< John 5 >

1 After that ther was a feast of the Iewes and Iesus went vp to Ierusalem.
ततः परं यिहूदीयानाम् उत्सव उपस्थिते यीशु र्यिरूशालमं गतवान्।
2 And ther is at Ierusalem by ye slaughterhousse a pole called in ye Ebrue toge Bethseda havinge five porches
तस्मिन्नगरे मेषनाम्नो द्वारस्य समीपे इब्रीयभाषया बैथेस्दा नाम्ना पिष्करिणी प न्चघट्टयुक्तासीत्।
3 in which laye a greate multitude of sicke folke of blinde halt and wyddered waytinge for the movinge of the water.
तस्यास्तेषु घट्टेषु किलालकम्पनम् अपेक्ष्य अन्धख न्चशुष्का ण्गादयो बहवो रोगिणः पतन्तस्तिष्ठन्ति स्म।
4 For an angell wet doune at a certayne ceason into ye pole and troubled ye water. Whosoever then fyrst after the steringe of the water stepped in was made whoale of what soever disease he had.
यतो विशेषकाले तस्य सरसो वारि स्वर्गीयदूत एत्याकम्पयत् तत्कीलालकम्पनात् परं यः कश्चिद् रोगी प्रथमं पानीयमवारोहत् स एव तत्क्षणाद् रोगमुक्तो. अभवत्।
5 And a certayne ma was theare which had bene diseased. xxxviii. yeares
तदाष्टात्रिंशद्वर्षाणि यावद् रोगग्रस्त एकजनस्तस्मिन् स्थाने स्थितवान्।
6 When Iesus sawe him lye and knewe that he now longe tyme had bene diseased he sayde vnto him. Wilt thou be made whoale?
यीशुस्तं शयितं दृष्ट्वा बहुकालिकरोगीति j नात्वा व्याहृतवान् त्वं किं स्वस्थो बुभूषसि?
7 The sicke answered him: Syr I have no man whe the water is troubled to put me into the pole. But in the meane tyme whill I am about to come another steppeth doune before me.
ततो रोगी कथितवान् हे महेच्छ यदा कीलालं कम्पते तदा मां पुष्करिणीम् अवरोहयितुं मम कोपि नास्ति, तस्मान् मम गमनकाले कश्चिदन्यो. अग्रो गत्वा अवरोहति।
8 And Iesus sayde vnto him: ryse take vp thy beed and walke.
तदा यीशुरकथयद् उत्तिष्ठ, तव शय्यामुत्तोल्य गृहीत्वा याहि।
9 And immediatly the man was made whole and toke vp his beed and went. And the same daye was the Saboth daye
स तत्क्षणात् स्वस्थो भूत्वा शय्यामुत्तोल्यादाय गतवान् किन्तु तद्दिनं विश्रामवारः।
10 The Iewes therfore sayde vnto him that was made whole. It is ye Saboth daye it is not laufull for the to cary thy beed
तस्माद् यिहूदीयाः स्वस्थं नरं व्याहरन् अद्य विश्रामवारे शयनीयमादाय न यातव्यम्।
11 He answered them: he that made me whole sayde vnto me: take vp thy beed and get the hence.
ततः स प्रत्यवोचद् यो मां स्वस्थम् अकार्षीत् शयनीयम् उत्तोल्यादाय यातुं मां स एवादिशत्।
12 Then axed they him: what man is that which sayde vnto the take vp thy beed and walke.
तदा ते. अपृच्छन् शयनीयम् उत्तोल्यादाय यातुं य आज् नापयत् स कः?
13 And he yt was healed wist not who it was. For Iesus had gotte him selfe awaye be cause yt ther was preace of people in ye place.
किन्तु स क इति स्वस्थीभूतो नाजानाद् यतस्तस्मिन् स्थाने जनतासत्त्वाद् यीशुः स्थानान्तरम् आगमत्।
14 And after that Iesus founde him in the teple and sayd vnto him: beholde thou arte made whole synne no moore lest a worsse thinge happe vnto the.
ततः परं येशु र्मन्दिरे तं नरं साक्षात्प्राप्याकथयत् पश्येदानीम् अनामयो जातोसि यथाधिका दुर्दशा न घटते तद्धेतोः पापं कर्म्म पुनर्माकार्षीः।
15 The man departed and tolde ye Iewes that yt was Iesus whiche had made him whole.
ततः स गत्वा यिहूदीयान् अवदद् यीशु र्माम् अरोगिणम् अकार्षीत्।
16 And therfore the Iewes dyd persecute Iesus and sought the meanes to slee him because he had done these thinges on the Saboth daye.
