< John 8 >

1 And Iesus went vnto mounte Olivete
प्रत्यूषे यीशुः पनर्मन्दिरम् आगच्छत्
2 and erly in ye mornynge came agayne into ye temple and all the people came vnto him and he sate doune and taught them.
ततः सर्व्वेषु लोकेषु तस्य समीप आगतेषु स उपविश्य तान् उपदेष्टुम् आरभत।
3 And the scribes and ye pharises brought vnto him a woman taken in advoutry and set hyr in the myddes
तदा अध्यापकाः फिरूशिन न्च व्यभिचारकर्म्मणि धृतं स्त्रियमेकाम् आनिय सर्व्वेषां मध्ये स्थापयित्वा व्याहरन्
4 and sayde vnto him: Master this woman was taken in advoutry even as the dede was a doyng.
हे गुरो योषितम् इमां व्यभिचारकर्म्म कुर्व्वाणां लोका धृतवन्तः।
5 Moses in the lawe comaunded vs yt suche shuld be stoned. What sayest thou therfore?
एतादृशलोकाः पाषाणाघातेन हन्तव्या इति विधिर्मूसाव्यवस्थाग्रन्थे लिखितोस्ति किन्तु भवान् किमादिशति?
6 And this they sayde to tempt him: that they myght have wherof to accuse him. Iesus stouped doune and with his fynger wrote on the grounde.
ते तमपवदितुं परीक्षाभिप्रायेण वाक्यमिदम् अपृच्छन् किन्तु स प्रह्वीभूय भूमाव ण्गल्या लेखितुम् आरभत।
7 And whyll they continued axynge him he lyfte him selfe vp and sayde vnto them: let him yt is amoge you wt out synne cast the fyrst stone at her.
ततस्तैः पुनः पुनः पृष्ट उत्थाय कथितवान् युष्माकं मध्ये यो जनो निरपराधी सएव प्रथमम् एनां पाषाणेनाहन्तु।
8 And agayne he stouped doune and wrote on ye grounde.
पश्चात् स पुनश्च प्रह्वीभूय भूमौ लेखितुम् आरभत।
9 And assone as they hearde that they went out one by one the eldest fyrst. And Iesus was lefte a lone and the woman stondynge in ye myddes.
तां कथं श्रुत्वा ते स्वस्वमनसि प्रबोधं प्राप्य ज्येष्ठानुक्रमं एकैकशः सर्व्वे बहिरगच्छन् ततो यीशुरेकाकी तयक्त्तोभवत् मध्यस्थाने दण्डायमाना सा योषा च स्थिता।
10 When Iesus had lyfte vp him selfe agayne and sawe no man but the woman he sayde vnto hyr. Woman where are those thyne accusars? Hath no man condempned the?
तत्पश्चाद् यीशुरुत्थाय तां वनितां विना कमप्यपरं न विलोक्य पृष्टवान् हे वामे तवापवादकाः कुत्र? कोपि त्वां किं न दण्डयति?
11 She sayde: No man Lorde. And Iesus sayde: Nether do I condempne the. Goo and synne no moare.
सावदत् हे महेच्छ कोपि न तदा यीशुरवोचत् नाहमपि दण्डयामि याहि पुनः पापं माकार्षीः।
12 Then spake Iesus agayne vnto them sayinge: I am the light of the worlde. He that foloweth me shall not walke in darcknes: but shall have the light of lyfe.
ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।
13 The pharises sayde vnto him: thou bearest recorde of thy sylfe thy recorde is not true.
ततः फिरूशिनो. अवादिषुस्त्वं स्वार्थे स्वयं साक्ष्यं ददासि तस्मात् तव साक्ष्यं ग्राह्यं न भवति।
14 Iesus answered and sayde vnto them: Though I beare recorde of my selfe yet my recorde is true: for I knowe whece I came and whyther I goo. But ye cannot tell whece I come and whyther I goo.
तदा यीशुः प्रत्युदितवान् यद्यपि स्वार्थे. अहं स्वयं साक्ष्यं ददामि तथापि मत् साक्ष्यं ग्राह्यं यस्माद् अहं कुत आगतोस्मि क्व यामि च तदहं जानामि किन्तु कुत आगतोस्मि कुत्र गच्छामि च तद् यूयं न जानीथ।
15 Ye iudge after ye flesshe. I iudge no man
यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि।
16 though I iudge yet is my iudgmet true. For I am not alone: but I and the father that sent me.
