< 1 Corinthians 4 >

1 Let men this wyse esteme vs eve as the ministers of Christ and disposers of ye secretes of God.
लोका अस्मान् ख्रीष्टस्य परिचारकान् ईश्वरस्य निगूठवाक्यधनस्याध्यक्षांश्च मन्यन्तां।
2 Furthermore it is requyred of the disposers that they be founde faithfull.
कि न्च धनाध्यक्षेण विश्वसनीयेन भवितव्यमेतदेव लोकै र्याच्यते।
3 With me is it but a very smal thinge that I shuld be iudged of you ether of (mans daye) No I iudge not myn awne selfe.
अतो विचारयद्भि र्युष्माभिरन्यैः कैश्चिन् मनुजै र्वा मम परीक्षणं मयातीव लघु मन्यते. अहमप्यात्मानं न विचारयामि।
4 I know nought by my selfe: yet am I not therby iustified. It is the Lorde that iudgeth me.
मया किमप्यपराद्धमित्यहं न वेद्मि किन्त्वेतेन मम निरपराधत्वं न निश्चीयते प्रभुरेव मम विचारयितास्ति।
5 Therfore iudge no thinge before the tyme vntill the Lorde come which will lighten thinges that are hyd in darcknes and ope the counsels of the hertes. And then shall every man have prayse of God.
अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।
6 These thinges brethre I have described in myn awne person and Apollos for youre sakes that ye myght learne by vs that no man coute of him selfe beyonde that which is above written: that one swell not agaynst another for eny mans cause.
हे भ्रातरः सर्व्वाण्येतानि मयात्मानम् आपल्लव न्चोद्दिश्य कथितानि तस्यैतत् कारणं युयं यथा शास्त्रीयविधिमतिक्रम्य मानवम् अतीव नादरिष्यध्ब ईत्थ न्चैकेन वैपरीत्याद् अपरेण न श्लाघिष्यध्ब एतादृशीं शिक्षामावयोर्दृष्टान्तात् लप्स्यध्वे।
7 For who preferreth the? What hast thou that thou hast not receaved? Yf thou have receaved it why reioysest thou as though thou haddest not receaved it?
अपरात् कस्त्वां विशेषयति? तुभ्यं यन्न दत्त तादृशं किं धारयसि? अदत्तेनेव दत्तेन वस्तुना कुतः श्लाघसे?
8 Now ye are full: now ye are made rych: ye raygne as kinges with out vs: and I wold to god ye dyd raygne that we might raygne with you.
इदानीमेव यूयं किं तृप्ता लब्धधना वा? अस्मास्वविद्यमानेषु यूयं किं राजत्वपदं प्राप्ताः? युष्माकं राजत्वं मयाभिलषितं यतस्तेन युष्माभिः सह वयमपि राज्यांशिनो भविष्यामः।
9 Me thinketh that God hath set forth vs which are Apostles for the lowest of all as it were me appoynted to deeth. For we are a gasyngestocke vnto the worlde and to ye angels and to men.
प्रेरिता वयं शेषा हन्तव्याश्चेवेश्वरेण निदर्शिताः। यतो वयं सर्व्वलोकानाम् अर्थतः स्वर्गीयदूतानां मानवाना न्च कौतुकास्पदानि जाताः।
10 We are foles for Christes sake and ye are wyse thorow Christ. We are weake and ye are stroge. Ye are honorable and we are despised.
ख्रीष्टस्य कृते वयं मूढाः किन्तु यूयं ख्रीष्टेन j नानिनः, वयं दुर्ब्बला यूय न्च सबलाः, यूयं सम्मानिता वय न्चापमानिताः।
11 Eve vnto this daye we honger and thyrst and are naked and are boffetted wt fistes and have no certayne dwellinge place
वयमद्यापि क्षुधार्त्तास्तृष्णार्त्ता वस्त्रहीनास्ताडिता आश्रमरहिताश्च सन्तः
12 and laboure workinge with oure awne hondes. We are revysed and yet we blesse. We are persecuted and suffer it.
कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते।
13 We are evyll spoken of and we praye. We are made as it were the filthynes of the worlde the ofscowringe of all thinges even vnto this tyme.
वयमद्यापि जगतः सम्मार्जनीयोग्या अवकरा इव सर्व्वै र्मन्यामहे।
14 I write not these thinges to shame you: but as my beloved sonnes I warne you.
युष्मान् त्रपयितुमहमेतानि लिखामीति नहि किन्तु प्रियात्मजानिव युष्मान् प्रबोधयामि।
15 For though ye have ten thousande instructours in Christ: yet have ye not many fathers. In Christ Iesu I have begotten you thorowe ye gospell.
यतः ख्रीष्टधर्म्मे यद्यपि युष्माकं दशसहस्राणि विनेतारो भवन्ति तथापि बहवो जनका न भवन्ति यतो. अहमेव सुसंवादेन यीशुख्रीष्टे युष्मान् अजनयं।
16 Wherfore I desyre you to folowe me.
अतो युष्मान् विनये. अहं यूयं मदनुगामिनो भवत।
17 For this cause have I sent vnto you Timotheus which is my deare sonne and faithfull in the Lorde which shall put you in remembrauce of my wayes which I have in Christ eve as I teache every where in all congregacios.
इत्यर्थं सर्व्वेषु धर्म्मसमाजेषु सर्व्वत्र ख्रीष्टधर्म्मयोग्या ये विधयो मयोपदिश्यन्ते तान् यो युष्मान् स्मारयिष्यत्येवम्भूतं प्रभोः कृते प्रियं विश्वासिन न्च मदीयतनयं तीमथियं युष्माकं समीपं प्रेषितवानहं।
18 Some swell as though I wolde come no more at you.
अपरमहं युष्माकं समीपं न गमिष्यामीति बुद्ध्वा युष्माकं कियन्तो लोका गर्व्वन्ति।
19 But I will come to you shortely yf God will: and will knowe not ye wordes of the which swell but ye power:
किन्तु यदि प्रभेरिच्छा भवति तर्ह्यहमविलम्बं युष्मत्समीपमुपस्थाय तेषां दर्पध्मातानां लोकानां वाचं j नास्यामीति नहि सामर्थ्यमेव j नास्यामि।
20 for ye kyngdome of God is not in wordes but in power.
यस्मादीश्वरस्य राजत्वं वाग्युक्तं नहि किन्तु सामर्थ्ययुक्तं।
21 What will ye? Shall I come vnto you with a rodde or els in love and in the sprete of mekenes?
युष्माकं का वा न्छा? युष्मत्समीपे मया किं दण्डपाणिना गन्तव्यमुत प्रेमनम्रतात्मयुक्तेन वा?

< 1 Corinthians 4 >