not forbeare the which are evyll: and examinedst them which saye they are Apostles and are not: and hast founde them lyars
तव क्रियाः श्रमः सहिष्णुता च मम गोचराः, त्वं दुष्टान् सोढुं न शक्नोषि ये च प्रेरिता न सन्तः स्वान् प्रेरितान् वदन्ति त्वं तान् परीक्ष्य मृषाभाषिणो विज् नातवान्,
3 and dydest wasshe thy self. And hast pacience: and for my names sake hast labored and hast not faynted.
अपरं त्वं तितिक्षां विदधासि मम नामार्थं बहु सोढवानसि तथापि न पर्य्यक्लाम्यस्तदपि जानामि।
4 Neverthelesse I have sumwhat agaynst the for thou haste lefte thy fyrst love.
कि न्च तव विरुद्धं मयैतत् वक्तव्यं यत् तव प्रथमं प्रेम त्वया व्यहीयत।
5 Remember therfore from whence thou art fallen and repent and do the fyrst workes. Or elles I wyll come vnto the shortly and will remove thy candlestyke out of his place excepte thou repent.
अतः कुतः पतितो. असि तत् स्मृत्वा मनः परावर्त्त्य पूर्व्वीयक्रियाः कुरु न चेत् त्वया मनसि न परिवर्त्तिते. अहं तूर्णम् आगत्य तव दीपवृक्षं स्वस्थानाद् अपसारयिष्यामि।
6 But this thou haste because thou hatest ye dedes of the Nicolaitans which dedes I also hate.
तथापि तवेष गुणो विद्यते यत् नीकलायतीयलोकानां याः क्रिया अहम् ऋतीये तास्त्वमपि ऋतीयमे।
7 Lett him yt hath eares heare what ye sprete sayth vnto the congregacions. To him that overcometh will I geve to eate of the tree of lyfe which is in the myddes of ye paradice of god.
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहम् ईश्वरस्यारामस्थजीवनतरोः फलं भोक्तुं दास्यामि।
8 And vnto the angell of the congregacion of Smyrna wryte: These thynges sayth he that is fyrst and the laste which was deed and is alive.
अपरं स्मुर्णास्थसमिते र्दूतं प्रतीदं लिख; य आदिरन्तश्च यो मृतवान् पुनर्जीवितवांश्च तेनेदम् उच्यते,
9 I knowe thy workes and tribulacion and poverte but thou art ryche: And I knowe the blaspemy of them whiche call them selves Iewes and are not: but are the congregacio of sathan.
तव क्रियाः क्लेशो दैन्य न्च मम गोचराः किन्तु त्वं धनवानसि ये च यिहूदीया न सन्तः शयतानस्य समाजाः सन्ति तथापि स्वान् यिहूदीयान् वदन्ति तेषां निन्दामप्यहं जानामि।
10 Feare none of thoo thynges which thou shalt soffre. Beholde the devyll shall caste of you into preson to tempte you and ye shall have tribulacion. x. dayes. Be faythfull vnto the deeth and I will geve the a croune of lyfe.
त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।
11 Let him that hath ears heare what the sprete sayth to the congregacions: He that overcometh shall not be hurte of the seconde deeth.
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जयति स द्वितीयमृत्युना न हिंसिष्यते।
12 And to the messenger of the congregacion in Pergamos wryte: This sayth he which hath ye sharpe swearde with two edges.
अपरं पर्गामस्थसमिते र्दूतं प्रतीदं लिख, यस्तीक्ष्णं द्विधारं ख ण्गं धारयति स एव भाषते।
13 I knowe thy workes and where thow dwellest evyn where Sathans seat ys and thou kepest my name and hast not denyed my fayth. And in my dayes Antipas was a faythfull witnes of myne which was slayne amonge you where sathan dwelleth.
तव क्रिया मम गोचराः, यत्र शयतानस्य सिंहासनं तत्रैव त्वं वससि तदपि जानामि। त्वं मम नाम धारयसि मद्भक्तेरस्वीकारस्त्वया न कृतो मम विश्वास्यसाक्षिण आन्तिपाः समये. अपि न कृतः। स तु युष्मन्मध्ये. अघानि यतः शयतानस्तत्रैव निवसति।
14 But I have a fewe thynges agaynst the: yt thou hast there they that mayntayne the doctryne of Balam which taught in balake to put occasion of syn before the chylderne of Israhell that they shulde eate of meate dedicat vnto ydoles and to commyt fornicacion.
