< Matthew 22 >

1 And Iesus answered and spake vnto them agayne in similitudes sayinge.
अनन्तरं यीशुः पुनरपि दृष्टान्तेन तान् अवादीत्,
2 The kingdome of heve is lyke vnto a certayne kynge which maryed his sonne
स्वर्गीयराज्यम् एतादृशस्य नृपतेः समं, यो निज पुत्रं विवाहयन् सर्व्वान् निमन्त्रितान् आनेतुं दासेयान् प्रहितवान्,
3 and sent forth his servantes to call them that were byd to the weddinge and they wolde not come.
किन्तु ते समागन्तुं नेष्टवन्तः।
4 Ageyne he sent forth other servauntes sayinge: Tell them which are bydden: beholde I have prepared my dynner myne oxen and my fatlinges are kylled and all thinges are redy come vnto the mariage.
ततो राजा पुनरपि दासानन्यान् इत्युक्त्वा प्रेषयामास, निमन्त्रितान् वदत, पश्यत, मम भेज्यमासादितमास्ते, निजव्टषादिपुष्टजन्तून् मारयित्वा सर्व्वं खाद्यद्रव्यमासादितवान्, यूयं विवाहमागच्छत।
5 But they made light of it and went their wayes: one to his ferme place another about his marchaundise
तथपि ते तुच्छीकृत्य केचित् निजक्षेत्रं केचिद् वाणिज्यं प्रति स्वस्वमार्गेण चलितवन्तः।
6 the remnaunt toke his seruantes and intreated them vngodly and slewe them.
अन्ये लोकास्तस्य दासेयान् धृत्वा दौरात्म्यं व्यवहृत्य तानवधिषुः।
7 When the kinge hearde that he was wroth and send forth his warryers and distroyed those murtherers and brent vp their cyte.
अनन्तरं स नृपतिस्तां वार्त्तां श्रुत्वा क्रुध्यन् सैन्यानि प्रहित्य तान् घातकान् हत्वा तेषां नगरं दाहयामास।
8 Then sayde he to his servauutes: the weddinge was prepared. But they which were bydden were not worthy.
ततः स निजदासेयान् बभाषे, विवाहीयं भोज्यमासादितमास्ते, किन्तु निमन्त्रिता जना अयोग्याः।
9 Go ye therfore out into ye hyewayes and as many as ye finde byd them to the mariage.
तस्माद् यूयं राजमार्गं गत्वा यावतो मनुजान् पश्यत, तावतएव विवाहीयभोज्याय निमन्त्रयत।
10 The seruauntes wet out into the hiewayes and gaddered to gedder as many as they coulde fynde both good and bad and ye weddinge was furnysshed with gestes.
तदा ते दासेया राजमार्गं गत्वा भद्रान् अभद्रान् वा यावतो जनान् ददृशुः, तावतएव संगृह्यानयन्; ततो. अभ्यागतमनुजै र्विवाहगृहम् अपूर्य्यत।
11 Then the kynge came in to viset the gestes and spyed there a ma which had not on a weddinge garment
तदानीं स राजा सर्व्वानभ्यागतान् द्रष्टुम् अभ्यन्तरमागतवान्; तदा तत्र विवाहीयवसनहीनमेकं जनं वीक्ष्य तं जगाद्,
12 and sayde vnto him: frende how fortuned it that thou camest in hither and hast not on a weddyng garment? And he was eve spechlesse.
हे मित्र, त्वं विवाहीयवसनं विना कथमत्र प्रविष्टवान्? तेन स निरुत्तरो बभूव।
13 Then sayde the kynge to his ministers: take and bynde hym hand and fote and caste hym into vtter darcknes there shalbe wepinge and gnasshinge of teth.