किन्तु यदि विचारयामि तर्हि मम विचारो ग्रहीतव्यो यतोहम् एकाकी नास्मि प्रेरयिता पिता मया सह विद्यते।
17 It is also written in youre lawe that the testimony of two men is true.
द्वयो र्जनयोः साक्ष्यं ग्रहणीयं भवतीति युष्माकं व्यवस्थाग्रन्थे लिखितमस्ति।
18 I am one yt beare witnes of my selfe and the father that sent me beareth witnes of me.
अहं स्वार्थे स्वयं साक्षित्वं ददामि यश्च मम तातो मां प्रेरितवान् सोपि मदर्थे साक्ष्यं ददाति।
19 Then sayde they vnto him: where is thy father? Iesus answered: ye nether knowe me nor yet my father. Yf ye had knowen me ye shuld have knowen my father also.
तदा ते. अपृच्छन् तव तातः कुत्र? ततो यीशुः प्रत्यवादीद् यूयं मां न जानीथ मत्पितर न्च न जानीथ यदि माम् अक्षास्यत तर्हि मम तातमप्यक्षास्यत।
20 These wordes spake Iesus in the tresury as he taught in the temple and no man layde hondes on him for his tyme was not yet come.
यीशु र्मन्दिर उपदिश्य भण्डागारे कथा एता अकथयत् तथापि तं प्रति कोपि करं नोदतोलयत्।
21 Then sayde Iesus agayne vnto them. I goo my waye and ye shall seke me and shall dye in youre synnes. Whyther I goo thyther can ye not come.
ततः परं यीशुः पुनरुदितवान् अधुनाहं गच्छामि यूयं मां गवेषयिष्यथ किन्तु निजैः पापै र्मरिष्यथ यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ।
22 Then sayde the Iewes: will he kyll him selfe because he sayth: whyther I goo thyther can ye not come?
तदा यिहूदीयाः प्रावोचन् किमयम् आत्मघातं करिष्यति? यतो यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ इति वाक्यं ब्रवीति।
23 And he sayde vnto the: ye are fro beneth I am from above. Ye are of this worlde I am not of this worlde.
ततो यीशुस्तेभ्यः कथितवान् यूयम् अधःस्थानीया लोका अहम् ऊर्द्व्वस्थानीयः यूयम् एतज्जगत्सम्बन्धीया अहम् एतज्जगत्सम्बन्धीयो न।
24 I sayde therfore vnto you that ye shall dye in youre synnes. For except ye beleve that I am he ye shall dye in youre synnes.
तस्मात् कथितवान् यूयं निजैः पापै र्मरिष्यथ यतोहं स पुमान् इति यदि न विश्वसिथ तर्हि निजैः पापै र्मरिष्यथ।
25 Then sayde they vnto him who arte thou? And Iesus sayde vnto them: Even ye very same thinge yt I saye vnto you.
तदा ते. अपृच्छन् कस्त्वं? ततो यीशुः कथितवान् युष्माकं सन्निधौ यस्य प्रस्तावम् आ प्रथमात् करोमि सएव पुरुषोहं।
26 I have many thinges to saye and to iudge of you. But he yt sent me is true. And I speake in ye worlde those thinges which I have hearde of him.
युष्मासु मया बहुवाक्यं वक्त्तव्यं विचारयितव्य न्च किन्तु मत्प्रेरयिता सत्यवादी तस्य समीपे यदहं श्रुतवान् तदेव जगते कथयामि।
27 They understode not that he spake of his father.
किन्तु स जनके वाक्यमिदं प्रोक्त्तवान् इति ते नाबुध्यन्त।
28 Then sayde Iesus vnto them: when ye have lyft vp an hye the sonne of man then shall ye knowe that I am he and that I do nothinge of my selfe: but as my father hath taught me even so I speake:
ततो यीशुरकथयद् यदा मनुष्यपुत्रम् ऊर्द्व्व उत्थापयिष्यथ तदाहं स पुमान् केवलः स्वयं किमपि कर्म्म न करोमि किन्तु तातो यथा शिक्षयति तदनुसारेण वाक्यमिदं वदामीति च यूयं j नातुं शक्ष्यथ।
29 and he that sent me is with me. The father hath not lefte me alone for I do alwayes those thinges that please him.
मत्प्रेरयिता पिता माम् एकाकिनं न त्यजति स मया सार्द्धं तिष्ठति यतोहं तदभिमतं कर्म्म सदा करोमि।
30 As he spake these wordes many beleved on him.
तदा तस्यैतानि वाक्यानि श्रुत्वा बहुवस्तास्मिन् व्यश्वसन्।
31 Then sayde Iesus to those Iewes which beleved on him. If ye cotinue in my wordes then are ye my very disciples
ये यिहूदीया व्यश्वसन् यीशुस्तेभ्यो. अकथयत्
32 and shall knowe the trueth: and the trueth shall make you free.