तथापि तव विरुद्धं मम कि न्चिद् वक्तव्यं यतो देवप्रसादादनाय परदारगमनाय चेस्रायेलः सन्तानानां सम्मुख उन्माथं स्थापयितुं बालाक् येनाशिक्ष्यत तस्य बिलियमः शिक्षावलम्बिनस्तव केचित् जनास्तत्र सन्ति।
15 Even so hast thou them that mayntayne the doctryne of the Nicolaytans which thynge I hate.
तथा नीकलायतीयानां शिक्षावलम्बिनस्तव केचित् जना अपि सन्ति तदेवाहम् ऋतीये।
16 But be converted or elles I will come vnto the shortly and will fyght agaynste the with thes wearde of my mouth
अतो हेतोस्त्वं मनः परिवर्त्तय न चेदहं त्वरया तव समीपमुपस्थाय मद्वक्तस्थख ण्गेन तैः सह योत्स्यामि।
17 Lett him that hath eares heare what the sprete sayth vnto the congregacios: To him that overcommeth will I geve to eate manna that is hyd and will geve him a whyte stone and in the stone a newe name wrytten which no ma knoweth savinge he that receaveth it.
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहं गुप्तमान्नां भोक्तुं दास्यामि शुभ्रप्रस्तरमपि तस्मै दास्यामि तत्र प्रस्तरे नूतनं नाम लिखितं तच्च ग्रहीतारं विना नान्येन केनाप्यवगम्यते।
18 And vnto the messenger of the congregacion of Theatira write: This sayth the sonne of god which hath his eyes lyke vnto a flame of fyre whose fete are like brasse:
अपरं थुयातीरास्थसमिते र्दूतं प्रतीदं लिख। यस्य लोचने वह्निशिखासदृशे चरणौ च सुपित्तलस ण्काशौ स ईश्वरपुत्रो भाषते,
19 I knowe thy workes and thy love service and fayth and thy paciece and thy dedes which are mo at the last then at the fyrste.
तव क्रियाः प्रेम विश्वासः परिचर्य्या सहिष्णुता च मम गोचराः, तव प्रथमक्रियाभ्यः शेषक्रियाः श्रेष्ठास्तदपि जानामि।
20 Notwitstondinge I have a feawe thynges agaynst the that thou sofferest that woman Iesabell which called her sylfe a prophetes to teache and to deceave my servauntes to make them commyt fornicacion and to eate meates offered vppe vnto ydoles.
तथापि तव विरुद्धं मया कि न्चिद् वक्तव्यं यतो या ईषेबल्नामिका योषित् स्वां भविष्यद्वादिनीं मन्यते वेश्यागमनाय देवप्रसादाशनाय च मम दासान् शिक्षयति भ्रामयति च सा त्वया न निवार्य्यते।
21 And I gave her space to repent of her fornicacion and she repented not.
अहं मनःपरिवर्त्तनाय तस्यै समयं दत्तवान् किन्तु सा स्वीयवेश्याक्रियातो मनःपरिवर्त्तयितुं नाभिलषति।
22 Beholde I will caste her into a beed and them yt commyt fornicacion wt her into gret adversite excepte they tourne fro their deades.
पश्याहं तां शय्यायां निक्षेप्स्यामि, ये तया सार्द्धं व्यभिचारं कुर्व्वन्ति ते यदि स्वक्रियाभ्यो मनांसि न परावर्त्तयन्ति तर्हि तानपि महाक्लेशे निक्षेप्स्यामि
23 And I will kyll her children with deeth. And all the congregacions shall knowe that I am he which searcheth ye reynes and hertes. And I will geve vnto evere one of you accordynge vnto youre workes.
तस्याः सन्तानांश्च मृत्युना हनिष्यामि। तेनाहम् अन्तःकरणानां मनसा न्चानुसन्धानकारी युष्माकमेकैकस्मै च स्वक्रियाणां फलं मया दातव्यमिति सर्व्वाः समितयो j नास्यन्ति।
24 Vnto you I saye and vnto other of them of Thiatyra as many as have not this lerninge and which have not knowen the depnes of Satha (as they saye) I will put apo you none other burthe
अपरम् अवशिष्टान् थुयातीरस्थलोकान् अर्थतो यावन्तस्तां शिक्षां न धारयन्ति ये च कैश्चित् शयतानस्य गम्भीरार्था उच्यन्ते तान् ये नावगतवन्तस्तानहं वदामि युष्मासु कमप्यपरं भारं नारोपयिष्यामि;
25 but yt which ye have alreddy. Holde fast tyll I come
किन्तु यद् युष्माकं विद्यते तत् ममागमनं यावद् धारयत।
26 and whosoever overcometh and kepeth my workes vnto the ende to hym will I geve power over nacios
यो जनो जयति शेषपर्य्यन्तं मम क्रियाः पालयति च तस्मा अहम् अन्यजातीयानाम् आधिपत्यं दास्यामि;
27 and he shall rule them with a rodde of yron: and as the vessels of a potter shall he breake them to shevers. Eve as I receaved of my father
पितृतो मया यद्वत् कर्तृत्वं लब्धं तद्वत् सो. अपि लौहदण्डेन तान् चारयिष्यति तेन मृद्भाजनानीव ते चूर्णा भविष्यन्ति।
28 eue so will I geve him ye mornynge starre.
अपरम् अहं तस्मै प्रभातीयताराम् अपि दास्यामि।
29 Let him yt hath eares heare what the sprete sayth to the congregacions.
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु।

< Revelation 2 >