< Revelation 3 >

1 And wryte vnto the messenger of the congregacion of Sardis: this sayth he that hath the sprete of god and the vii. starres. I knowe thy workes thou haste a name that thou lvyest and thou art deed
अपरं सार्द्दिस्थसमिते र्दूतं प्रतीदं लिख, यो जन ईश्वरस्य सप्तात्मनः सप्त ताराश्च धारयति स एव भाषते, तव क्रिया मम गोचराः, त्वं जीवदाख्यो. असि तथापि मृतो. असि तदपि जानामि।
2 Be awake and strength the thynges which remayne that are redy to dye. For I have not founde thy workes perfaycte before god.
प्रबुद्धो भव, अवशिष्टं यद्यत् मृतकल्पं तदपि सबलीकुरु यत ईश्वरस्य साक्षात् तव कर्म्माणि न सिद्धानीति प्रमाणं मया प्राप्तं।
3 Remember therfore how thou hast receaved and hearde and hold faste and repet. Yf thou shalt not watche I will come on ye as a thefe and thou shalt not knowe what houre I wyll come apon the
अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि कि न्च कस्मिन् दण्डे उपस्थास्यामि तन्न j नास्यसि।
4 Thou haste a feawe names in Sardis which have not defyled their garmentes: and they shall walke with me in whyte for they are worthy
तथापि यैः स्ववासांसि न कल ण्कितानि तादृशाः कतिपयलोकाः सार्द्दिनगरे. अपि तव विद्यन्ते ते शुभ्रपरिच्छदै र्मम स ण्गे गमनागमने करिष्यन्ति यतस्ते योग्याः।
5 He that overcometh shalbe clothed in whyte araye and I will not put out his name out of the boke of lyfe and I will confesse his name before my father and before his angelles.
यो जनो जयति स शुभ्रपरिच्छदं परिधापयिष्यन्ते, अह न्च जीवनग्रन्थात् तस्य नाम नान्तर्धापयिष्यामि किन्तु मत्पितुः साक्षात् तस्य दूतानां साक्षाच्च तस्य नाम स्वीकरिष्यामि।
6 Let him that hath eares heare what the sprete sayth vnto the congregacions.
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु।
7 And wryte vnto ye tydinges bringer of ye cogregacio of Philadelphia: this sayth he yt is holy and true which hath ye keye of Dauid: which openyth and noma shutteth and shutteth and no ma openeth.
अपर न्च फिलादिल्फियास्थसमिते र्दूतं प्रतीदं लिख, यः पवित्रः सत्यमयश्चास्ति दायूदः कु न्जिकां धारयति च येन मोचिते. अपरः को. अपि न रुणद्धि रुद्धे चापरः को. अपि न मोचयति स एव भाषते।
8 I knowe thy workes. Beholde I have set before the an open doore and no man can shut it for thou haste a lyttell strengthe and haste kept my sayinges: and haste not denyed my name.
तव क्रिया मम गोचराः पश्य तव समीपे. अहं मुक्तं द्वारं स्थापितवान् तत् केनापि रोद्धुं न शक्यते यतस्तवाल्पं बलमास्ते तथापि त्वं मम वाक्यं पालितवान् मम नाम्नो. अस्वीकारं न कृतवांश्च।
9 Beholde I make them of the congregacion of Sathan which call them selves Iewes and are not but do lye: Beholde: I will make them that they shall come and worshippe before thy fete: and shall knowe that I love the.
पश्य यिहूदीया न सन्तो ये मृषावादिनः स्वान् यिहूदीयान् वदन्ति तेषां शयतानसमाजीयानां कांश्चिद् अहम् आनेष्यामि पश्य ते मदाज् नात आगत्य तव चरणयोः प्रणंस्यन्ति त्व न्च मम प्रियो. असीति j नास्यन्ति।
10 Because thou hast kept ye wordes of my paciece therfore I will kepe ye fro the houre of teptacion which will come upo all ye worlde to tempte them yt dwell vpo the erth.
