< 1 Corinthians 2 >

1 And I brethren when I came to you came not in gloriousnes of wordes or of wysdome shewynge vnto you the testimony of God.
हे भ्रातरो युष्मत्समीपे ममागमनकाले. अहं वक्तृताया विद्याया वा नैपुण्येनेश्वरस्य साक्ष्यं प्रचारितवान् तन्नहि;
2 Nether shewed I my selfe that I knewe eny thinge amonge you save Iesus Christ eve the same that was crucified.
यतो यीशुख्रीष्टं तस्य क्रुशे हतत्व न्च विना नान्यत् किमपि युष्मन्मध्ये j नापयितुं विहितं बुद्धवान्।
3 And I was amoge you in weaknes and in feare and in moche treblinge.
अपर न्चातीव दौर्ब्बल्यभीतिकम्पयुक्तो युष्माभिः सार्द्धमासं।
4 And my wordes and my preachinge were not with entysynge wordes of manes wysdome: but in shewinge of ye sprete and of power
अपरं युष्माकं विश्वासो यत् मानुषिकज् नानस्य फलं न भवेत् किन्त्वीश्वरीयशक्तेः फलं भवेत्,
5 that youre fayth shuld not stonde in ye wysdome of me but in yt power of God.
तदर्थं मम वक्तृता मदीयप्रचारश्च मानुषिकज् नानस्य मधुरवाक्यसम्बलितौ नास्तां किन्त्वात्मनः शक्तेश्च प्रमाणयुक्तावास्तां।
6 That we speake of is wysdome amonge them that are perfecte: not the wysdome of this worlde nether of the rulars of this worlde (which go to nought) (aiōn g165)
वयं j नानं भाषामहे तच्च सिद्धलोकै र्ज् नानमिव मन्यते, तदिहलोकस्य j नानं नहि, इहलोकस्य नश्वराणाम् अधिपतीनां वा j नानं nahi; (aiōn g165)
7 but we speake ye wysdome of God which is in secrete and lieth hyd which God ordeyned before the worlde vnto oure glory: (aiōn g165)
किन्तु कालावस्थायाः पूर्व्वस्माद् यत् j नानम् अस्माकं विभवार्थम् ईश्वरेण निश्चित्य प्रच्छन्नं तन्निगूढम् ईश्वरीयज् नानं प्रभाषामहे। (aiōn g165)
8 which wysdome none of ye rulars of the worlde knewe. For had they knowe it they wolde not have crucified the Lorde of glory. (aiōn g165)
इहलोकस्याधिपतीनां केनापि तत् j नानं न लब्धं, लब्धे सति ते प्रभावविशिष्टं प्रभुं क्रुशे नाहनिष्यन्। (aiōn g165)
9 But as it is written: The eye hath not sene and the eare hath not hearde nether have entred into the herte of man ye thinges which God hath prepared for them that love him.
तद्वल्लिखितमास्ते, नेत्रेण क्कापि नो दृष्टं कर्णेनापि च न श्रुतं। मनोमध्ये तु कस्यापि न प्रविष्टं कदापि यत्|ईश्वरे प्रीयमाणानां कृते तत् तेन स न्चितं।
10 But God hath opened them vnto vs by his sprete. For ye sprete searcheth all thinges ye the bottome of Goddes secretes.
अपरमीश्वरः स्वात्मना तदस्माकं साक्षात् प्राकाशयत्; यत आत्मा सर्व्वमेवानुसन्धत्ते तेन चेश्वरस्य मर्म्मतत्त्वमपि बुध्यते।
11 For what man knoweth the thinges of a ma: save ye sprete of a man which is with in him? Even so ye thinges of God knoweth no man but ye sprete of god.
मनुजस्यान्तःस्थमात्मानं विना केन मनुजेन तस्य मनुजस्य तत्त्वं बुध्यते? तद्वदीश्वरस्यात्मानं विना केनापीश्वरस्य तत्त्वं न बुध्यते।
12 And we have not receaved the sprete of ye worlde: but the sprete which cometh of god for to knowe the thinges that are geve to vs of god
वय न्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज् नातुं शक्यते।
13 which thinges also we speake not in the conynge wordes of manes wysdome but with the conynge wordes of the holy goost makynge spretuall coparesons of spretuall thinges.
तच्चास्माभि र्मानुषिकज् नानस्य वाक्यानि शिक्षित्वा कथ्यत इति नहि किन्त्वात्मतो वाक्यानि शिक्षित्वात्मिकै र्वाक्यैरात्मिकं भावं प्रकाशयद्भिः कथ्यते।
14 For ye naturall man perceaveth not the thinges of the sprete of god. For they are but folysshnes vnto him. Nether can he perceave them because he is spretually examined.
प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धु न्च न शक्नोति।
15 But he that is spretuall discusseth all thinges: yet he him selfe is iudged of no ma.
आत्मिको मानवः सर्व्वाणि विचारयति किन्तु स्वयं केनापि न विचार्य्यते।
16 For who knoweth the mynde of the Lorde other who shall informe him? But we vnderstonde the mynde of Christ.
यत ईश्वरस्य मनो j नात्वा तमुपदेष्टुं कः शक्नोति? किन्तु ख्रीष्टस्य मनो. अस्माभि र्लब्धं।

< 1 Corinthians 2 >