तदा राजा निजानुचरान् अवदत्, एतस्य करचरणान् बद्धा यत्र रोदनं दन्तैर्दन्तघर्षण न्च भवति, तत्र वहिर्भूततमिस्रे तं निक्षिपत।
14 For many are called and feawe be chosen.
इत्थं बहव आहूता अल्पे मनोभिमताः।
15 Then wet the Pharises and toke counsell how they might tagle him in his wordes.
अनन्तरं फिरूशिनः प्रगत्य यथा संलापेन तम् उन्माथे पातयेयुस्तथा मन्त्रयित्वा
16 And they sent vnto him their disciples with Herodes servauntes sayinge: Master we knowe yt thou are true and teachest the waye of god trulie nether carest for eny man for thou consydrest not menes estate.
हेरोदीयमनुजैः साकं निजशिष्यगणेन तं प्रति कथयामासुः, हे गुरो, भवान् सत्यः सत्यमीश्वरीयमार्गमुपदिशति, कमपि मानुषं नानुरुध्यते, कमपि नापेक्षते च, तद् वयं जानीमः।
17 Tell vs therfore: how thynkest thou? Is it lawfull to geve tribute vnto Cesar or not?
अतः कैसरभूपाय करो. अस्माकं दातव्यो न वा? अत्र भवता किं बुध्यते? तद् अस्मान् वदतु।
18 Iesus perceaved their wikednes and sayde: Why tempte ye me ye ypocrites?
ततो यीशुस्तेषां खलतां विज् नाय कथितवान्, रे कपटिनः युयं कुतो मां परिक्षध्वे?
19 Let me se ye tribute money. And they toke hym a peny.
तत्करदानस्य मुद्रां मां दर्शयत। तदानीं तैस्तस्य समीपं मुद्राचतुर्थभाग आनीते
20 And he sayde vnto them: whose is this ymage and superscripcion?
स तान् पप्रच्छ, अत्र कस्येयं मूर्त्ति र्नाम चास्ते? ते जगदुः, कैसरभूपस्य।
21 They sayde vnto him: Cesars. Then sayde he vnto them. Geve therfore to Cesar that which is Cesars: and geve vnto god that which is goddes.
ततः स उक्तवान, कैसरस्य यत् तत् कैसराय दत्त, ईश्वरस्य यत् तद् ईश्वराय दत्त।
22 When they hearde that they marveled and lefte hym and went there waye.
इति वाक्यं निशम्य ते विस्मयं विज् नाय तं विहाय चलितवन्तः।
23 The same daye the Saduces came to him (which saye that there is no resurrcecion) and axed him
तस्मिन्नहनि सिदूकिनो. अर्थात् श्मशानात् नोत्थास्यन्तीति वाक्यं ये वदन्ति, ते यीशेरन्तिकम् आगत्य पप्रच्छुः,
24 sayinge: Master Moses bade yf a man dye havinge no chyldre that the brother mary his wyfe and reyse vp seed vnto his brother.
हे गुरो, कश्चिन्मनुजश्चेत् निःसन्तानः सन् प्राणान् त्यजति, तर्हि तस्य भ्राता तस्य जायां व्युह्य भ्रातुः सन्तानम् उत्पादयिष्यतीति मूसा आदिष्टवान्।
25 Ther were wt vs seven brethre and the fyrste maried and deceased wt oute yssue and lefte his wyfe vnto his brother.
किन्त्वस्माकमत्र के. अपि जनाः सप्तसहोदरा आसन्, तेषां ज्येष्ठ एकां कन्यां व्यवहात्, अपरं प्राणत्यागकाले स्वयं निःसन्तानः सन् तां स्त्रियं स्वभ्रातरि समर्पितवान्,