त्वं मम सहिष्णुतासूचकं वाक्यं रक्षितवानसि तत्कारणात् पृथिवीनिवासिनां परीक्षार्थं कृत्स्नं जगद् येनागामिपरीक्षादिनेनाक्रमिष्यते तस्माद् अहमपि त्वां रक्षिष्यामि।
11 Beholde I come shortly. Holde that which thou haste that no man take awaye thy croune
पश्य मया शीघ्रम् आगन्तव्यं तव यदस्ति तत् धारय को. अपि तव किरीटं नापहरतु।
12 Him that overcometh will I make a pyllar in the temple of my God and he shall goo no more oute. And I will wryt vpo him the name of my God and the name of ye cite of my god newe Ierusale which cometh doune oute of heve fro my God and I will wryte vpon him my newe name.
यो जनो जयति तमहं मदीयेश्वरस्य मन्दिरे स्तम्भं कृत्वा स्थापयिस्यामि स पुन र्न निर्गमिष्यति। अपर न्च तस्मिन् मदीयेश्वरस्य नाम मदीयेश्वरस्य पुर्य्या अपि नाम अर्थतो या नवीना यिरूशानम् पुरी स्वर्गात् मदीयेश्वरस्य समीपाद् अवरोक्ष्यति तस्या नाम ममापि नूतनं नाम लेखिष्यामि।
13 Let him that hath eares heare what the sprete sayth vnto the congregacions.
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु।
14 And vnto the messenger of ye congregacio which is in Laodicia wryte: This sayth (ame) the faythfull and true witnes ye begynninge of the creatures of God.
अपर न्च लायदिकेयास्थसमिते र्दूतं प्रतीदं लिख, य आमेन् अर्थतो विश्वास्यः सत्यमयश्च साक्षी, ईश्वरस्य सृष्टेरादिश्चास्ति स एव भाषते।
15 I knowe thy workes yt thou arte nether colde nor hot: I wolde thou were colde or hotte.
तव क्रिया मम गोचराः त्वं शीतो नासि तप्तो. अपि नासीति जानामि।
16 So then because thou arte bitwene bothe and nether colde ner hot I will spew ye oute of my mouth:
तव शीतत्वं तप्तत्वं वा वरं भवेत्, शीतो न भूत्वा तप्तो. अपि न भूत्वा त्वमेवम्भूतः कदूष्णो. असि तत्कारणाद् अहं स्वमुखात् त्वाम् उद्वमिष्यामि।
17 because thou sayst thou arte riche and incresyd wt goodes and haste nede of nothynge and knowest not howe thou arte wretched and miserable poore blinde and nakyd.
अहं धनी समृद्धश्चास्मि मम कस्याप्यभावो न भवतीति त्वं वदसि किन्तु त्वमेव दुःखार्त्तो दुर्गतो दरिद्रो. अन्धो नग्नश्चासि तत् त्वया नावगम्यते।
18 I counsell the to bye of me golde tryed in the fyre that thou mayste be riche and whyte raymet yt thou mayste be clothed yt thy fylthy nakednes do not apere: and anoynt thyne eyes with eye salve yt thou mayste se.
त्वं यद् धनी भवेस्तदर्थं मत्तो वह्नौ तापितं सुवर्णं क्रीणीहि नग्नत्वात् तव लज्जा यन्न प्रकाशेत तदर्थं परिधानाय मत्तः शुभ्रवासांसि क्रीणीहि यच्च तव दृष्टिः प्रसन्ना भवेत् तदर्थं चक्षुर्लेपनाया न्जनं मत्तः क्रीणीहीति मम मन्त्रणा।
19 As many as I love I rebuke and chasten. Be fervent therfore and repet.
येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।
20 Beholde I stode at the doore and knocke. Yf eny man heare my voyce and opon the dore I will come in vnto him and will suppe with him and he with me.
पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो. अपि मया सार्द्धं भोक्ष्यते।
21 To him that overcommeth will I graunte to sytt with me in my seate evyn as I overcam and have sytten with my father in his seate.
अपरमहं यथा जितवान् मम पित्रा च सह तस्य सिंहासन उपविष्टश्चास्मि, तथा यो जनो जयति तमहं मया सार्द्धं मत्सिंहासन उपवेशयिष्यामि।
22 Lett him yt hath eares heare what the sprete sayth vnto the congregacions.
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानम् आत्मनः कथां शृणोतु।

< Revelation 3 >