< John 15 >

1 I am the true vyne and my father ys an husbande man.
अहं सत्यद्राक्षालतास्वरूपो मम पिता तूद्यानपरिचारकस्वरूप न्च।
2 Every braunche that beareth not frute in me he will take awaye. And every braunche that beareth frute will he pourge yt it maye bringe moare frute.
मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।
3 Now are ye cleane thorow ye wordes which I have spoke vnto you.
इदानीं मयोक्तोपदेशेन यूयं परिष्कृताः।
4 Byde in me and let me byde in you. As ye braunche canot beare frute of it sylfe excepte it byde in the vyne: no more can ye excepte ye abyde in me.
अतः कारणात् मयि तिष्ठत तेनाहमपि युष्मासु तिष्ठामि, यतो हेतो र्द्राक्षालतायाम् असंलग्ना शाखा यथा फलवती भवितुं न शक्नोति तथा यूयमपि मय्यतिष्ठन्तः फलवन्तो भवितुं न शक्नुथ।
5 I am the vyne and ye are the braunches. He that abydeth in me and I in him the same bringeth forth moche frute. For with out me can ye do nothinge.
अहं द्राक्षालतास्वरूपो यूय न्च शाखास्वरूपोः; यो जनो मयि तिष्ठति यत्र चाहं तिष्ठामि, स प्रचूरफलैः फलवान् भवति, किन्तु मां विना यूयं किमपि कर्त्तुं न शक्नुथ।
6 Yf a man byde not in me he ys cast forthe as a braunche and is wyddered: and men gadder it and cast it into the fyre and it burneth.
यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति।
7 Yf ye byde in me and my wordes also byde in you: axe what ye will and it shalbe done to you.
यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वा न्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।
8 Heare in is my father glorified that ye beare moche frute and be made my disciples.
यदि यूयं प्रचूरफलवन्तो भवथ तर्हि तद्वारा मम पितु र्महिमा प्रकाशिष्यते तथा यूयं मम शिष्या इति परिक्षायिष्यध्वे।
9 As the father hath loved me eve so have I leved you. Continue in my love.
पिता यथा मयि प्रीतवान् अहमपि युष्मासु तथा प्रीतवान् अतो हेतो र्यूयं निरन्तरं मम प्रेमपात्राणि भूत्वा तिष्ठत।
10 Yf ye shall kepe my comaudemetes ye shall byde in my love eve as I have kept my fathers comaundementes and byde in his love.
अहं यथा पितुराज् ना गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज् ना गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।
11 These thinges have I spoken vnto you yt my ioye myght remayne in you and that youre ioye might be full.
युष्मन्निमित्तं मम य आह्लादः स यथा चिरं तिष्ठति युष्माकम् आनन्दश्च यथा पूर्य्यते तदर्थं युष्मभ्यम् एताः कथा अत्रकथम्।
12 This is my commaundement that ye love togedder as I have loved you.
अहं युष्मासु यथा प्रीये यूयमपि परस्परं तथा प्रीयध्वम् एषा ममाज् ना।
13 Gretter love then this hath no man then that a man bestowe his lyfe for his frendes.
मित्राणां कारणात् स्वप्राणदानपर्य्यन्तं यत् प्रेम तस्मान् महाप्रेम कस्यापि नास्ति।
14 Ye are my fredes yf ye do whatsoever I commaunde you.
अहं यद्यद् आदिशामि तत्तदेव यदि यूयम् आचरत तर्हि यूयमेव मम मित्राणि।
15 Hence forth call I you not servauntes: for the servaunt knoweth not what his Lorde doeth. But you have I called frendes: for all thinges that I have hearde of my father I have opened to you.
अद्यारभ्य युष्मान् दासान् न वदिष्यामि यत् प्रभु र्यत् करोति दासस्तद् न जानाति; किन्तु पितुः समीपे यद्यद् अशृणवं तत् सर्व्वं यूष्मान् अज् नापयम् तत्कारणाद् युष्मान् मित्राणि प्रोक्तवान्।
16 Ye have not chosen me but I have chosen you and ordeyned you that ye go and bringe forthe frute and that youre frute remayne that whatsoever ye shall axe of the father in my name he shulde geve it you.
यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् कि न्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।
17 This comaunde I you that ye love to gedder.
यूयं परस्परं प्रीयध्वम् अहम् इत्याज् नापयामि।
18 Yf ye worlde hate you ye knowe that he hated me before he hated you.
जगतो लोकै र्युष्मासु ऋतीयितेषु ते पूर्व्वं मामेवार्त्तीयन्त इति यूयं जानीथ।
19 Yf ye were of the worlde ye worlde wolde love his awne. How be it because ye are not of ye worlde but I have chosen you out of the worlde therfore hateth you the worlde.
यदि यूयं जगतो लोका अभविष्यत तर्हि जगतो लोका युष्मान् आत्मीयान् बुद्ध्वाप्रेष्यन्त; किन्तु यूयं जगतो लोका न भवथ, अहं युष्मान् अस्माज्जगतो. अरोचयम् एतस्मात् कारणाज्जगतो लोका युष्मान् ऋतीयन्ते।
20 Remember the sayinge that I sayde vnto you: the servaute is not greater then his lorde. Yf they have persecuted me so will they persecute you Yf they have kept my sayinge so will they kepe youres.
दासः प्रभो र्महान् न भवति ममैतत् पूर्व्वीयं वाक्यं स्मरत; ते यदि मामेवाताडयन् तर्हि युष्मानपि ताडयिष्यन्ति, यदि मम वाक्यं गृह्लन्ति तर्हि युष्माकमपि वाक्यं ग्रहीष्यन्ति।
21 But all these thinges will they do vnto you for my names sake because they have not knowen him that sent me.
किन्तु ते मम नामकारणाद् युष्मान् प्रति तादृशं व्यवहरिष्यन्ति यतो यो मां प्रेरितवान् तं ते न जानन्ति।
22 If I had not come and spoken vnto them they shulde not have had synne: but now have they nothinge to cloke their synne with all.
तेषां सन्निधिम् आगत्य यद्यहं नाकथयिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना तेषां पापमाच्छादयितुम् उपायो नास्ति।
23 He that hateth me hateth my father.
यो जनो माम् ऋतीयते स मम पितरमपि ऋतीयते।
24 If I had not done workes amoge the which none other ma dyd they had not had synne. But now have they sene and yet have hated bothe me and my father:
यादृशानि कर्म्माणि केनापि कदापि नाक्रियन्त तादृशानि कर्म्माणि यदि तेषां साक्षाद् अहं नाकरिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना ते दृष्ट्वापि मां मम पितर न्चार्त्तीयन्त।
25 eve that the sayinge myght be fulfilled that is written in theyr lawe: they hated me wtout a cause.
तस्मात् ते. अकारणं माम् ऋतीयन्ते यदेतद् वचनं तेषां शास्त्रे लिखितमास्ते तत् सफलम् अभवत्।
26 But when the comforter is come whom I will sende vnto you fro the father which is the sprete of truthe which proceadeth of the father he shall testifie of me.
किन्तु पितु र्निर्गतं यं सहायमर्थात् सत्यमयम् आत्मानं पितुः समीपाद् युष्माकं समीपे प्रेषयिष्यामि स आगत्य मयि प्रमाणं दास्यति।
27 And ye shall beare witnes also because ye have bene with me from the begynninge.
यूयं प्रथममारभ्य मया सार्द्धं तिष्ठथ तस्माद्धेतो र्यूयमपि प्रमाणं दास्यथ।

< John 15 >