मम वाक्ये यदि यूयम् आस्थां कुरुथ तर्हि मम शिष्या भूत्वा सत्यत्वं j नास्यथ ततः सत्यतया युष्माकं मोक्षो भविष्यति।
33 They answered him: We be Abrahams seede and were never bonde to eny man: why sayest thou then ye shalbe made fre.
तदा ते प्रत्यवादिषुः वयम् इब्राहीमो वंशः कदापि कस्यापि दासा न जातास्तर्हि युष्माकं मुक्त्ति र्भविष्यतीति वाक्यं कथं ब्रवीषि?
34 Iesus answered them: verely verely I saye vnto you that whosoever committeth synne is the servaunt of synne.
तदा यीशुः प्रत्यवदद् युष्मानहं यथार्थतरं वदामि यः पापं करोति स पापस्य दासः।
35 And the servaunt abydeth not in the housse for ever: But ye sonne abydeth ever. (aiōn g165)
दासश्च निरन्तरं निवेशने न तिष्ठति किन्तु पुत्रो निरन्तरं तिष्ठति। (aiōn g165)
36 If the sonne therfore shall make you fre then are ye fre in dede.
अतः पुत्रो यदि युष्मान् मोचयति तर्हि नितान्तमेव मुक्त्ता भविष्यथ।
37 I knowe that ye are Abrahams seed: But ye seke meanes to kyll me because my sayinges have no place in you.
युयम् इब्राहीमो वंश इत्यहं जानामि किन्तु मम कथा युष्माकम् अन्तःकरणेषु स्थानं न प्राप्नुवन्ति तस्माद्धेतो र्मां हन्तुम् ईहध्वे।
38 I speake that I have sene with my father: and ye do that which ye have sene with youre father.
अहं स्वपितुः समीपे यदपश्यं तदेव कथयामि तथा यूयमपि स्वपितुः समीपे यदपश्यत तदेव कुरुध्वे।
39 They answered and sayde vnto him: Abraham is oure father. Iesus sayde vnto them. If ye were Abrahams chyldren ye wolde do the dedes of Abraham.
तदा ते प्रत्यवोचन् इब्राहीम् अस्माकं पिता ततो यीशुरकथयद् यदि यूयम् इब्राहीमः सन्ताना अभविष्यत तर्हि इब्राहीम आचारणवद् आचरिष्यत।
40 But now ye goo about io kyll me a man that have tolde you the truthe which I have herde of god: this dyd not Abraham.
ईश्वरस्य मुखात् सत्यं वाक्यं श्रुत्वा युष्मान् j नापयामि योहं तं मां हन्तुं चेष्टध्वे इब्राहीम् एतादृशं कर्म्म न चकार।
41 Ye do the dedes of youre father. Then sayde they vnto him: we were not borne of fornicacion. We have one father which is God.
यूयं स्वस्वपितुः कर्म्माणि कुरुथ तदा तैरुक्त्तं न वयं जारजाता अस्माकम् एकएव पितास्ति स एवेश्वरः
42 Iesus sayde vnto them: yf God were youre father then wolde ye love me. For I proceaded forthe and come from God. Nether came I of my selfe but he sent me.
ततो यीशुना कथितम् ईश्वरो यदि युष्माकं तातोभविष्यत् तर्हि यूयं मयि प्रेमाकरिष्यत यतोहम् ईश्वरान्निर्गत्यागतोस्मि स्वतो नागतोहं स मां प्राहिणोत्।
43 Why do ye not knowe my speache? Even because ye cannot abyde the hearynge of my wordes.
यूयं मम वाक्यमिदं न बुध्यध्वे कुतः? यतो यूयं ममोपदेशं सोढुं न शक्नुथ।
44 Ye are of youre father the devyll and the lustes of youre father ye will folowe. He was a murtherer from the beginnynge and aboode not in the trueth because ther is no trueth in him. When he speaketh a lye then speaketh he of his awne. For he is a lyar and the father therof.
यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।
45 And because I tell you ye trueth therfore ye beleve me not.
अहं तथ्यवाक्यं वदामि कारणादस्माद् यूयं मां न प्रतीथ।
46 Which of you can rebuke me of synne? If I saye ye trueth why do not ye beleve me?
मयि पापमस्तीति प्रमाणं युष्माकं को दातुं शक्नोति? यद्यहं तथ्यवाक्यं वदामि तर्हि कुतो मां न प्रतिथ?