26 Lykewise the seconde and ye thryd vnto the sevethe.
ततो द्वितीयादिसप्तमान्ताश्च तथैव चक्रुः।
27 Laste of all the woman dyed also.
शेषे सापी नारी ममार।
28 Now in the resurreccion whose wyfe shall she be of the seven? For all had her.
मृतानाम् उत्थानसमये तेषां सप्तानां मध्ये सा नारी कस्य भार्य्या भविष्यति? यस्मात् सर्व्वएव तां व्यवहन्।
29 Iesus answered and sayde vnto the: ye are deceaved and vnderstonde not the scriptures nor yet the power of God.
ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् ईश्वरीयां शक्ति न्च न विज् नाय भ्रान्तिमन्तः।
30 For in the resurreccion they nether mary nor are maryed: but are as the angels of God in heven.
उत्थानप्राप्ता लोका न विवहन्ति, न च वाचा दीयन्ते, किन्त्वीश्वरस्य स्वर्गस्थदूतानां सदृशा भवन्ति।
31 As touchynge the resurreccion of the deed: have ye not redde what is sayde vnto you of God which sayeth:
अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,
32 I am Abrahams God and Ysaacks God and the God of Iacob? God is not the God of the deed: but of the lyvinge.
"अहमिब्राहीम ईश्वर इशाक ईश्वरो याकूब ईश्वर" इति किं युष्माभि र्नापाठि? किन्त्वीश्वरो जीवताम् ईश्वर: , स मृतानामीश्वरो नहि।
33 And when the people hearde that they were astonyed at his doctrine.
इति श्रुत्वा सर्व्वे लोकास्तस्योपदेशाद् विस्मयं गताः।
34 When the Pharises had hearde how yt he had put the Saduces to silence they drewe to gedder
अनन्तरं सिदूकिनाम् निरुत्तरत्ववार्तां निशम्य फिरूशिन एकत्र मिलितवन्तः,
35 and one of them which was a doctoure of lawe axed a question teptinge h m and sayinge:
तेषामेको व्यवस्थापको यीशुं परीक्षितुं पपच्छ,
36 Master which is ye chefe comaundment in the lawe?
हे गुरो व्यवस्थाशास्त्रमध्ये काज् ना श्रेष्ठा?
37 Iesus sayde vnto him: love the Lorde thy God wt all thine herte with all thy soule and with all thy mynde.
ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,
38 This is the fyrst and the chefe comaundement.
एषा प्रथममहाज् ना। तस्याः सदृशी द्वितीयाज् नैषा,
39 And ther is another lyke vnto this. Love thyne neghbour as thy selfe.
तव समीपवासिनि स्वात्मनीव प्रेम कुरु।
40 In these two commaundemetes hange all the lawe and the Prophetes.
अनयो र्द्वयोराज् नयोः कृत्स्नव्यवस्थाया भविष्यद्वक्तृग्रन्थस्य च भारस्तिष्ठति।
41 Whyll the Pharises were gaddered togeder Iesus axed
अनन्तरं फिरूशिनाम् एकत्र स्थितिकाले यीशुस्तान् पप्रच्छ,
42 the sayinge: what thinke ye of Christ? Whose sonne is he? They sayde vnto him: the sonne of David.
ख्रीष्टमधि युष्माकं कीदृग्बोधो जायते? स कस्य सन्तानः? ततस्ते प्रत्यवदन्, दायूदः सन्तानः।
43 He sayde vnto the: how then doeth David in spirite call him Lorde sayinge?
तदा स उक्तवान्, तर्हि दायूद् कथम् आत्माधिष्ठानेन तं प्रभुं वदति?
44 The Lorde sayde to my Lorde syt on my right honde: tyll I make thyne enemyes thy fote stole.
यथा मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तवारीन् पादपीठं ते यावन्नहि करोम्यहं। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश। अतो यदि दायूद् तं प्रभुं वदति, र्तिह स कथं तस्य सन्तानो भवति?
45 Yf David call him Lorde: how is he then his sonne?
तदानीं तेषां कोपि तद्वाक्यस्य किमप्युत्तरं दातुं नाशक्नोत्;
46 And none coulde answere him ageyne one worde: nether dueste eny from that daye forth axe him eny moo questions.
तद्दिनमारभ्य तं किमपि वाक्यं प्रष्टुं कस्यापि साहसो नाभवत्।

< Matthew 22 >