< Acts 4 >

1 As they spake vnto the people the prestes and the rular of the teple and the Saduces came vpon them
यस्मिन् समये पितरयोहनौ लोकान् उपदिशतस्तस्मिन् समये याजका मन्दिरस्य सेनापतयः सिदूकीगणश्च
2 takynge it grevously that they taught ye pople and preached in Iesus the resurreccion fro deeth.
तयोर् उपदेशकरणे ख्रीष्टस्योत्थानम् उपलक्ष्य सर्व्वेषां मृतानाम् उत्थानप्रस्तावे च व्यग्राः सन्तस्तावुपागमन्।
3 And they layde hondes on them and put them in holde vntill the nexte daye: for it was now even tyde.
तौ धृत्वा दिनावसानकारणात् परदिनपर्य्यनन्तं रुद्ध्वा स्थापितवन्तः।
4 How be it many of them which hearde the wordes beleved and the noumbre of the men was aboute fyve thousande.
तथापि ये लोकास्तयोरुपदेशम् अशृण्वन् तेषां प्रायेण प न्चसहस्राणि जना व्यश्वसन्।
5 And it chaunsed on the morowe that their rulars and elders and Scribes
परे. अहनि अधिपतयः प्राचीना अध्यापकाश्च हानननामा महायाजकः
6 as Annas the chefe Prest and Cayphas and Iohn and Alexander and as many as were of ye kynred of the hye prestes gadered to geder at Ierusalem
कियफा योहन् सिकन्दर इत्यादयो महायाजकस्य j नातयः सर्व्वे यिरूशालम्नगरे मिलिताः।
7 and set the other before them and axed: by what power or what name have ye done this syrs?
अनन्तरं प्रेरितौ मध्ये स्थापयित्वापृच्छन् युवां कया शक्तया वा केन नाम्ना कर्म्माण्येतानि कुरुथः?
8 Then Peter full of ye holy goost sayd vnto them: ye rulars of the people and elders of Israel
तदा पितरः पवित्रेणात्मना परिपूर्णः सन् प्रत्यवादीत्, हे लोकानाम् अधिपतिगण हे इस्रायेलीयप्राचीनाः,
9 yf we this daye are examined of the good dede done to the sycke man by what meanes he is made whoale:
एतस्य दुर्ब्बलमानुषस्य हितं यत् कर्म्माक्रियत, अर्थात्, स येन प्रकारेण स्वस्थोभवत् तच्चेद् अद्यावां पृच्छथ,
10 be yt knowen vnto you all and to the people of Israel that in the name of Iesus Christ of Nazareth whom ye crucified and whom God raysed agayne from deeth: even by him doth this man stonde here present before you whoale.
तर्हि सर्व्व इस्रायेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति।
11 This is ye stone cast a syde of you bylders which is set in the chefe place of the corner.
निचेतृभि र्युष्माभिरयं यः प्रस्तरो. अवज् नातो. अभवत् स प्रधानकोणस्य प्रस्तरो. अभवत्।
12 Nether is ther salvacio in eny other. Nor yet also is ther eny other name geven to men wherin we must be saved.
तद्भिन्नादपरात् कस्मादपि परित्राणं भवितुं न शक्नोति, येन त्राणं प्राप्येत भूमण्डलस्यलोकानां मध्ये तादृशं किमपि नाम नास्ति।
13 When they sawe the boldnes of Peter and Iohn and vnderstode that they were vnlerned men and laye people they marveyled and they knew them that they were with Iesu:
तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः स ण्गिनौ जाताविति j नातुम् अशक्नुवन्।
14 and beholdinge also the ma which was healed stondinge with the they coulde not saye agaynst it.
किन्तु ताभ्यां सार्द्धं तं स्वस्थमानुषं तिष्ठन्तं दृष्ट्वा ते कामप्यपराम् आपत्तिं कर्त्तं नाशक्नुन्।
15 But they comaunded them to go a syde out of the counsell and counceled amoge them selves
तदा ते सभातः स्थानान्तरं गन्तुं तान् आज् नाप्य स्वयं परस्परम् इति मन्त्रणामकुर्व्वन्
16 sayinge: what shall we do to these men? For a manifest signe is done by the and is openly knowen to all them that dwell in Ierusalem and we canot denye it.
तौ मानवौ प्रति किं कर्त्तव्यं? तावेकं प्रसिद्धम् आश्चर्य्यं कर्म्म कृतवन्तौ तद् यिरूशालम्निवासिनां सर्व्वेषां लोकानां समीपे प्राकाशत तच्च वयमपह्नोतुं न शक्नुमः।
17 But that it be noysed no farther amoge the people let us threaten and charge them that they speake hence forth to no man in this name.
किन्तु लोकानां मध्यम् एतद् यथा न व्याप्नोति तदर्थं तौ भयं प्रदर्श्य तेन नाम्ना कमपि मनुष्यं नोपदिशतम् इति दृढं निषेधामः।
18 And they called them and comaunded them that in no wyse they shuld speake or teache in the name of Iesu.
ततस्ते प्रेरितावाहूय एतदाज् नापयन् इतः परं यीशो र्नाम्ना कदापि कामपि कथां मा कथयतं किमपि नोपदिश न्च।
19 But Peter and Iohn answered vnto them and sayde: whether it be right in the syght of God to obeye you moare then God iudge ye.
ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज् नाग्रहणं वा युष्माकम् आज् नाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत।
20 For we canot but speake that which we have sene and hearde.
वयं यद् अपश्याम यदशृणुम च तन्न प्रचारयिष्याम एतत् कदापि भवितुं न शक्नोति।
21 So threatened they them and let them goo and founde no thinge how to punysshe them because of the people. For all me lauded God for the myracle which was done:
यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्।
22 for the man was above fourty yeare olde on whom this myracle of healinge was shewed.
यस्य मानुषस्यैतत् स्वास्थ्यकरणम् आश्चर्य्यं कर्म्माक्रियत तस्य वयश्चत्वारिंशद्वत्सरा व्यतीताः।
23 Assone as they were let goo they came to their felowes and shewed all that the hye prestes and elders had sayde to them.
ततः परं तौ विसृष्टौ सन्तौ स्वस ण्गिनां सन्निधिं गत्वा प्रधानयाजकैः प्राचीनलोकैश्च प्रोक्ताः सर्व्वाः कथा j नापितवन्तौ।
24 And when they hearde that they lyfte vp their voyces to God with one accorde and sayde: Lorde thou arte God which hast made heaven and erth the see and all that in them is
तच्छ्रुत्वा सर्व्व एकचित्तीभूय ईश्वरमुद्दिश्य प्रोच्चैरेतत् प्रार्थयन्त, हे प्रभो गगणपृथिवीपयोधीनां तेषु च यद्यद् आस्ते तेषां स्रष्टेश्वरस्त्वं।
25 which by the mouth of thy servaunt David hast sayd: Why dyd the hethen rage and the people immagen vayne thinges.
त्वं निजसेवकेन दायूदा वाक्यमिदम् उवचिथ, मनुष्या अन्यदेशीयाः कुर्व्वन्ति कलहं कुतः। लोकाः सर्व्वे किमर्थं वा चिन्तां कुर्व्वन्ति निष्फलां।
26 The kynges of the erth stode vp and the rulars came to gedder agaynst the Lorde and agaynst his Christ.
परमेशस्य तेनैवाभिषिक्तस्य जनस्य च। विरुद्धमभितिष्ठन्ति पृथिव्याः पतयः कुतः॥
27 For of a trueth agaynst thy holy chylde Iesus whom thou hast annoynted bothe Herode and also Poncius Pylate with the Gentils and the people of Israel gaddered them selves to gedder
फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो
28 for to do whatsoever thy honde and thy counsell determined before to be done.
.अन्यदेशीयलोका इस्रायेल्लोकाश्च सर्व्व एते सभायाम् अतिष्ठन्।
29 And now Lorde beholde their threatenynges and graunte vnto thy servauntes with all confidence to speake thy worde.
हे परमेश्वर अधुना तेषां तर्जनं गर्जन न्च शृणु;
30 So that thou stretche forth thy honde that healynge and signes and wonders be done by the name of thy holy chylde Iesus.
तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तु न्चाज् नापय।
31 And assone as they had prayed the place moved wheare they were assembled to gedder and they were all filled with the holy goost and they spake the worde of God boldely.
इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।
32 And the multitude of them that beleved were of one hert and of one soule. Also none of them sayde that eny of the thinges which he possessed was his awne: but had all thinges commen.
अपर न्च प्रत्ययकारिलोकसमूहा एकमनस एकचित्तीभूय स्थिताः। तेषां केपि निजसम्पत्तिं स्वीयां नाजानन् किन्तु तेषां सर्व्वाः सम्पत्त्यः साधारण्येन स्थिताः।
33 And with greate power gave the Apostles witnes of the resurreccion of the Lorde Iesu. And greate grace was with them all.
अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहो. अभवच्च।
34 Nether was ther eny amonge them that lacked. For as many as were possessers of londes or housses solde them and brought the pryce of the thinges that were solde
तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय
35 and layed yt doune at the Apostles fete. And distribucion was made vnto every man accordinge as he had nede.
तन्मूल्यमानीय प्रेरितानां चरणेषु तैः स्थापितं; ततः प्रत्येकशः प्रयोजनानुसारेण दत्तमभवत्।
36 And Ioses which was also called of the Apostles Barnabas (that is to saye the sonne of consolacion) beynge a Levite and of the countre of Cipers
विशेषतः कुप्रोपद्वीपीयो योसिनामको लेविवंशजात एको जनो भूम्यधिकारी, यं प्रेरिता बर्णब्बा अर्थात् सान्त्वनादायक इत्युक्त्वा समाहूयन्,
37 had londe and solde it. and layde the pryce doune at the Apostles fete.
स जनो निजभूमिं विक्रीय तन्मूल्यमानीय प्रेरितानां चरणेषु स्थापितवान्।

< Acts 4 >