ततो यीशु र्विश्रामवारे कर्म्मेदृशं कृतवान् इति हेतो र्यिहूदीयास्तं ताडयित्वा हन्तुम् अचेष्टन्त।
17 And Iesus answered them: my father worketh hidder to and I worke.
यीशुस्तानाख्यत् मम पिता यत् कार्य्यं करोति तदनुरूपम् अहमपि करोति।
18 Therfore the Iewes sought the moare to kill him not only because he had broken the Saboth: but sayde also that God was his father and made him selfe equall with God.
ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।
19 Then answered Iesus and sayde vnto them: verely verely I saye vnto you: the sonne can do no thinge of him selfe but that he seeth ye father do. For whatsoever he doeth yt doeth the sonne also.
पश्चाद् यीशुरवदद् युष्मानहं यथार्थतरं वदामि पुत्रः पितरं यद्यत् कर्म्म कुर्व्वन्तं पश्यति तदतिरिक्तं स्वेच्छातः किमपि कर्म्म कर्त्तुं न शक्नोति। पिता यत् करोति पुत्रोपि तदेव करोति।
20 For the father loveth ye sonne and sheweth him all thinges whatsoever he him selfe doeth. And he will shewe him greter workes then these because ye shoulde marvayle.
पिता पुत्रे स्नेहं करोति तस्मात् स्वयं यद्यत् कर्म्म करोति तत्सर्व्वं पुत्रं दर्शयति; यथा च युष्माकं आश्चर्य्यज् नानं जनिष्यते तदर्थम् इतोपि महाकर्म्म तं दर्शयिष्यति।
21 For lykwyse as the father rayseth vp ye deed and quickeneth them even so the sonne quyckeneth whom he will.
वस्तुतस्तु पिता यथा प्रमितान् उत्थाप्य सजिवान् करोति तद्वत् पुत्रोपि यं यं इच्छति तं तं सजीवं करोति।
22 Nether iudgeth ye father eny ma: but hath comitted all iudgemet vnto the sonne
सर्व्वे पितरं यथा सत्कुर्व्वन्ति तथा पुत्रमपि सत्कारयितुं पिता स्वयं कस्यापि विचारमकृत्वा सर्व्वविचाराणां भारं पुत्रे समर्पितवान्।
23 because that all men shuld honoure the sonne eve as they honoure the father. He that honoureth not ye sonne the same honoureth not the father which hath sent him.
यः पुत्रं सत् करोति स तस्य प्रेरकमपि सत् करोति।
24 Verely verely I saye vnto you: He that heareth my wordes and beleveth on him that sent me hath everlastinge lyfe and shall not come into damnacion: but is scaped fro deth vnto lyfe. (aiōnios g166)
युष्मानाहं यथार्थतरं वदामि यो जनो मम वाक्यं श्रुत्वा मत्प्रेरके विश्वसिति सोनन्तायुः प्राप्नोति कदापि दण्डबाजनं न भवति निधनादुत्थाय परमायुः प्राप्नोति। (aiōnios g166)
25 Verely verely I saye vnto you: the tyme shall come and now is when the deed shall heare the voyce of the sonne of God. And they yt heare shall live.
अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।
26 For as the father hath life in him silfe: so lyke wyse hath he geven to ye sonne to have lyfe in him silfe:
पिता यथा स्वय न्जीवी तथा पुत्राय स्वय न्जीवित्वाधिकारं दत्तवान्।
27 and hath geven him power also to iudge in that he is the sonne of man.
स मनुष्यपुत्रः एतस्मात् कारणात् पिता दण्डकरणाधिकारमपि तस्मिन् समर्पितवान्।
28 Marvayle not at this ye houre shall come in the which all yt are in the graves shall heare his voice
एतदर्थे यूयम् आश्चर्य्यं न मन्यध्वं यतो यस्मिन् समये तस्य निनादं श्रुत्वा श्मशानस्थाः सर्व्वे बहिरागमिष्यन्ति समय एतादृश उपस्थास्यति।
29 and shall come forthe: they that have done good vnto the resurreccion of lyfe: and they that have done evyll vnto the resurreccion of dampnacion.
तस्माद् ये सत्कर्म्माणि कृतवन्तस्त उत्थाय आयुः प्राप्स्यन्ति ये च कुकर्माणि कृतवन्तस्त उत्थाय दण्डं प्राप्स्यन्ति।
30 I can of myne awne selfe do nothinge at all. As I heare I iudge and my iudgemet is iust because I seke not myne awne will but the will of ye father which hath sent me.