47 He that is of God heareth goddes wordes Ye therfore heare them not because ye are not of God.
यः कश्चन ईश्वरीयो लोकः स ईश्वरीयकथायां मनो निधत्ते यूयम् ईश्वरीयलोका न भवथ तन्निदानात् तत्र न मनांसि निधद्वे।
48 Then answered the Iewes and sayde vnto him: Saye we not well that thou arte a Samaritane and hast the devyll?
तदा यिहूदीयाः प्रत्यवादिषुः त्वमेकः शोमिरोणीयो भूतग्रस्तश्च वयं किमिदं भद्रं नावादिष्म?
49 Iesus answered: I have not the devyll: but I honour my father and ye have dishonoured me.
ततो यीशुः प्रत्यवादीत् नाहं भूतग्रस्तः किन्तु निजतातं सम्मन्ये तस्माद् यूयं माम् अपमन्यध्वे।
50 I seke not myne awne prayse: but ther is one that seketh and iudgeth.
अहं स्वसुख्यातिं न चेष्टे किन्तु चेष्टिता विचारयिता चापर एक आस्ते।
51 Verely verely I saye vnto you yf a man kepe my sayinges he shall never se deeth. (aiōn g165)
अहं युष्मभ्यम् अतीव यथार्थं कथयामि यो नरो मदीयं वाचं मन्यते स कदाचन निधनं न द्रक्ष्यति। (aiōn g165)
52 Then sayde the Iewes to him: Now knowe we that thou hast the devyll. Abraha is deed and also the Prophetes: and yet thou sayest yf a man kepe my sayinge he shall never tast of deeth. (aiōn g165)
यिहूदीयास्तमवदन् त्वं भूतग्रस्त इतीदानीम् अवैष्म। इब्राहीम् भविष्यद्वादिन न्च सर्व्वे मृताः किन्तु त्वं भाषसे यो नरो मम भारतीं गृह्लाति स जातु निधानास्वादं na lapsyate। (aiōn g165)
53 Arte thou greater then oure father Abraham which is deed? and the Prophetes are deed. Whome makest thou thy selfe?
तर्हि त्वं किम् अस्माकं पूर्व्वपुरुषाद् इब्राहीमोपि महान्? यस्मात् सोपि मृतः भविष्यद्वादिनोपि मृताः त्वं स्वं कं पुमांसं मनुषे?
54 Iesus answered: Yf I honoure my selfe myne honoure is nothinge worth. It is my father that honoureth me which ye saye is youre God
यीशुः प्रत्यवोचद् यद्यहं स्वं स्वयं सम्मन्ये तर्हि मम तत् सम्मननं किमपि न किन्तु मम तातो यं यूयं स्वीयम् ईश्वरं भाषध्वे सएव मां सम्मनुते।
55 and ye have not knowen him: but I knowe him. And yf I shuld saye I knowe him not I shuld be a lyar lyke vnto you. But I knowe him and kepe his sayinge.
यूयं तं नावगच्छथ किन्त्वहं तमवगच्छामि तं नावगच्छामीति वाक्यं यदि वदामि तर्हि यूयमिव मृषाभाषी भवामि किन्त्वहं तमवगच्छामि तदाक्षामपि गृह्लामि।
56 Youre father Abraham was glad to se my daye and he sawe it and reioysed.
युष्माकं पूर्व्वपुरुष इब्राहीम् मम समयं द्रष्टुम् अतीवावा न्छत् तन्निरीक्ष्यानन्दच्च।
57 Then sayde the Iewes vnto him: thou arte not yet. l. yere olde and hast thou sene Abraham?
तदा यिहूदीया अपृच्छन् तव वयः प न्चाशद्वत्सरा न त्वं किम् इब्राहीमम् अद्राक्षीः?
58 Iesus sayd vnto them: Verely verely I saye vnto you: yer Abraham was I am.
यीशुः प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि इब्राहीमो जन्मनः पूर्व्वकालमारभ्याहं विद्ये।
59 Then toke they vp stones to caste at him. But Iesus hid him selfe and went out of ye temple.
तदा ते पाषाणान् उत्तोल्य तमाहन्तुम् उदयच्छन् किन्तु यीशु र्गुप्तो मन्तिराद् बहिर्गत्य तेषां मध्येन प्रस्थितवान्।

< John 8 >