अहं स्वयं किमपि कर्त्तुं न शक्नोमि यथा शुणोमि तथा विचारयामि मम विचार न्च न्याय्यः यतोहं स्वीयाभीष्टं नेहित्वा मत्प्रेरयितुः पितुरिष्टम् ईहे।
31 Yf I beare witnes of my selfe my witnes is not true.
यदि स्वस्मिन् स्वयं साक्ष्यं ददामि तर्हि तत्साक्ष्यम् आग्राह्यं भवति;
32 Ther is a nother that beareth witnes of me and I am sure that the witnes whiche he beareth of me is true.
किन्तु मदर्थे. अपरो जनः साक्ष्यं ददाति मदर्थे तस्य यत् साक्ष्यं तत् सत्यम् एतदप्यहं जानामि।
33 Ye sent vnto Iohn and he bare witnes vnto the truthe.
युष्माभि र्योहनं प्रति लोकेषु प्रेरितेषु स सत्यकथायां साक्ष्यमददात्।
34 But I receave not the recorde of man. Neverthelesse these thinges I saye that ye might be safe.
मानुषादहं साक्ष्यं नोपेक्षे तथापि यूयं यथा परित्रयध्वे तदर्थम् इदं वाक्यं वदामि।
35 He was a burninge and a shyninge light and ye wolde for a season have reioysed in his light.
योहन् देदीप्यमानो दीप इव तेजस्वी स्थितवान् यूयम् अल्पकालं तस्य दीप्त्यानन्दितुं सममन्यध्वं।
36 But I have greater witnes then the witnes of Iohn. For ye workes which ye father hath geve me to fynisshe: the same workes which I do beare witnes of me that ye father sent me.
किन्तु तत्प्रमाणादपि मम गुरुतरं प्रमाणं विद्यते पिता मां प्रेष्य यद्यत् कर्म्म समापयितुं शक्त्तिमददात् मया कृतं तत्तत् कर्म्म मदर्थे प्रमाणं ददाति।
37 And the father him silfe which hath sent me beareth witnes of me. Ye have not hearde his voyce at eny tyme nor ye have sene his shape:
यः पिता मां प्रेरितवान् मोपि मदर्थे प्रमाणं ददाति। तस्य वाक्यं युष्माभिः कदापि न श्रुतं तस्य रूप न्च न दृष्टं
38 therto his wordes have ye not abydinge in you. For whome he hath sent: him ye beleve not.
तस्य वाक्य न्च युष्माकम् अन्तः कदापि स्थानं नाप्नोति यतः स यं प्रेषितवान् यूयं तस्मिन् न विश्वसिथ।
39 Searche the scriptures for in them ye thinke ye have eternall lyfe: and they are they which testify of me. (aiōnios g166)
धर्म्मपुस्तकानि यूयम् आलोचयध्वं तै र्वाक्यैरनन्तायुः प्राप्स्याम इति यूयं बुध्यध्वे तद्धर्म्मपुस्तकानि मदर्थे प्रमाणं dadati। (aiōnios g166)
40 And yet will ye not come to me that ye might have lyfe.
तथापि यूयं परमायुःप्राप्तये मम संनिधिम् न जिगमिषथ।
41 I receave not prayse of men.
अहं मानुषेभ्यः सत्कारं न गृह्लामि।
42 But I knowe you that ye have not the love of God in you
अहं युष्मान् जानामि; युष्माकमन्तर ईश्वरप्रेम नास्ति।
43 I am come in my fathers name and ye receave me not. Yf another shall come in his awne name him will ye receave.
अहं निजपितु र्नाम्नागतोस्मि तथापि मां न गृह्लीथ किन्तु कश्चिद् यदि स्वनाम्ना समागमिष्यति तर्हि तं ग्रहीष्यथ।
44 How can ye beleve which receave honoure one of another and seke not the honoure that commeth of God only?
यूयम् ईश्वरात् सत्कारं न चिष्टत्वा केवलं परस्परं सत्कारम् चेद् आदध्व्वे तर्हि कथं विश्वसितुं शक्नुथ?
45 Doo not thinke that I wyll accuse you to my father. Ther is one that accuseth you eve Moses in whom ye trust.
पुतुः समीपे. अहं युष्मान् अपवदिष्यामीति मा चिन्तयत यस्मिन्, यस्मिन् युष्माकं विश्वसः सएव मूसा युष्मान् अपवदति।
46 For had ye beleved Moses ye wold have beleved me: for he wrote of me.
यदि यूयं तस्मिन् व्यश्वसिष्यत तर्हि मय्यपि व्यश्वसिष्यत, यत् स मयि लिखितवान्।
47 But now ye beleve not his writinge: how shall ye beleve my wordes.
ततो यदि तेन लिखितवानि न प्रतिथ तर्हि मम वाक्यानि कथं प्रत्येष्यथ?

< John 5 >